________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७४)
तिसो. युम्हातिसो. अम्हातिसो ॥
९९७॰ इचेचः । ४, ३१८ । पैशाच्या मिचेचोः स्थाने विरादेशो
भवति
वसुआति भोति नेति तेति ॥
९९८. आत्तेश्चः । ४. ३१९ । पैशाच्यामकारात्परयोः इवेोः स्थाने तेश्चकारात् तिश्चादेशो भवति ।
लपते. लपति, अच्छते. अच्छति गच्छते. गच्छति रमते. रमति.
आदिति किम्-होति नेति ॥
"
९९९. भविष्यत्येय्य एव । ४. ३२० । पैशाच्या मिचेचोः
I
स्थाने भविष्यति एय्य एव भवति न तु स्सिः । तं तन चिंतितं ख्वा का एसा हुथ्य. ॥
१०००. अतो उसेर्डातो-डातू । ४. ३२१ । पैशाच्यामकारात्परस्य ङसेर्डिनों आतो आत् इत्यादेशौ भवतः ।
तावच तीए दूरातो य्येव तिहो. तूरातु तुमातो. तुमातु. ममातो. ममातु
॥
१००१ तदिदमोष्टा नेन त्र्यिां तु नाए । ४. ३२२ । पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति, स्त्रीलिङ्गे तु नाए इत्यादेशो भवति । तत्थ च नेन कत - सिनानेन.
स्त्रियाम् पूजितो च नाए पातग्ग-कुसुम-पतानेन. टेनि किम् एवं चिन्तयन्तो गतो सो ताए समीपं ॥ १००२. शेषं शौरसेनीवत् । ४. ३२० । पैशाच्यां यदुक्तं ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति ।
अध ससरीरो भगव मकर-धजो एत्थ परिब्भमन्तो हुषेय्य.
For Private and Personal Use Only