SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७४) तिसो. युम्हातिसो. अम्हातिसो ॥ ९९७॰ इचेचः । ४, ३१८ । पैशाच्या मिचेचोः स्थाने विरादेशो भवति वसुआति भोति नेति तेति ॥ ९९८. आत्तेश्चः । ४. ३१९ । पैशाच्यामकारात्परयोः इवेोः स्थाने तेश्चकारात् तिश्चादेशो भवति । लपते. लपति, अच्छते. अच्छति गच्छते. गच्छति रमते. रमति. आदिति किम्-होति नेति ॥ " ९९९. भविष्यत्येय्य एव । ४. ३२० । पैशाच्या मिचेचोः I स्थाने भविष्यति एय्य एव भवति न तु स्सिः । तं तन चिंतितं ख्वा का एसा हुथ्य. ॥ १०००. अतो उसेर्डातो-डातू । ४. ३२१ । पैशाच्यामकारात्परस्य ङसेर्डिनों आतो आत् इत्यादेशौ भवतः । तावच तीए दूरातो य्येव तिहो. तूरातु तुमातो. तुमातु. ममातो. ममातु ॥ १००१ तदिदमोष्टा नेन त्र्यिां तु नाए । ४. ३२२ । पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति, स्त्रीलिङ्गे तु नाए इत्यादेशो भवति । तत्थ च नेन कत - सिनानेन. स्त्रियाम् पूजितो च नाए पातग्ग-कुसुम-पतानेन. टेनि किम् एवं चिन्तयन्तो गतो सो ताए समीपं ॥ १००२. शेषं शौरसेनीवत् । ४. ३२० । पैशाच्यां यदुक्तं ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति । अध ससरीरो भगव मकर-धजो एत्थ परिब्भमन्तो हुषेय्य. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy