SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ [शौरसेनी] ९३१. तो दोनादौ शौरसेन्यामयुक्तस्य । ४. २६० । शौरसे न्यां भाषायामनादावपदादौ वर्तमानस्य सकारस्य दकारो भवति न चेदसौं वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिञ्जेन मारुदिना मन्तिदो. एतस्मात्-एदाहि. एदाओ. अनादाविति किम्-तथा करेध जघा तस्स राइणो अणुकम्पणीआ भोमि. अयुक्तस्येति किम्-मत्तो. अय्यउत्तो. असंभाविद-सकारं. हला सउन्तले ॥ ९४०. अधः क्वचित् ।४. २६१ । वर्णान्तरस्याधोवर्तमानस्य त स्य शौरसेन्यां दो भवति क्वचिल्लक्ष्यानुसारेण । महन्दो. निचिन्दो. अन्देउरं. ॥ . ९४१. वादेस्तावति । ४. २६२ । शौरसेन्यां तावच्छब्दे आदेस्त कारस्य दो वा भवति । दाव. ताव. ॥ ९४२. आ आमन्ये सौ वेनो नः । ४. २६३ । शौरसेन्यामि नो नकारस्य आमन्व्ये सौ परे आकारो वा भवति । भो कञ्चुइआ. मुहिआ पक्षे-भो तवस्सि. भो मणस्सि. ॥ ९४३. मो वा । ४. २६४ । शौरसेन्यामामन्त्र्ये सौ परे नकारस्य मो वा भवति । भो रायं. भो विअयवम्मं. मुकम्म. भयवं कुसुमाउह.. भयवं तित्थं पवत्तेह. पक्षे-सयल-लोअ-अन्तेआरि भयव हुदवह. ॥ ९४४. भवद्भगवतोः। ४.२६५ । आमन्त्र्य इति निवृत्तम्. शौर For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy