________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
[शौरसेनी] ९३१. तो दोनादौ शौरसेन्यामयुक्तस्य । ४. २६० । शौरसे
न्यां भाषायामनादावपदादौ वर्तमानस्य सकारस्य दकारो भवति न चेदसौं वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिञ्जेन मारुदिना मन्तिदो. एतस्मात्-एदाहि. एदाओ. अनादाविति किम्-तथा करेध जघा तस्स राइणो अणुकम्पणीआ भोमि. अयुक्तस्येति किम्-मत्तो. अय्यउत्तो. असंभाविद-सकारं.
हला सउन्तले ॥ ९४०. अधः क्वचित् ।४. २६१ । वर्णान्तरस्याधोवर्तमानस्य त
स्य शौरसेन्यां दो भवति क्वचिल्लक्ष्यानुसारेण ।
महन्दो. निचिन्दो. अन्देउरं. ॥ . ९४१. वादेस्तावति । ४. २६२ । शौरसेन्यां तावच्छब्दे आदेस्त
कारस्य दो वा भवति ।
दाव. ताव. ॥ ९४२. आ आमन्ये सौ वेनो नः । ४. २६३ । शौरसेन्यामि
नो नकारस्य आमन्व्ये सौ परे आकारो वा भवति । भो कञ्चुइआ. मुहिआ
पक्षे-भो तवस्सि. भो मणस्सि. ॥ ९४३. मो वा । ४. २६४ । शौरसेन्यामामन्त्र्ये सौ परे नकारस्य
मो वा भवति । भो रायं. भो विअयवम्मं. मुकम्म. भयवं कुसुमाउह.. भयवं तित्थं पवत्तेह.
पक्षे-सयल-लोअ-अन्तेआरि भयव हुदवह. ॥ ९४४. भवद्भगवतोः। ४.२६५ । आमन्त्र्य इति निवृत्तम्. शौर
For Private and Personal Use Only