SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०४) १११०. हुहुरु-घुग्घादयः शब्द- चेष्टानुकरणयोः । ४. ४२३। अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः । मई जाणिउं बुड्डीसु हउं पेम्म - द्रहि हुहुरुन्ति । नवरि अचिन्तिय संपडिय विप्पिय नाव झडति ॥ आदिग्रहणात् - खज्जइ नउ कसरक्केहिं पिज्जइ नउ घुण्टेहिं । एम्बर होइ सुहच्छडी पिएं दिट्टै नयणेहिं ॥ इत्यादि.. अज्जवि नाहु महुज्जि घरि सिद्धत्था वन्दे । ताजि विरहु गवक्खेहिं मक्कड घुध्धिउ देइ ॥ आदिग्रहणात् - सिरि जर-खण्डी लोअडी गलि मणियडा न वीस । तोवि गोडा कराविआ मुडए उट्ट बस ॥ इत्यादि ॥ ११११. घइमादयोऽनर्थकाः । ४. ४२४ । अपभ्रंशे घइमित्यादयो निपाता अनर्थका प्रयुज्यन्ते । अम्मडि पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होइ विणासहो कालि ॥ आदिग्रहणात् खाई इत्यादयः ॥ १११२. तादर्थ्ये केहिं- तेहि-रेसि- रेसिं-तणेणाः । ४.४२५ | अपभ्रंशे तादर्थे द्योत्ये केहि तेहि रेसि रेसि तणेण इत्येते पञ्च निपाताः प्रयोक्तव्याः । ढोला एह परिहासडी अइभन कवणहिं देसि । ह झिज्जर्ड त केहिं पिअ तुहुं पुणु अन्नहि रेसि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy