________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०४)
१११०. हुहुरु-घुग्घादयः शब्द- चेष्टानुकरणयोः । ४. ४२३। अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे
यथासंख्यं प्रयोक्तव्याः ।
मई जाणिउं बुड्डीसु हउं पेम्म - द्रहि हुहुरुन्ति । नवरि अचिन्तिय संपडिय विप्पिय नाव झडति ॥ आदिग्रहणात् -
खज्जइ नउ कसरक्केहिं पिज्जइ नउ घुण्टेहिं । एम्बर होइ सुहच्छडी पिएं दिट्टै नयणेहिं ॥ इत्यादि..
अज्जवि नाहु महुज्जि घरि सिद्धत्था वन्दे । ताजि विरहु गवक्खेहिं मक्कड घुध्धिउ देइ ॥
आदिग्रहणात् -
सिरि जर-खण्डी लोअडी गलि मणियडा न वीस । तोवि गोडा कराविआ मुडए उट्ट बस ॥
इत्यादि ॥
११११. घइमादयोऽनर्थकाः । ४. ४२४ । अपभ्रंशे घइमित्यादयो निपाता अनर्थका प्रयुज्यन्ते ।
अम्मडि पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होइ विणासहो कालि ॥ आदिग्रहणात् खाई इत्यादयः ॥
१११२. तादर्थ्ये केहिं- तेहि-रेसि- रेसिं-तणेणाः । ४.४२५ | अपभ्रंशे तादर्थे द्योत्ये केहि तेहि रेसि रेसि तणेण
इत्येते पञ्च निपाताः प्रयोक्तव्याः ।
ढोला एह परिहासडी अइभन कवणहिं देसि । ह झिज्जर्ड त केहिं पिअ तुहुं पुणु अन्नहि रेसि ॥
For Private and Personal Use Only