SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०५) एवं तेहिं रेसिमावुदाहायौं. वडचणहो तणेण ॥ १११३. पुनर्विनः स्वार्थे डु। ४. ४२६ । अपभ्रंशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति । ... मुमरिज्जइ तं वल्लहउं जं वीसरइ मणाउं । जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं ॥ विणु जुज्झें न वलाहुं ॥ १११४. अवश्यमो डे-डौ । ४. ४२७ । अपभ्रंशेऽवश्यमा स्वा थे डें ड इत्येतौ प्रत्ययौ भवतः । जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई। मूलि विणहइ तुंबिणिहे अवसें सुक्कई पण्णई ॥ अवस न सुअहिं सुहच्छिअहिं ॥ १११५. एकशसो डिः । ४. ४०८। अपभ्रशे एकशशब्दा त्स्वार्थे डिर्भवति । एक्कसि सील-कलंकिअहं देजहिं पच्छित्ताई। जो पुणु खण्डइ अणुदिअहु तमु पच्छित्ते काई ।। १११६. अ-डड-डुल्ला:-स्वार्थिक-क-लुक् च । ४.४१९ । अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति, तत्संनियोगे स्वार्थे कात्ययस्य लोपश्च । विरहानल-जाल-करालिअउ-पहिउ पन्थि जं दिहउ । तं मेलवि सबहिं पन्थिअहिं सोजि किअउ अग्गिट्टउ ॥ डड- महु कन्तहो बे दोसडा. डुल्ल- एक्क कुडुल्ली पञ्चहिं रुडी ।। १११७. योगजाश्चैषाम् । ४. ४३० । अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy