________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०५)
एवं तेहिं रेसिमावुदाहायौं. वडचणहो तणेण ॥ १११३. पुनर्विनः स्वार्थे डु। ४. ४२६ । अपभ्रंशे पुनर्विना
इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति । ... मुमरिज्जइ तं वल्लहउं जं वीसरइ मणाउं । जहिं पुणु सुमरणु जाउं गउ तहो नेहहो कई नाउं ॥
विणु जुज्झें न वलाहुं ॥ १११४. अवश्यमो डे-डौ । ४. ४२७ । अपभ्रंशेऽवश्यमा स्वा
थे डें ड इत्येतौ प्रत्ययौ भवतः । जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नई। मूलि विणहइ तुंबिणिहे अवसें सुक्कई पण्णई ॥
अवस न सुअहिं सुहच्छिअहिं ॥ १११५. एकशसो डिः । ४. ४०८। अपभ्रशे एकशशब्दा
त्स्वार्थे डिर्भवति । एक्कसि सील-कलंकिअहं देजहिं पच्छित्ताई।
जो पुणु खण्डइ अणुदिअहु तमु पच्छित्ते काई ।। १११६. अ-डड-डुल्ला:-स्वार्थिक-क-लुक् च । ४.४१९ ।
अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति, तत्संनियोगे स्वार्थे कात्ययस्य लोपश्च । विरहानल-जाल-करालिअउ-पहिउ पन्थि जं दिहउ । तं मेलवि सबहिं पन्थिअहिं सोजि किअउ अग्गिट्टउ ॥ डड- महु कन्तहो बे दोसडा.
डुल्ल- एक्क कुडुल्ली पञ्चहिं रुडी ।। १११७. योगजाश्चैषाम् । ४. ४३० । अपभ्रंशे अडडडुल्लानां
योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि
For Private and Personal Use Only