________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०६) स्वार्थे प्रायो भवन्ति । डडअ-फोडेन्ति जे हिअडउं अप्पणउं. अत्र '२६९. किसलय-कालायस-हृदये यः' इत्यादिना य लुक. डुल्लअ-चूडुल्लउ चुनीहोइसइ. डुल्लडडसामि-पसाउ सलज्जु पिउ सीमा-सैधिहि वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ।। अत्रामि १०१७. स्यादी दीर्घ-हस्वी' इति दीर्घः
एवं बाहु-बलुल्लडउ. अत्र प्रयाणां योगः ॥ १९१८. स्त्रियां तदन्ताड्डीः। ४. ४३१ । अपभ्रंशे स्त्रियां वर्त.
मानेभ्यः प्राक्तनसूत्रहमत्ययान्तेभ्यो डोः प्रत्ययो भवति । पहिमा दिट्ठी गोरडी दिही मग्गु निन्न । अंमूसासेहिं कञ्चुआ तितुवाण करन्त ।।
एक्क कुडुल्ली पञ्चहि रुद्धी । १११९, आन्तान्ताड्डाः । ४. ४३२ । अपभ्रंशे स्त्रियां वर्तमाना.
दप्रत्ययान्तप्रत्ययान्तात् डा प्रत्ययो भवति, जयपवादः । पिउ भाइउ सुअ वत्तडी झुणि कन्नड पइट।
तहो विरहहो नासन्तअहो धृलडिआवि न दिह ।। ११२०. अस्येदे । ४. ४३३ । अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो
योऽकारस्तस्य आकारे प्रत्यये परे इकारो भवति । धुलडिआवि न दिद.
स्त्रियामित्येव-झुणि कन्नडइ पइट्ट । ११२१. युष्मदादेरोयस्य डारः। ४. ४३४ । अपभ्रंशे युष्मा
दादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति ।
For Private and Personal Use Only