SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०६) स्वार्थे प्रायो भवन्ति । डडअ-फोडेन्ति जे हिअडउं अप्पणउं. अत्र '२६९. किसलय-कालायस-हृदये यः' इत्यादिना य लुक. डुल्लअ-चूडुल्लउ चुनीहोइसइ. डुल्लडडसामि-पसाउ सलज्जु पिउ सीमा-सैधिहि वासु । पेक्खिवि बाहु-बलुल्लडा धण मेल्लइ नीसासु ।। अत्रामि १०१७. स्यादी दीर्घ-हस्वी' इति दीर्घः एवं बाहु-बलुल्लडउ. अत्र प्रयाणां योगः ॥ १९१८. स्त्रियां तदन्ताड्डीः। ४. ४३१ । अपभ्रंशे स्त्रियां वर्त. मानेभ्यः प्राक्तनसूत्रहमत्ययान्तेभ्यो डोः प्रत्ययो भवति । पहिमा दिट्ठी गोरडी दिही मग्गु निन्न । अंमूसासेहिं कञ्चुआ तितुवाण करन्त ।। एक्क कुडुल्ली पञ्चहि रुद्धी । १११९, आन्तान्ताड्डाः । ४. ४३२ । अपभ्रंशे स्त्रियां वर्तमाना. दप्रत्ययान्तप्रत्ययान्तात् डा प्रत्ययो भवति, जयपवादः । पिउ भाइउ सुअ वत्तडी झुणि कन्नड पइट। तहो विरहहो नासन्तअहो धृलडिआवि न दिह ।। ११२०. अस्येदे । ४. ४३३ । अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योऽकारस्तस्य आकारे प्रत्यये परे इकारो भवति । धुलडिआवि न दिद. स्त्रियामित्येव-झुणि कन्नडइ पइट्ट । ११२१. युष्मदादेरोयस्य डारः। ४. ४३४ । अपभ्रंशे युष्मा दादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy