SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०७) संदेसें कांई तुहारेण जं संगहो न मिलिज्जइ । सुइणन्तरि पिए पाणिएण पि पिस किं छिज्जइ ।। दिक्खि अम्हारा कन्तु. बहिणि महारा कन्तु ।। ११२२. अतोत्तुलः । ४. ४३५ । अपभ्रंशे इदंकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एसुलो. केतुलो. जेत्तुलो. तेसुलो. एत्तुलो. ॥ ११२३. त्रस्य हेत्तहे । ४. ४३६ । अपभ्रंशे सर्वादेः सप्तम्यन्ता परस्य अप्रत्ययस्य डेसहे इत्यादेशो भवति । एत्तहे तेत्तहे वारि घरि लच्छि विसण्ठुल धाइ । पिअ-पम्मटव गोरडी निश्चल कहिवि न ठाइ । ११२४. स्व-तलोः पणः । ४. ४३७ । अपभ्रंशे स्वतलोः प्र त्यययोः पण इत्यादेशो भवति । बहुप्पणु परिपाविअइ. पायोऽधिकारात्- वडत्तणहो तणेण ।। ११२५. तव्यस्य इएच एज्वउं एवा । ४. ४३८ । अपभ्रंशे तव्यप्रत्ययस्य इएव्वउ एव्वउ एवा इत्येते. त्रय आदेशा भवन्ति । एउ गृण्हेप्पिणु धुं मई जइ पिउ उध्वारिज्जइ । महु करिएग्वउ किपि णवि मरिएल्व पर देज्जइ ॥ देसुच्चाटणु सिहि-कढणु घण-कुदृणु जे लोइ । भजिट्टए भारत्तिए सव्वु सहेश्वउँ होइ । सोएवा पर वारिया पुष्फबईहि समाणु । जग्गेवा पुणु को धरइ जइ सो वेड पमाणु ॥ ११२६. त्तव इ-इ-इषि-अवयः । ४. ४३९ । अपभ्रंशे For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy