SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२०८) क्वाप्रत्ययस्य इ इ इवि अवि इत्येते चत्वार आदेशा भवन्ति । हिडा जइ वेरिथ घणा तो कि अभि चडाहुँ । अम्हार्हि वे हत्था जइ पुणु मारि मराहुं || इउ-गय- घड भज्जिउ जन्ति. डवि रक्ख सा विस- हारिणी वे कर चुम्बिवि जीउ । पडिबिम्बिअ - मुंजालु जलु जेहिं अडोहिउ पीउ ॥ अवि- वाह विछोडवि जाहि तुहं हउं तेवँह को दोसु । हिअय- उि जइ नीसरइ जाणउं मुञ्ज स रोसु ॥ ११२७. एप्प्येपिण्वेव्येविणवः । ४. ४४० । अपभ्रंशे तवामत्ययस्य एप्पि एपिणु एवि रविणु इत्येते चत्वार आदेशा भवन्ति । जेपि असेसु कसाय-बलु देष्पिणु अभउ जयस्तु लेवि महन्वय सिवु लहहिं झाएविणु तत्तस्सु ॥ पृथग्योग उत्तरार्थः ॥ १२८. तुम एवमणाणहमणहिं च । ४. ४४१ | अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः चकारात् एप्प एपिणु एत्रि एविणु इत्येते एवं चाष्टवादेशा भवन्ति । देवं दुक्करु निअउ धणु करण न त पडिहाइ | एम्बर सुहु अहं मणु पर भुञ्जणहिं न जाइ ॥ जेपि चएप्पिणु सयल घर लेविणु तवु पालेबि । विणु सन्ते तित्थेसरेण को सक्कड़ भुवणेत्रि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy