SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१०) जणिचम्पय--कुसुमहो मज्झि सहि भसलु पइट्ठउ । सोहइ इन्दनीलु जणि कणइ बइठ्ठउ ।। जणु-निरुवम-रसु पिएं पिएवि जणु ।। १११६. लिङ्गमतन्त्रम् । ४. ४४५ । अपभ्रंशे लिङ्गमनन्त्रं व्य भिचारिपायो भवति । गय-कुम्भई दारन्तु. अत्र पुलिङ्गम्य नपुंसकत्वम. अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्त उ जाइ । जो एहा गिरि--गिलण-मणु सो किं धणहे धणाइ ॥ अत्र अब्भा इति नपुंसकस्य पुंस्त्वम्. पाइ विलग्गी अन्त्रडी सिरु ल्हसिउ खन्धस्सु । तोवि कटारइ हत्थडउ बलि किज्जउं कन्तस्सु ।। अत्र अन्त्रडो नपुंसकस्य स्त्रीत्वम्, सिरि चडिआ खन्ति ८फलई पुणु डालई मोडन्ति । तोवि महद्दुम सउणाहं अवराहिउ न करन्ति ।। अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम ॥ १११७. शौरसेनीवत् । ४. ४४६ । अपभ्रंशे पायः शौरसेनी वत कार्य भवति । सीसि सेहरु खणु विणिम्मविद् खणु. कण्ठि पालम्बु किदु रदिए विहिदु । खणु मुण्डमालिए जं पणएण नं नपहु कुसुम-दाम-कोदण्डु कामहो ॥ १११८ व्यत्ययश्च । ४. ४४७ । प्राकृतादिभाषालक्षणानां व्य. त्ययश्च भवति । यथा मागध्यां ' ९७७. तिष्ठश्चिष्ठः' इत्युक्तं तथा प्राकृतपैशाचीशोरसेनीष्वपि भवनि-चिष्ठदि. अपभ्रंशे For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy