________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१०) जणिचम्पय--कुसुमहो मज्झि सहि भसलु पइट्ठउ । सोहइ इन्दनीलु जणि कणइ बइठ्ठउ ।।
जणु-निरुवम-रसु पिएं पिएवि जणु ।। १११६. लिङ्गमतन्त्रम् । ४. ४४५ । अपभ्रंशे लिङ्गमनन्त्रं व्य
भिचारिपायो भवति । गय-कुम्भई दारन्तु. अत्र पुलिङ्गम्य नपुंसकत्वम. अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्त उ जाइ । जो एहा गिरि--गिलण-मणु सो किं धणहे धणाइ ॥ अत्र अब्भा इति नपुंसकस्य पुंस्त्वम्. पाइ विलग्गी अन्त्रडी सिरु ल्हसिउ खन्धस्सु । तोवि कटारइ हत्थडउ बलि किज्जउं कन्तस्सु ।। अत्र अन्त्रडो नपुंसकस्य स्त्रीत्वम्, सिरि चडिआ खन्ति ८फलई पुणु डालई मोडन्ति । तोवि महद्दुम सउणाहं अवराहिउ न करन्ति ।।
अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम ॥ १११७. शौरसेनीवत् । ४. ४४६ । अपभ्रंशे पायः शौरसेनी
वत कार्य भवति । सीसि सेहरु खणु विणिम्मविद् खणु.
कण्ठि पालम्बु किदु रदिए विहिदु । खणु मुण्डमालिए जं पणएण नं नपहु
कुसुम-दाम-कोदण्डु कामहो ॥ १११८ व्यत्ययश्च । ४. ४४७ । प्राकृतादिभाषालक्षणानां व्य.
त्ययश्च भवति । यथा मागध्यां ' ९७७. तिष्ठश्चिष्ठः' इत्युक्तं तथा प्राकृतपैशाचीशोरसेनीष्वपि भवनि-चिष्ठदि. अपभ्रंशे
For Private and Personal Use Only