SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२११) रेफस्याधो वा लुगुक्तो मागध्यामपि भवति - शद - माणुश - मंश- भालके. कुम्भ-शहश्र-वशाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम्. · न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति, ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति - अह पेच्छइ रहु-तणओ, अथ प्रेक्षांचक्रे इत्यर्थः. - आभासइ रयणीअरे, आबभाषे रेजनीचरानित्यर्थः . भूते प्रसिद्धा वर्तमानेपि — सोहिअ एस वण्ठो, शृणोत्येष इत्यर्थः ॥ १११९. शेषं संस्कृतवत्सिद्धम् । ४. ४४८ । शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायी निबद्ध संस्कृत वदेव सिद्धम् । # हेट--हिय - सूर - निवारणाय छत्तं अहो इव वहन्ती । जयइ ससेसा वराह-- सास दूरुक्खुया पुहवी ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्ध:. उक्तमपि क्वचित्संस्कृतवदेव भवति, यथा- प्राकृते उरसूशब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भ वतस्तथा क्वचिदुरसीत्यपि भवति. एवं सिरे, सिरम्मि, सिरसि सरे, सरम्मि, सर सि. ma सिद्धग्रहणं मङ्गलार्थम्, ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति । इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभि धानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy