SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१२) ॥ अष्टमोऽध्यायः ॥ समाप्ता चेयं सिडहेमचन्द्रशब्दानुशासनवृतिः प्रकाशिकानामेति ॥ श्रासीद्विशां पतिरमुद्रचतुः समुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धर वैरकुम्भिकण्ठीरवः शुचिचुलुक्यकुलावतंसः ||१|| तस्यान्वये समजनि प्रबलप्रतापतिग्मद्यतिः क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितर्यपरं सुधांशौ श्रीसिद्धराज इति नाम निजं व्यलेखि॥ २ ॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्टामवाप पुरुषार्थचतुष्टये यः || ३ || तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासन समूहक दर्थितेन । अभ्यर्थितो निरवमं विधिवद्व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः || ४ || ग्रन्थाग्रं २१८५ श्लोकाः । ॥ श्री शुभं भवतु ॥ लेखक वाचकयोः शुभं कल्याणं भूयात् भवतु । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy