SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४५ आयम्बइ. आयज्झइ. वेवइ. ॥ ८१९. विलपेझंड-बडवडौ । ४. १४४ । विलपेझङ्क वडवड इ. त्यादेशौ वा भवतः। झङ्खइ. बडबडइ. विलवइ. ॥ ८२० लिपो लिम्पः । ४. १४९ । लिम्पतैलिम्प इत्यादेशो भवति । लिम्पइ. ॥ ८२१. गुप्येविर-णडौ । ४. १५० । गुप्यतेरेतावादेशौ वा भवतः। विरइ. गडइ. पक्ष-गुप्पइ. ॥ ८२२. कपोवहो णिः । ४. १५१ । क्रपेः अवह इत्यादेशो ण्यन्तो भवति । अवहावेइ, कृपां करोतीत्यर्थः ॥ ८२३. प्रदीपेस्तेअव-सन्दुम- सन्धुक्काग्भुत्ताः । ४, १५१ । प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति । तेअवइ. सन्दुमइ. सन्धुक्कइ. अन्भुत्तइ. पलीवइः ॥ ८२४ लुभेः संभावः। ४. १५३ । लुभ्यतेः संभाव इत्यादेशो वा भवति । संभावइ. लुब्भइ.॥ ८२५. क्षुभेः खउर- पड्डहौ । ४. १५४ ॥ शुभेः खउर पड्डह इत्यादेशौ वा भवतः। खउरइ. पड्डहइ. खुम्बइ. ॥ ८२६. आङो रभे रम्भ-ढवौं । ४. १५५ । आङः परस्य रमे रम्भ ढव इत्यादेशौ वा भवतः। आरम्भइ. आढवइ. आरभइ. ।। ८२७. उपालम्भेझंड-पचार-वेलवाः । ४. १५६ । उपालम्भेरेते त्रय आदेशा वा भवन्ति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy