________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५
आयम्बइ. आयज्झइ. वेवइ. ॥ ८१९. विलपेझंड-बडवडौ । ४. १४४ । विलपेझङ्क वडवड इ.
त्यादेशौ वा भवतः।
झङ्खइ. बडबडइ. विलवइ. ॥ ८२० लिपो लिम्पः । ४. १४९ । लिम्पतैलिम्प इत्यादेशो भवति ।
लिम्पइ. ॥ ८२१. गुप्येविर-णडौ । ४. १५० । गुप्यतेरेतावादेशौ वा भवतः।
विरइ. गडइ. पक्ष-गुप्पइ. ॥ ८२२. कपोवहो णिः । ४. १५१ । क्रपेः अवह इत्यादेशो ण्यन्तो
भवति ।
अवहावेइ, कृपां करोतीत्यर्थः ॥ ८२३. प्रदीपेस्तेअव-सन्दुम- सन्धुक्काग्भुत्ताः । ४, १५१ ।
प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति ।
तेअवइ. सन्दुमइ. सन्धुक्कइ. अन्भुत्तइ. पलीवइः ॥ ८२४ लुभेः संभावः। ४. १५३ । लुभ्यतेः संभाव इत्यादेशो वा
भवति ।
संभावइ. लुब्भइ.॥ ८२५. क्षुभेः खउर- पड्डहौ । ४. १५४ ॥ शुभेः खउर पड्डह
इत्यादेशौ वा भवतः।
खउरइ. पड्डहइ. खुम्बइ. ॥ ८२६. आङो रभे रम्भ-ढवौं । ४. १५५ । आङः परस्य रमे
रम्भ ढव इत्यादेशौ वा भवतः।
आरम्भइ. आढवइ. आरभइ. ।। ८२७. उपालम्भेझंड-पचार-वेलवाः । ४. १५६ । उपालम्भेरेते
त्रय आदेशा वा भवन्ति ।
For Private and Personal Use Only