________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४४)
अल्लिअइ. उवसप्पइ.॥ ८११. संतपेझंङ्खः । ४. १४० । संतपेझङ्ख इत्यादेशो वो भवति ।
झइ. पक्षे-संतप्पह. ॥ ८१२. व्यापेरोअग्गः । ४. १४१ । व्यामोतेरोअग्ग इत्यादेशो वा
भवति ।
ओअग्गइ. वावेइ. ॥ ८१३. समापेः समाणः । ४. १४२ । समाप्नोतेः समाण इत्या
देशो वा भवति ।
समाणइ. समावेइ.॥ ८१४. क्षिपेर्गलस्थाड्डक्ख-सोल्ल-पेल्ल-णोल्ल-छुह-हुल
परी-घत्ताः । ४. १४३ । क्षिपेरेते नवादेशा वा भवन्ति । गलथइ. अड्डक्खइ. सोल्लइ. पेल्लइ. गोल्लइ. इस्वत्वे
तु गुल्लइ. छुहइ. हुलइ. परीइ. घत्तइ. खिवइ. ॥ ८१५. उत्क्षिपेगुलगुञ्छोत्थड्ढाल्लत्थोग्भुत्तोस्सिक-हक्खुवाः
। ४. १४४ । उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति । गुलगुब्छइ उत्थवइ. अल्लत्थइ. उन्भुत्तइ. उस्सिक्कइ.
हक्खुवइ. उक्खिवइ. ॥ ८१६. आक्षिपेीरवः । ४. १४५। आङपूर्वस्य क्षिपेीरव इत्या
देशो वा भवति ।
णीरवइ. अक्खिवइ. ॥ ८१७. स्वपेः-कमवस-लिस-लोहाः । ४. १४६ । स्वपेरेते त्रयं
आदेशा वा भवन्ति । .. कमवसइ. लिसइ. लोहइ. सुअइ. ॥ ८१८. वेपेरायम्बायज्झौ । ४. १४७ । वेपेरायम्ब आयज्झ इत्या
देशौ वा भवतः ।
For Private and Personal Use Only