SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विअइ. विलोहइ. फंसइ. विसंवयइ. । ८०१. शदो झड-पक्खोडौ। १. १३० । शीयतेरैतावादेशी भवतः। झडइ. पक्खोडइ, ॥ ८०२. आक्रन्देर्णीहरः । ४. १३१ । आक्रन्देीहर इत्यादेशो वा भवति । णिहरइ. अक्कन्दइ. ।। ८०३. खिदेजूर-विसूरौ ।४. १३२॥ खिदेरेतावादेशौ वा भवतः । जूरइ. विसूरइ. खिज्जइ. ॥ ८०४. रुधेरुत्थड्डः । ४. १३३ । रुधेरुत्थड इत्यादेशो वा भवति । उत्थड्डइ. रुन्धइ. ॥ ८०५. निषेधेहंकः । ४. १३४॥ निषेधते हक्क इत्यादेशो वा भवति । हक्कइ. निसेहइ. ॥ ८०६. क्रुधेजूरः । ४. १३५ । क्रुधेर इत्यादेशो वा भवति । . जूरइ. कुज्झइ.॥ ८०७. जनो जा-जम्मौ । ४. १३६ । जायतेर्जा जम्म इत्यादेशी भवतः। जाअइ. जम्मइ. ॥ . ८०८. तनेस्तड-तड्ड-तडव-विरल्लाः । ४. १३७ । तनेरेते च. त्वार आदेशा वा भवन्ति । तडइ. तड्डइ. तडवइ. विरल्लइ. तणइ.॥ ८०९. तृपस्थिप्पः । ४. १३८ । तृप्यतेस्थिप्प इत्यादेशो भवति । थिप्पइ. ॥ ८१०. उपसरल्लिअः। ४. १३९ । उपपूर्वस्य स्पेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy