________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विअइ. विलोहइ. फंसइ. विसंवयइ. । ८०१. शदो झड-पक्खोडौ। १. १३० । शीयतेरैतावादेशी
भवतः।
झडइ. पक्खोडइ, ॥ ८०२. आक्रन्देर्णीहरः । ४. १३१ । आक्रन्देीहर इत्यादेशो वा
भवति ।
णिहरइ. अक्कन्दइ. ।। ८०३. खिदेजूर-विसूरौ ।४. १३२॥ खिदेरेतावादेशौ वा भवतः ।
जूरइ. विसूरइ. खिज्जइ. ॥ ८०४. रुधेरुत्थड्डः । ४. १३३ । रुधेरुत्थड इत्यादेशो वा भवति ।
उत्थड्डइ. रुन्धइ. ॥ ८०५. निषेधेहंकः । ४. १३४॥ निषेधते हक्क इत्यादेशो वा भवति ।
हक्कइ. निसेहइ. ॥ ८०६. क्रुधेजूरः । ४. १३५ । क्रुधेर इत्यादेशो वा भवति । .
जूरइ. कुज्झइ.॥ ८०७. जनो जा-जम्मौ । ४. १३६ । जायतेर्जा जम्म इत्यादेशी
भवतः।
जाअइ. जम्मइ. ॥ . ८०८. तनेस्तड-तड्ड-तडव-विरल्लाः । ४. १३७ । तनेरेते च.
त्वार आदेशा वा भवन्ति ।
तडइ. तड्डइ. तडवइ. विरल्लइ. तणइ.॥ ८०९. तृपस्थिप्पः । ४. १३८ । तृप्यतेस्थिप्प इत्यादेशो भवति ।
थिप्पइ. ॥ ८१०. उपसरल्लिअः। ४. १३९ । उपपूर्वस्य स्पेः कृतगुणस्य
अल्लिअ इत्यादेशो वा भवति ।
For Private and Personal Use Only