________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४२) अवअच्छ इत्यादेशो भवति । .. अवअच्छइ, हादते हादयति वा. इकारो ण्यन्तस्यापि प
रिग्रहार्थः ।। ७९४. ने सदो मज्जः। ४. १२३ । निपूर्वस्य सदो मज्ज इत्या
देशो भवति ।
अत्ता एत्थ गुमअइ. ॥ ७९५. छिदेदुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर
लूराः। ४. १२४ । छिदेरेते षडादेशा वा भवन्ति । दुहावइ. णिच्छल्लइ. णिज्झोडइ. णिव्यरइ. पिल्लू.
पक्षे-छिन्दइ. ॥. ७९६. आङा ओअन्दोद्दाल्लौ। ४. १२५ । आङायुक्तस्य छि.
देरोअन्द उद्दाल इत्यादेशौ वा भवतः ।
ओअन्दइ. उद्दालइ. अच्छिन्दइ.। ७९७. मृदो मल मह परिहट्ट खड्ड चड्ड मह पन्नाडाः। ४.
१२६ । मृद्गातेरेते सप्तादेशा भवन्ति ।
मलइ. मढइ. परिहट्टइ. खड्डइ. चड्डइ. मडइ. पन्नाडइ, ।। ७९८. स्पन्देश्चुलुचुलः । ४. १२७ । स्पन्देश्चुलुचुल इत्यादेशो वा
भवति ।
चुलुचुलइ. फन्दइ.॥ ७९९. निरः पदेवलः । ४. १२८ । निर्वस्य पदेवल इत्यादेशो
वा भवति ।
निव्वलइ. निप्पज्जइ. ॥ ८०.. विसंवदेविअह-विलोह-फंसाः । ४. १२९ । विसंपूर्व
स्य वदेरेते त्रय आदेशा वा भवन्ति ।
For Private and Personal Use Only