SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४२) अवअच्छ इत्यादेशो भवति । .. अवअच्छइ, हादते हादयति वा. इकारो ण्यन्तस्यापि प रिग्रहार्थः ।। ७९४. ने सदो मज्जः। ४. १२३ । निपूर्वस्य सदो मज्ज इत्या देशो भवति । अत्ता एत्थ गुमअइ. ॥ ७९५. छिदेदुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर लूराः। ४. १२४ । छिदेरेते षडादेशा वा भवन्ति । दुहावइ. णिच्छल्लइ. णिज्झोडइ. णिव्यरइ. पिल्लू. पक्षे-छिन्दइ. ॥. ७९६. आङा ओअन्दोद्दाल्लौ। ४. १२५ । आङायुक्तस्य छि. देरोअन्द उद्दाल इत्यादेशौ वा भवतः । ओअन्दइ. उद्दालइ. अच्छिन्दइ.। ७९७. मृदो मल मह परिहट्ट खड्ड चड्ड मह पन्नाडाः। ४. १२६ । मृद्गातेरेते सप्तादेशा भवन्ति । मलइ. मढइ. परिहट्टइ. खड्डइ. चड्डइ. मडइ. पन्नाडइ, ।। ७९८. स्पन्देश्चुलुचुलः । ४. १२७ । स्पन्देश्चुलुचुल इत्यादेशो वा भवति । चुलुचुलइ. फन्दइ.॥ ७९९. निरः पदेवलः । ४. १२८ । निर्वस्य पदेवल इत्यादेशो वा भवति । निव्वलइ. निप्पज्जइ. ॥ ८०.. विसंवदेविअह-विलोह-फंसाः । ४. १२९ । विसंपूर्व स्य वदेरेते त्रय आदेशा वा भवन्ति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy