________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१४१).
Acharya Shri Kailassagarsuri Gyanmandir
·
संगलइ. संघडइ ॥ ७८५. हासेन स्फुटेर्मुरः । ४. ११४ । हासेन करणेन यः स्फुटि
स्तस्य मुरादेशो वा भवति ।
मुरइ. हासेन स्फुटति ॥
७८६. मण्डेश्चिश्च चिश्चअ - चिञ्चिल्ल- रीड - टिवि डिक्काः । ४. ११५ । मण्डेरेते पञ्चादेशा वा भवन्ति ।
चिञ्चर, चिश्ञ्चअर चिञ्चिल्लर रीडर. टिपिटिक. मण्डड्. ॥
७८७. तुडेस्तो - तुट्ट - खुट्ट- खुडोक्खुडोल्लुक्क - णिलुक्क लु वकोल्लूराः । ४.११६ । तुडेरेते नवादशा वा भवन्ति । तोडइ. तुहर खुट्टइ. खुडइ. उक्खुडइ. उलुक्कर. णि
लुक्कइ. लुक्कर. उल्लूरइ. तुडइ.
७८८. घूर्णो घुल-घोल - घुम्म - पहल्लाः । ४. ११७ । घूर्णेरेते चत्वार आदेशा भवन्ति ।
घुलइ. घोलइ. घुम्मइ. पहल्ला. ॥
७८९. विवृते सः । ४. ११८ । विवृतेस इत्यादेशो वा भवति । ढंसइ. विवहह. ।।
७९० कथेरहः । ४. ११९ । क्वथेरह इत्यादेशो वा भवति ।
अह. कढइ• ॥
७९१. ग्रन्थो गण्ठः । ४. १२० । ग्रन्थेर्गण्ड इत्यादेशो भवति । गण्ठइ. गण्ठी ॥
७९२. मन्थेर्घुसल - विरोल्लौ । ४. १२१ | मन्येघुसळ विरोळ इत्यादेशौ वा भवतः ।
घुसला. विरोल. मन्थइ || ७९३. हादेरव अच्छः । ४ १२२ । डादतेयन्तस्याण्यन्तस्य व
.
For Private and Personal Use Only