________________
Shri Mahavir Jain Aradhana Kendra
बल्कलम् ;
३५०. सर्वत्र ल- ब - रामवेन्द्रे । २. ७९ । वन्द्रशब्दादन्यत्र ल-ब-रां
सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् भवति ।
ऊर्ध्वम्
अधः
ल- उल्का;
ब- शब्दः ;
अब्दः ;
लुब्धकः ;
र- अर्क: ;
वर्गः:
www.kobatirth.org
उक्का.
वक्कलं.
सद्दो.
अहो.
. लोद्धओ.
अक्को.
वग्गो.
ऋक्षणम् ;
विक्लवः ;
पकम् ;
ध्वस्तः
क्वचित्त्रधः- काव्यम् ; कव्वं.
चक्रम् ; रात्रिः ;
Acharya Shri Kailassagarsuri Gyanmandir
स.
विक्कवो.
पक्कं पिक्कं.
धत्थो.
रती.
अत्र 'द्व' इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः ।
क्वचिदूर्ध्वम् - उद्विग्नः ; उब्बिग्गो. द्वितीयः; बीओ. सर्वम् ; सव्वं.
द्विगुणः ; विउणो. कल्मषम् ; कम्मसं. शुल्बम् सुब्बं माल्यम् ; मल्लं . ] द्विजाति:; दुआई, द्विपः ; दिओ.
For Private and Personal Use Only
चक्क. ग्रहः; गहो .
कुल्या; कुल्ला. क्वचित्पर्यायेण - द्वारम् - बारं दारं. उद्विग्भः ; उब्बिग्गो. उब्विणो.
' अवन्द्रे ' इति किम् ? वन्द्र संस्कृतसमोयं प्राकृतशब्दः; अत्रोत्तरेण विकल्पोऽपि न भवति निषेधसामर्थ्यात् ॥ ३५१. द्रे रो न वा । २.८० । द्रशब्दे रेफस्य वा लुग्भवति । चन्दो, चन्द्रो. रुद्दो, रुद्रो भई, भद्रं समुद्दो. समुद्रो. हदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम्, तत्र द्रहो, दहो. केचिद् रलोपं नेच्छन्ति, द्रहशब्दमपि कश्चित् संस्कृतं मन्यते । वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एब-सिक्खन्तु वोहीओ. बोद्रह- द्रहम्मि पडिआ ॥ १. क्वचित्पुस्तके वन्द्र इत्यस्य स्थाने सर्वत्र चन्द्र इति पाठो दृश्यते ।