SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बल्कलम् ; ३५०. सर्वत्र ल- ब - रामवेन्द्रे । २. ७९ । वन्द्रशब्दादन्यत्र ल-ब-रां सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् भवति । ऊर्ध्वम् अधः ल- उल्का; ब- शब्दः ; अब्दः ; लुब्धकः ; र- अर्क: ; वर्गः: www.kobatirth.org उक्का. वक्कलं. सद्दो. अहो. . लोद्धओ. अक्को. वग्गो. ऋक्षणम् ; विक्लवः ; पकम् ; ध्वस्तः क्वचित्त्रधः- काव्यम् ; कव्वं. चक्रम् ; रात्रिः ; Acharya Shri Kailassagarsuri Gyanmandir स. विक्कवो. पक्कं पिक्कं. धत्थो. रती. अत्र 'द्व' इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः । क्वचिदूर्ध्वम् - उद्विग्नः ; उब्बिग्गो. द्वितीयः; बीओ. सर्वम् ; सव्वं. द्विगुणः ; विउणो. कल्मषम् ; कम्मसं. शुल्बम् सुब्बं माल्यम् ; मल्लं . ] द्विजाति:; दुआई, द्विपः ; दिओ. For Private and Personal Use Only चक्क. ग्रहः; गहो . कुल्या; कुल्ला. क्वचित्पर्यायेण - द्वारम् - बारं दारं. उद्विग्भः ; उब्बिग्गो. उब्विणो. ' अवन्द्रे ' इति किम् ? वन्द्र संस्कृतसमोयं प्राकृतशब्दः; अत्रोत्तरेण विकल्पोऽपि न भवति निषेधसामर्थ्यात् ॥ ३५१. द्रे रो न वा । २.८० । द्रशब्दे रेफस्य वा लुग्भवति । चन्दो, चन्द्रो. रुद्दो, रुद्रो भई, भद्रं समुद्दो. समुद्रो. हदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम्, तत्र द्रहो, दहो. केचिद् रलोपं नेच्छन्ति, द्रहशब्दमपि कश्चित् संस्कृतं मन्यते । वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एब-सिक्खन्तु वोहीओ. बोद्रह- द्रहम्मि पडिआ ॥ १. क्वचित्पुस्तके वन्द्र इत्यस्य स्थाने सर्वत्र चन्द्र इति पाठो दृश्यते ।
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy