________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहिण्णू.
-
संजा,
६२. ३५२. धान्याम् । २. ८१. । धात्रीशब्दे रस्य लुग् वा भवति । धत्ती.
हस्वात् प्रागेव रलोपे-धाई. पक्षे- धारी॥ ३५३. तीक्ष्णे णः । २. ८२. । तीक्ष्ण शब्दे णस्य लुग् वा भवति ।
तिक्खं, तिहं. ॥ ३५४. ज्ञो अः । २. ८३. 1 ज्ञः संबन्धिनो बस्य लुग् वा भवति ।
जाणं, ' गाणं. मणोज, मणोणं. सव्वज्जो, सब्वण्णू. अहिज्जो, अपज्जो, . अप्पण्णू. पज्जा , पण्णा . दइबजो, दुइवण्य.
अज्जा,
आणा. इङ्गिअज्जो, इङ्गिअण्णू. |
सण्णा . क्वचिन्न भवति- विण्णाणं. ॥ . ३५५. मध्याह्ने हः । २. ८४. । मध्याह्ने हस्य लुग वा भवति ।
मज्झन्नो, मज्झण्हो. ३५६. दशाहे । २. ८५. । पृथग्योगाद्वा' इति निवृत्तम् , दशा
हस्य लुग् भवति । दसारो ॥ ३५७. आदेः श्मश्रु-श्मशाने । २. ८६. । अनयोर देलुंग् भवति ।
मासू, मंसू, मस्सू. मसायं. आर्ष- श्मशानशब्दस्य सीमाणं, मुसाणं. इत्यपि भवति ॥ ३५८. श्री हरिश्चन्द्रे । २.८७. । हरिश्चन्द्रशब्दे '' इत्यस्य लुग् ___भवति । हरिअन्दो. ॥ ३५९. रात्रौ वा । २. ८८. । रात्रिशब्दे संयुक्तस्य लुग् वा भवति ।
राई, रत्ती.॥
-
-
For Private and Personal Use Only