SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहिण्णू. - संजा, ६२. ३५२. धान्याम् । २. ८१. । धात्रीशब्दे रस्य लुग् वा भवति । धत्ती. हस्वात् प्रागेव रलोपे-धाई. पक्षे- धारी॥ ३५३. तीक्ष्णे णः । २. ८२. । तीक्ष्ण शब्दे णस्य लुग् वा भवति । तिक्खं, तिहं. ॥ ३५४. ज्ञो अः । २. ८३. 1 ज्ञः संबन्धिनो बस्य लुग् वा भवति । जाणं, ' गाणं. मणोज, मणोणं. सव्वज्जो, सब्वण्णू. अहिज्जो, अपज्जो, . अप्पण्णू. पज्जा , पण्णा . दइबजो, दुइवण्य. अज्जा, आणा. इङ्गिअज्जो, इङ्गिअण्णू. | सण्णा . क्वचिन्न भवति- विण्णाणं. ॥ . ३५५. मध्याह्ने हः । २. ८४. । मध्याह्ने हस्य लुग वा भवति । मज्झन्नो, मज्झण्हो. ३५६. दशाहे । २. ८५. । पृथग्योगाद्वा' इति निवृत्तम् , दशा हस्य लुग् भवति । दसारो ॥ ३५७. आदेः श्मश्रु-श्मशाने । २. ८६. । अनयोर देलुंग् भवति । मासू, मंसू, मस्सू. मसायं. आर्ष- श्मशानशब्दस्य सीमाणं, मुसाणं. इत्यपि भवति ॥ ३५८. श्री हरिश्चन्द्रे । २.८७. । हरिश्चन्द्रशब्दे '' इत्यस्य लुग् ___भवति । हरिअन्दो. ॥ ३५९. रात्रौ वा । २. ८८. । रात्रिशब्दे संयुक्तस्य लुग् वा भवति । राई, रत्ती.॥ - - For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy