SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शेषादेशयोविधिः] ३६०. अनादौ शेषादेशयोर्दित्वम् । २. ८९. । पदस्यानादी वर्तमा नस्य शेषस्यादेशस्य च द्वित्वं भवति । शेष:-कप्पतरू. मुक्तं दुद्धं. नग्गो. उक्का. अक्को. मुक्खो.। आदेशः-डक्को. जक्खो. रगो. किच्ची. रुप्पी । क्वचिन्न भवति- कसिणो. 'अनादौ ' इति किम् ? खलिअं. थेरो. खम्भो । द्वयोस्तु द्वित्वमस्त्येव, इति न भवति- विचुओ. भिण्डिवालो.॥ ३६१. द्वितीय-तुर्ययोरुपरि पूर्वः । २. ९०. । द्वितीयतुर्ययोत्वि प्रसङ्गे उपरि पूर्वी भवतः, 'द्वितीयस्योपरि प्रथमश्चतुर्थस्योपरि तृतीयः' इत्यर्थः। ... शेषः- वक्खाणं. | मुच्छा. | कटुं. निद्धणोः | निब्भरो. । ... वग्यो | निमरो. | तित्थं. गुप्फ. आदेशः - अक्खो. अच्छी. | पट्टी. हत्थो. । पुष्फं. घस्य नास्ति. | मज्झं.. वुडो. आलिद्धो. | भिन्भलो. ३६९. 'तिलादौ द्वित्वे ओक्खल. ' ३७०. सेवादो' नक्खा, नहा. समासे-कइंद्धओ, कइ-धओ. 'द्वित्वे' इत्येव ? खाओ. ॥ ३६२. दीर्घ वा । २. ९१. । दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति दिग्यो, दीहो. ३६३. न दीर्घानुस्वारात् । २. ९२. । दीर्घानुस्वाराभ्यां लाक्षाणकाभ्या मलाक्षणिकाभ्यां च परयोः शेषादेशयोर्द्वित्वं न भवति । छूढो, नीसासो... फासो. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy