SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलाक्षणिकम्- पार्श्वम्., पासं. । प्रेष्य... .. पेसो. . शीर्षम् । सीसं. | अवमाल्यम् । ओमालं. ईश्वर; ईसरो. : आज्ञा आणा. द्वेष्य; वेसो. | आज्ञप्ति; आणत्ती. लास्य, लासो. ! आझपनम् ; आणवणं, आस्यम् ; आस. । अनुस्वारात्-त्र्यसम् तंसं. अलाक्षणिकम्- संज्ञा; ... विझो... कंसालो...|| ३६४. र-होः । २. ९३. । रेफहकारयोर्द्वित्वं न भवति । रेफः शेषो नास्ति. आदेश- सुन्देरं बम्हचेरं. पेरन्त. शेषस्य हस्य- विहलो. आदेशस्य-कहावणो. ॥ ३६५. धृष्टद्युम्ने णः । २. ९४ । धृष्टद्युम्नशब्दे शेषस्य णस्य द्वित्वं न भवति । धट्ठजुणो. ॥ ३६६. कर्णिकारे वा । २. ९६. । कर्णिकारशब्दे शेषस्य णस्य द्विवं वा न भवति । कणिआरो, काण्णआरोः ॥ ३६७. दप्ते । २. ९६: । दृप्तशब्दे शेषस्य [ तस्य ] द्वित्वं न भवति । दरिअ-सीहण ॥ ३६८. समासे वा । २. ९७ । शेषादेशयोः समासे द्वित्वं वा भवति । नइ-ग्गामो, नइ-गामो. । हर-क्खन्दा, हर-खन्दा. ' कुसुम-प्पयरो, कुसुम-पयरो. आणाल-क्खम्भो, आणाल-खम्भो देव-त्युइ, देव-थुई. बहुलांधिकारादशषादेशयोरपि For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy