SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० आलिहइ. ८५४. प्रविशे रिः । ४. १८३ । मविशेः रिअ इत्यादेशो वा भवति । रिअइ, पविसइ. ॥ ८५५. प्रान्मृश-मुषोम्हंसः। ४. १८४ ॥ प्रात्परयो शतिमु. ष्णात्योम्डंस इत्यादेशो भवति । पम्हुसइ, प्रमशति प्रमुष्णाति वा. ॥ ८५६. विषेणिवह-णिरिणास-णिरिणज-रोच-चड्डाः । ४. १८५ । पिपेरेते पश्चादेशा भवन्ति वा । विहइ. णिरिणासइ. णिरिणजइ. रोचइ. बहुइ. पक्ष-पीसइ. ८५७. भषे कः । ४. १८६ । भषेझुक्क इत्यादेशो वा भवति । __ भुक्कइ. भसइ. ॥ ८५८ कृषः कडूढ-साअड्ढाश्चाणच्छायछाइञ्छाः । ४. १८७ । कृपेरेते षडादेशा वा भवन्ति । कहनइ. साअड्ढइ. अञ्चइ. अणच्छइ. अयम्छइ.आइञ्छा. पक्ष-करिसइ.॥ ८५९. असाधक्खोडः। ४. १८८ । असिविषयस्य कृषेरक्खोड ...., इत्यादेशो भवति । अक्खोडेइ. असि कोशात्कर्षतीत्यर्थः ॥ ८६०. गवेषेषुण्दुल्ल-ढण्ढोल्ल-गमेस-घत्ताः । ४. १८९ । ग वेषेरेते चत्वार आदेशा वा भवन्ति । दुण्दुल्लइ. ढण्ढोलइ. गमेसइ. घत्तइ. गसइ.॥ ८६१. श्लिषेः सामग्गावयास परिअन्ताः । ४. १९ । श्लिष्यतेरेते त्रय आदेशा वा भवन्ति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy