________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
आलिहइ. ८५४. प्रविशे रिः । ४. १८३ । मविशेः रिअ इत्यादेशो वा
भवति ।
रिअइ, पविसइ. ॥ ८५५. प्रान्मृश-मुषोम्हंसः। ४. १८४ ॥ प्रात्परयो शतिमु.
ष्णात्योम्डंस इत्यादेशो भवति ।
पम्हुसइ, प्रमशति प्रमुष्णाति वा. ॥ ८५६. विषेणिवह-णिरिणास-णिरिणज-रोच-चड्डाः । ४.
१८५ । पिपेरेते पश्चादेशा भवन्ति वा । विहइ. णिरिणासइ. णिरिणजइ. रोचइ. बहुइ.
पक्ष-पीसइ. ८५७. भषे कः । ४. १८६ । भषेझुक्क इत्यादेशो वा भवति ।
__ भुक्कइ. भसइ. ॥ ८५८ कृषः कडूढ-साअड्ढाश्चाणच्छायछाइञ्छाः । ४. १८७
। कृपेरेते षडादेशा वा भवन्ति । कहनइ. साअड्ढइ. अञ्चइ. अणच्छइ. अयम्छइ.आइञ्छा.
पक्ष-करिसइ.॥ ८५९. असाधक्खोडः। ४. १८८ । असिविषयस्य कृषेरक्खोड ...., इत्यादेशो भवति ।
अक्खोडेइ. असि कोशात्कर्षतीत्यर्थः ॥ ८६०. गवेषेषुण्दुल्ल-ढण्ढोल्ल-गमेस-घत्ताः । ४. १८९ । ग
वेषेरेते चत्वार आदेशा वा भवन्ति ।
दुण्दुल्लइ. ढण्ढोलइ. गमेसइ. घत्तइ. गसइ.॥ ८६१. श्लिषेः सामग्गावयास परिअन्ताः । ४. १९ ।
श्लिष्यतेरेते त्रय आदेशा वा भवन्ति ।
For Private and Personal Use Only