SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२४) मुमयोरपि. एवं रुदादीनामप्युदाहार्यम् ॥ ६६२ दुसु मु विध्यादिवेकस्मिस्त्रयाणाम् । ३. १७३ । विध्यादिष्वर्थपूत्पन्नानामेकत्वेऽर्थे वर्तमानानां प्रयाणामपि त्रिकाणां स्थाने यथासंख्य दु मुमु इत्येते आदेशा भवन्ति । हसउ सा. हसमु तुमं. हसामु अहं. पेच्छउ.पेच्छसु.पेच्छामु. दकारोच्चारणं भाषान्तरार्थम् ॥ ६६३. सोहिर्वा । ३. १७४ । पूर्वसूत्रविहितस्य सोः स्थाने हिरा. देशो वा भवति । देहि. देसु ॥ ६६४. अत इज्जस्विज्जहीज्जे-लुको वा । ३. १७५ । अफा रात्परस्य सोः इज्जम इजहि इज्जे इत्येते लुक् च आदेशा वा भवन्ति । हसेजसु. इसेजहि. हसेज. हस. पक्षे-हसमु. अत इति किम् ? होसु. ठाहि ॥ ६६५. बहुषु न्तु ह मो। ३. १७६ । विध्यादिषुत्पन्नानां बहु वर्थषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति । न्तु- इसन्तु. हसेन्तु. हसेयुर्वा. ह- हसह. इसत. हसेत वा. मो- हसामो. हसाम. इसेम वा. एवं तुवरन्तु. तुवरह. तुवरामो । ६६६. वर्तमानाभविष्यन्त्योश्च ज्ज ज्जा वा । ३. १७७१ वर्त. मानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज ज्जा इत्येतावादेशौ वा भवतः. पक्षे यथाप्राप्तम् ॥ वर्तमाना-हसेज्ज.इसेज्जा.पढेज्ज.पढेजा.सुणेज्ज.मुणेज्जा. पक्षे- हसइ. पढइ. सुणइ. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy