SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra किलिमं. किलि सिलिट्टे. पिलुट्टे. पिलोसो. सिलिम्हो. चौर्यसम - चोरिअं थेरिअं . भारिआ. गम्भीरिअं www.kobatirth.org ६७ " सिलेसो. सुकिलं. सूइलं. सिलोओ. किलेसो. अम्बिलं. | गहीरिअं. आयरिओ. कचिन्न भवति - कमो.पो. विप्यवो. सुक्क पक्खो. उत्लावयति उप्पावे. ३७८. स्याद्-भव्य चैत्य-चौर्यसमेषु यात् । २.१०७ । स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति ॥ सिआ, सिआ-वाओ. भविओ. चेइअं. सुन्दरिअं. सोरिअं - Acharya Shri Kailassagarsuri Gyanmandir गिलाइ. गिलाणं. मिलाइ. मिलाण. किलम्मइ. किलन्तं वीरिअं - | वम्हचरिअं || वरिअं सूरिओ. धीरिअं : For Private and Personal Use Only ३७९. स्वमे नात् । २. १०८ । स्वप्नशब्दे नकारात्पूर्व इद् भवति । सिविष्णो ॥ ३८०. त्रिग्धे वादितौ । २. १०९ । खिग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः । समिद्धं, सिणिद्धं. पक्षे निद्धं ॥ ३८१. कृष्णे वर्णे वा । २. ११० । कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः । कसणो, कसिणो, कण्हो. 'वर्णे' इति किम् ? विष्णो- कण्हो. ॥ ३८२. उच्चाईति । २. १११. । अर्हन् शब्दे संयुक्तस्यान्त्यव्य खतात्पूर्व उत् अदितौ च भवतः ।
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy