________________
Shri Mahavir Jain Aradhana Kendra
किलिमं.
किलि सिलिट्टे.
पिलुट्टे. पिलोसो.
सिलिम्हो.
चौर्यसम - चोरिअं
थेरिअं .
भारिआ.
गम्भीरिअं
www.kobatirth.org
६७
"
सिलेसो.
सुकिलं.
सूइलं.
सिलोओ.
किलेसो.
अम्बिलं.
| गहीरिअं.
आयरिओ.
कचिन्न भवति - कमो.पो. विप्यवो. सुक्क पक्खो. उत्लावयति उप्पावे. ३७८. स्याद्-भव्य चैत्य-चौर्यसमेषु यात् । २.१०७ । स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति ॥
सिआ, सिआ-वाओ. भविओ.
चेइअं.
सुन्दरिअं.
सोरिअं -
Acharya Shri Kailassagarsuri Gyanmandir
गिलाइ.
गिलाणं.
मिलाइ.
मिलाण.
किलम्मइ.
किलन्तं
वीरिअं - | वम्हचरिअं ||
वरिअं
सूरिओ.
धीरिअं :
For Private and Personal Use Only
३७९. स्वमे नात् । २. १०८ । स्वप्नशब्दे नकारात्पूर्व इद् भवति ।
सिविष्णो ॥
३८०. त्रिग्धे वादितौ । २. १०९ । खिग्धे संयुक्तस्य नात्पूर्वी अदितौ
वा भवतः ।
समिद्धं, सिणिद्धं.
पक्षे निद्धं ॥
३८१. कृष्णे वर्णे वा । २. ११० । कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः ।
कसणो, कसिणो, कण्हो. 'वर्णे' इति किम् ? विष्णो- कण्हो. ॥ ३८२. उच्चाईति । २. १११. । अर्हन् शब्दे संयुक्तस्यान्त्यव्य खतात्पूर्व उत् अदितौ च भवतः ।