________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१. शाझे डात्पूर्वोत् । २. १००.। शाङ्गै अत्पूर्वो अकारो
भवति । सारङ्गः ॥ ३७२. क्षमा-श्लाघा-रत्नेऽन्त्यव्यञ्जनात् । २. १०१. । एषु संयुक्तस्य
यदन्त्यव्य जनं तस्मात्पूर्वोऽद् भवति ।
छमा. सलाहा. रयणं. आर्ष-सूक्ष्मेऽपि सुहमंः ॥ ३७३. स्नेहान्योर्वा । २. १०२. । अनयोः संयुक्तस्यान्त्यस्य व्यज
नात्पूर्वोकारो वा भवति । सणेहो, नेहो.
अगणी, अग्गी ॥ ३७४. प्लक्षे लात् । २. १०३. । प्लक्षशब्दे संयुक्तस्यान्व्यय खानालात्पूर्वोद् भवति ।
पलक्खो . ॥ ३७५. ई-श्री-ही-कृत्स्न-क्रिया-दिष्टयास्वित् । २. १०४. । एषु संयु
क्तस्यान्त्यव्यञ्जनात्पूर्व इकारो भवति । ई-अरिहइ, अरिहा गरिह, परिहो. । श्री; सिरी. ही; हिरी. हीतः; हिरीओ. अहीकः; सभी. कृत्स्नः कसिणो. क्रिया; किरिआ. आर्षे तु-हयं नाणे कियाहीन.
दिष्टया; दिद्विआ. ॥ ३७६ -प-तप्त-वजे वा । २.१०५। षयोस्तप्तवज्रयोश्च संकुला
न्स्यव्यञ्जनात्पूर्व इकारो का अतिः । श-आयरिसो, आयसो. सुपरितणो, सुदंसणो. पीसणं, सणं. प-वरिसं, वासं. वरिसा, वासा. वरिस-सयं, वास-सर्व। . व्यवस्थितविभाषया कविमित्यम्-परामरिसो. हरिसो. अमरिसो.
तप्त- तविओ, तत्तो. बज्र; बदरं, वज्ज. ॥ ३७७. लात् । २. १०६ । संयुक्तस्यान्त्यव्यञ्जनालात्पूर्व इद् भवति ।
For Private and Personal Use Only