SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३८) सलहइ.॥ ७६०. खचेर्वेअडः । ४. ८९ । खचतेर्वेअड इत्यादेशो षा भवति । वेअडइ. खचइ. ॥ ७६१, पचेः सोल्ल-पउलौ । ४. ९० । पचतेः सोल्ल पउल इ. त्यादेशौ वा भवतः। सोल्लइ. पउलइ. पयइ. ॥ ७६२. मुचेश्छड्डावहेड-मेल्लोस्सिक्क-रेअव-णिल्लुञ्छ-धं. साडाः । ४. ९१.। मुश्चतेरेते सप्तादेशा वा भवन्ति । छड्डइ. अवहेडइ. मेल्लइ. उस्सिक्कइ. रेअवइ. णि. ल्लुञ्छइ. धंसाडइ. पक्षे-मुअइ. ॥ ७६३. दुःखे णिव्वलः । ४. ९२ । दुःखविषयस्य मुचेः "णिव्वल इत्यादेशो वा भवति । णिव्वलेइ, दुःखं मुञ्चतीत्यर्थः ॥ ७६४. वञ्चेर्वेहव-वेलव-जूरवोमच्छाः । ४. ९३ । वचतेरेते च त्वार आदेशा वा भवन्ति । वेहवइ. वेलवइ. जूरवइ. उमच्छइ. वश्चइ.॥ ७६५. रचेरुग्गावह-विडविड्डाः । ४. ९४ । रचेर्धातोरेते त्रय आदेशा वा भवन्ति । उग्गहइ. अवहइ. विडविड्डइ. रयइ. ॥ ७६६. समारचेरुवहत्थ-सारव-समार-केलायाः । ४. ९५ । समारचेरैते चत्वार आदेशा वा भवन्ति । उवहत्थइ. सारवइ. समारइ. केलायइ. समारयइ. ॥ ७६७. सिचेः सिञ्च-सिम्पौ । ४. ९६ । सिञ्चतेरेताचादेशौ वा भवतः । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy