________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३८) सलहइ.॥ ७६०. खचेर्वेअडः । ४. ८९ । खचतेर्वेअड इत्यादेशो षा भवति ।
वेअडइ. खचइ. ॥ ७६१, पचेः सोल्ल-पउलौ । ४. ९० । पचतेः सोल्ल पउल इ.
त्यादेशौ वा भवतः।
सोल्लइ. पउलइ. पयइ. ॥ ७६२. मुचेश्छड्डावहेड-मेल्लोस्सिक्क-रेअव-णिल्लुञ्छ-धं.
साडाः । ४. ९१.। मुश्चतेरेते सप्तादेशा वा भवन्ति । छड्डइ. अवहेडइ. मेल्लइ. उस्सिक्कइ. रेअवइ. णि. ल्लुञ्छइ. धंसाडइ.
पक्षे-मुअइ. ॥ ७६३. दुःखे णिव्वलः । ४. ९२ । दुःखविषयस्य मुचेः "णिव्वल
इत्यादेशो वा भवति ।
णिव्वलेइ, दुःखं मुञ्चतीत्यर्थः ॥ ७६४. वञ्चेर्वेहव-वेलव-जूरवोमच्छाः । ४. ९३ । वचतेरेते च
त्वार आदेशा वा भवन्ति ।
वेहवइ. वेलवइ. जूरवइ. उमच्छइ. वश्चइ.॥ ७६५. रचेरुग्गावह-विडविड्डाः । ४. ९४ । रचेर्धातोरेते त्रय
आदेशा वा भवन्ति ।
उग्गहइ. अवहइ. विडविड्डइ. रयइ. ॥ ७६६. समारचेरुवहत्थ-सारव-समार-केलायाः । ४. ९५ ।
समारचेरैते चत्वार आदेशा वा भवन्ति ।
उवहत्थइ. सारवइ. समारइ. केलायइ. समारयइ. ॥ ७६७. सिचेः सिञ्च-सिम्पौ । ४. ९६ । सिञ्चतेरेताचादेशौ वा
भवतः ।
For Private and Personal Use Only