SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७३. एरदीतो म्मौ वा । ३.८४ । एतद एकारस्य डयादेशे म्मौ परे अदीतौ वा भवतः । अयम्मि- ईयम्मि. पक्षे- एअम्मि ॥ ५७४. वैसेणमिणमो सिना । ३. ८५ । एतदः सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति । सव्वस्सवि एस गइ. सव्वाणवि पत्थिवाण एस मही.एस सहाओचित्र ससहरस्स. एस सिरं. इणं. इणमो. पक्षे-- ए. एसा. एसो॥ ५७५. तदश्च तः सो क्लीवे । ३.८६ । तद एतदश्च तकारस्य सौ परे अक्लीबे सो भवति । सो पुरिसो. सा महिला. एसो पिओ. एसा मुद्धा. सौ इत्येव-ते एए धन्ना ताओ एआओ महिलाओ.अक्लीन इति किम् ? तं एवणं ॥ ५७६. वादसो दस्य होनोदाम् । ३. ८७ । अदसो दफारस्य सौ परे ह आदेशो वा भवति तस्मिंश्च कृते " ४९२ अतः से? " इति ओत्वम् “ १११९- शेषं संस्कृतवत्" इत्यति देशाद “[सि-हे- २-४ आत]" इति आए "५१५ क्लीवे स्वरान्म से " इति मश्च न भवति । अह पुरिसो. अह महिला. अह वणं. अह मोहो पर-गुणलहुअयाइ. अहणे हिअएण हसइ मारुय-तणओ, असावस्मान् हसति इत्यर्थः, अह कमल-मुही. पक्षे- उत्तरेण मुरादेशः, अमू पुरिसो. अमू महिला. अमुं वणं ।। . ५७७. मुः स्यादौ । ३. ८८ । अदओ दस्य स्यादौ परे मुः आ देशो भवति । अमू पुरिसो. अमुणो पुरिसा. अमुं वणं. अमूहं वणाई. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy