SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमूणि वाणि. अमू माला. अमूड अमूओ मालाओ. अमुणा. अमूहि. सि- अमूओ. अमूड. अमूहिन्तो. भ्यस्- अमूहिन्तो. अमूसुन्तो. उस्- अमुणो • अमुस्स. आम्-- अमूण. ङि- अमूम्मि. सुप्- अमूसु॥ ५७८. म्मावयेऔ वा । ३, ८९। अदसोऽन्त्यव्यानलुकि दका रान्तस्य स्थाने ब्यादेशे म्मौ परतः अय इअ इत्यादेशौ वा भवतः । अयम्मि, इंअम्मि. पक्ष- अमुम्मि ॥ ५७९. युष्मदस्तं तु तुवं तुहं तुम सिना । ३. ९० । युष्मदः सिना सह तं तुं तुवं तुह तुम इत्यते पञ्चादेशा भवन्ति । तं तु तुवं तुह-तुमं दिहो. ॥ ५८०. भे तुम्भे तुज्झ तुम्ह तुय्हे उरहे जसा। ३. ९९ । यु मदो जसा सह मे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे इत्येते षडादेशा भवन्ति । भे तुम्मे तुज्झ तुम्ह तुम्हे उरहे चिट्ठइ. "५९४ भो म्ह ज्झौ वा” इति वचनाद तुम्हे. तुझे. एवं चाष्टरूप्यम्।। ५८१. तं तुं तुमं तुवं तुह तुमे तुए अमा । ३. ९२। युष्म दोऽमाः सह एते सप्तादेशा भवन्ति । तं तुं तुमं तुवं तुह तुमे तुए वन्दामि. ॥ ५८२. वो तुझ तुम्भे तुम्हे उरहे भे शसा । ३. ९३ । युष्मदः शसा सह एते षडादेशा भवन्ति ।। वो तुझ तुन्भे " ५९४. मो म्ह ज्झौ वा ” इति वचनात् तुम्हे तुझे तुम्हे उरहे भे पेच्छामि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy