________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमूणि वाणि. अमू माला. अमूड अमूओ मालाओ. अमुणा. अमूहि. सि- अमूओ. अमूड. अमूहिन्तो. भ्यस्- अमूहिन्तो. अमूसुन्तो. उस्- अमुणो • अमुस्स.
आम्-- अमूण. ङि- अमूम्मि. सुप्- अमूसु॥ ५७८. म्मावयेऔ वा । ३, ८९। अदसोऽन्त्यव्यानलुकि दका
रान्तस्य स्थाने ब्यादेशे म्मौ परतः अय इअ इत्यादेशौ वा भवतः ।
अयम्मि, इंअम्मि. पक्ष- अमुम्मि ॥ ५७९. युष्मदस्तं तु तुवं तुहं तुम सिना । ३. ९० । युष्मदः
सिना सह तं तुं तुवं तुह तुम इत्यते पञ्चादेशा भवन्ति ।
तं तु तुवं तुह-तुमं दिहो. ॥ ५८०. भे तुम्भे तुज्झ तुम्ह तुय्हे उरहे जसा। ३. ९९ । यु
मदो जसा सह मे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे इत्येते षडादेशा भवन्ति । भे तुम्मे तुज्झ तुम्ह तुम्हे उरहे चिट्ठइ. "५९४ भो
म्ह ज्झौ वा” इति वचनाद तुम्हे. तुझे. एवं चाष्टरूप्यम्।। ५८१. तं तुं तुमं तुवं तुह तुमे तुए अमा । ३. ९२। युष्म
दोऽमाः सह एते सप्तादेशा भवन्ति ।
तं तुं तुमं तुवं तुह तुमे तुए वन्दामि. ॥ ५८२. वो तुझ तुम्भे तुम्हे उरहे भे शसा । ३. ९३ । युष्मदः
शसा सह एते षडादेशा भवन्ति ।। वो तुझ तुन्भे " ५९४. मो म्ह ज्झौ वा ” इति वचनात् तुम्हे तुझे तुम्हे उरहे भे पेच्छामि ॥
For Private and Personal Use Only