________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०७)
५८३. भेदि दे ते तइ तर तुमं तुम तुमए तुमे तुमाइ टा । ३. ९४ ॥ युष्मदष्टा इत्यनेन सह एते एकादशादेशा भवन्ति ।
भेदि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जपि ॥
५८४. भे तुभेहिं उज्झेहिं उम्हेहिं तुम्हेहिं उम्हेहिं भिसा । ३. ९५ । युष्मदो भिसा सह एते पडादेशा भवन्ति । भे तुम्भेहि " भो म्ह ज्झौ वा " इति वचनात् तुम्हेहिं तुज्झेहि उज्झेहि उम्हेहिं तुम्हेहिं उच्हेहिं भुत्तं. एवं चाष्ट
रूप्यम् ॥
५८५. तइ तुव तुम तुह तुग्भा ङसौ । ३. ९६। युष्पदो सौ पञ्चम्येकवचने परत एते पञ्चादेशा भवन्ति, उसेस्तुत्तोदोदुहिहिन्तो लुको यथाप्राप्तमेव ।
तइत्तो, तुवत्तो, तुमत्तो, तुहत्तो, तुग्भत्तो. 'भो म्ह ज्झौ वा ' इति वचनात् तुम्हत्तो,तुज्झत्तो. एवं दो-दु-हि- हिन्तो लक्ष्वप्युदाहार्यम् तत्तो इति तु त्वत्त इत्यस्य वलोपे सति. ॥
५८६. तुम्ह तुग्भ तहिन्तो ङसिना । ३. ९७- युष्मदो उसि ना सहितस्य एते त्रय आदेशा भवन्ति ।
तुम्ह, तुम्भ, तहिन्तो आगओ. 'व्भो म्ह-ज्झौ वा इति वचनात् तुम्ह, तुज्झ. एवं पञ्च रूपाणि ॥
।
५८७ तुम्भ- तुम्होरहोम्हा भ्यसि । ३९८ । युष्मदो भ्यसि परे एते चत्वार आदेशा भवन्ति, भ्यसस्तु यथाप्राप्तमेव । तुम्भत्तो, तुम्हत्तो, उच्हत्तो, उम्हत्तो. 'भो म्ह- ज्झौ वा' इति वचनात् तुम्हत्तो, तुज्झत्तो. एवं दो-दु-हि- हिन्तो सुन्तोवयुदाहार्यम् ||
For Private and Personal Use Only