SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ (२२०) मा शुष्यतु वा तेन समुद्रशोषणेन समुद्राशोषणेन वा वsaraलस्य किं ? । यदिति - क्रियाविशेषणम्, यत् जले ज्वलनो ज्वलति अनेन जलज्वलनेन तस्य वडवानलस्य किं न पर्याप्तम् ? किं न सृतम्, अपि तु सर्वमेव ॥ आयो दड्ढकलेवरहो ० । अस्य दग्धकलेवरस्य यद्वाहितं तदेव सारम् । मरणानन्तरं त्विति शेषः, यदि आच्छाद्यते स्थायते तदा कुध्यति, अथ दह्यते तदा क्षारो-भस्म स्यात् ॥ १०३७. ' साहुवि लोउ० ' सर्वोऽपि लोकः Acharya Shri Kailassagarsuri Gyanmandir C तडफडइ उ. त्सुकीभवति । किमर्थम् ? वृहत्वस्यार्थम् । परं C वड्डुप्पणु' वृद्धत्वं हस्तेन मुत्कलेन प्राप्यते । को भावः ? जनैर्महत्वं तदा प्राप्यते चेद्दानादिगुणा. स्युः ॥ 6 > १०३८. जइ न सु आवइ० हे दूति ? म यदि गृहं न 'आ वई' आगच्छति, तहिं तवाधोमुखं किम् ? | हे सखि ! यस्तव वचनं खण्डयति स मम प्रियो न भवति ॥ 'काई न दूरे देवखइ ' किं न दूरे पश्यति ॥ • फोडिन्ति जे हिअडउं० , > १०२१ वत् ० ' सुपुरिस कगुहे • सुपुरुषाः कङ्गो:- धान्य विशेषस्य अनुहरन्ते- सदृशा भवन्ति, भण कथय केन कार्येण ? उच्यते, यथा यथा वृद्धत्वं लभन्ते, तथा तथा शिरसा नमन्ति ॥ " For Private and Personal Use Only 6 जइ ससणेही० ' कस्याश्चिद् भर्ता देशान्तरं गतोऽस्ति स मे प्रत्याह-सा स्त्री यदि सस्नेहा भविष्यति तदा मृता भविष्यति, मम विरहात् । अथ जीवति तर्हि निःस्नेहा । द्वाभ्यां सस्नेह निःस्नेहलक्षणप्रकाराभ्यां प्रिया गतिका गता, तर्हि हे खलमेघ ! दुर्जनमेघ! त्वं किं गर्जसि ॥
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy