________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४७
अईइ. अइच्छा, अणुबज्जर अवसर, उक्कुसर, अक्कुसह. पचड, पच्छन्दर. णिम्महइ. णीइ. णीवाइ. णीलुक्कर. पदअइ. रम्भइ.परिअल्ला. बोला. परिअलइ. णिरिणासs. णिवहर. अवसेहा. अवहर. पक्षे गच्छ.
Acharya Shri Kailassagarsuri Gyanmandir
4
हम्म. हिम्मs. णीहम्मर आहम्मर पहम्मद इत्येते सु 'हम्म गतौ' इत्यस्यैव भविष्यन्ति ॥
८३४. आङा अहिपच्चुअ: । ४. १६३ । आङा सहितस्य गमेः अपिच्चुअ इत्यादेशो वा भवति ।
.
अहिपच्चुअर पक्ष- आगच्छ ॥
८३५. समा अब्भिङः ।४. १६४ | समायुक्तस्य गमेः अभिंड इ
इत्यादेशो वा भवति ।
अभिडा. संगच्छ.
८३६. अभ्याङोम्मत्थः । ४. १६५ । अभ्याभ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ।
उम्मत्थइ, अग्भागच्छइ, अभिमुखमागच्छतीत्यर्थः ॥
८३७. प्रत्याङा पलोहः । ४. १६६ । प्रत्याङ्भ्यां युक्तस्य गमेः पल्लोह इत्यादेशो वा भवति । पलोहड़, पच्चागच्छ ॥
८३८. शमे: पडिसा - परिसामौ । ४. १६७ | शमेरेतावादेशौ वा
भवतः ।
पडिसाइ, परिसामइ. समइ ॥
८३९. रमेः संखुड्ड - खेड्डो० भाव- किलिकिच्च-कोटुम मोहाय - णीसर - वेल्लाः । ४. १६८ । रमतेरेतेऽष्टादेशा वा भवन्ति ।
For Private and Personal Use Only