________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८७) १०५०. भिसा तुम्हेहिं । १. ३७१ । अपभ्रंशे युष्मदो भिसा
सह तुम्हेहिं इत्यादेशो भवति । तुम्हेहिं अम्हेहिं जे किअउं दिह बहुअ-जणेण ।
ते तेवडुङ समर-भरु निजिउ एक्क-खणेण ॥ १०५१. सि-उस्भ्यां तउ तुज्झ तुध्र । ४. ३७२। अपभ्रंशे
युष्मदो ङसिस्भ्यां सह तउ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति ।
तर होन्नउ आगदो. तुज्झ होन्तउ आगदो. तुध्र होन्तउ आगदो. ङसा
तड गुण-संपइ तुझ मदि तुध अणुत्तर खन्ति ।
जइ उप्पत्ति अन्न जण महि-मंडलि सिक्खन्ति ॥ . १०५२. भ्यसाम्भ्यां तुम्हहं । ४. ३७३ । अपभ्रंशे युष्मदो
भ्यम् आम इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति
तुम्हहं होन्त उ आगदो. तुम्हहं केरउ घणु.॥ १०५३. तुम्हासु सुपा । ४. ३७४ । अपभ्रंशे युष्मदः सुपा स
ह तुम्हासु इत्यादेशो भवति ।
तुम्हासु ठिअं॥ १०५४. सावस्मदो ह । ४. ३७५ । अपभ्रंशे अस्मदः सौ
परे हउँ इत्यादेशो भवति ।
तमु हर्ष कलिजुगि दुल्लहहो । १०५५. जमू-शसोरम्हे अम्हई । ४. ३७६ । अपभ्रंशे अ.
स्मदो जसि शसि च परे प्रत्येकम् अम्हे अम्हइं इत्यादेशी भवतः। अम्हे थोवा रिउ बहुअ कायर एम्ब भणन्ति ।
For Private and Personal Use Only