Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समर्थवोधिनी टीका धुं. अ. ९ धर्मस्वरूपनिरूपणम्
कार्याणि येन तत् परिकुञ्चनम् - माया - परिकुञ्चनं हि सर्वत्रतखण्डकम् । तथा'भयणं च' भजनं च-भज्यते सर्वत्र आत्मा प्रोक्रियते प्रसाद्य संमर्थ वा येन स भजनो - लोभः, तमपि । तथा - 'थंडिल्लुस्सबणाणि' स्थण्डिलोच्छ्रवणानि, तत्र'थंडिल्ल' स्थण्डिलः यस्मिन् कार्बोन्मुखे सति सदसद्विवेकराहित्यात्- आत्मा स्थण्डिलवद्भवति स स्थण्डिल:- क्रोधः । तथा - 'उस्सयणाणि' यस्योदयेन ऊर्ध्व श्रयति जात्यादिना दर्पाध्मातो भवति पुरुषः सः - उच्छ्रयो-मानः । सूत्रे मानस्य बहुत्वाद् बहुवचनम्, अत्र माया लोभतोऽनन्तरं क्रोधमानयोर्ग्रहणे सौत्रत्वाद् व्यत्ययः, तेन क्रोधमानमायालो भरूपान् कपायान् 'धूण' धूनय - अपनय धूनय इति क्रियापदस्य प्रत्येकं सम्बन्धः, तेन क्रोधं धून्य, मानं धूनय, मायां धूनय, लोंधूनयेत्यर्थी बोध्यः । कषायादीनां परित्यागेऽपरमपि कारण दर्शयेति एतानि परिकुञ्चनादीनि । 'लोगंसि' अस्मिन् लोके 'आदाणाई' आदानानि, एतानि ि कर्मवन्धकारणानि वर्त्तन्ते, तस्मादेतत्स्वरूपं स कारणकार्ये ज्ञात्वा 'विज्जं ' विद्वान् 'परिजाणिया' परिजानीयात् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान - -परिज्ञया परित्यजेदिवि ॥ ११ ॥
परिकुंचन अर्थात् माया कहते हैं। यह परिकुंचन सभी व्रतों की विराधना करनेवाला है। भवन का अर्थ लोभ है क्योंकि यह आत्मा को भग्न करने वाला है । स्थण्डिल क्रोध को कहते हैं, क्योंकि को आने पर आत्मा सत् असत् के विवेक से रहित स्थंडिलके समान हो जाता है । उच्छ्रय का अर्थ है मान, क्योंकि इसके उदय से आत्मा जाति आदि के अभिमान से ऊंचा चढ जाता है इन सभी कषायों का त्याग कर देना चाहिए। कषाय त्याग का दूसरा कारण दिखलाते हुए शास्त्रकार कहते है - यह कर्मबन्ध को उत्पन्न करने वाले हैं। अत एव मेधावी पुरुष इनके स्वरूप, कारण और कर्मको ज्ञपरिज्ञा से जान कर प्रत्यारुपान परिज्ञा से त्याग देवे ॥ ११ ॥
પિકુંચન અથત્ માયા કહેવામાં આવે છે, આ પરિક્રુચન સધળા તેની વિરાધના કરવાવાળી છે. ભજનના અથ લે ભ છે. કેમકે તે આત્માને ભગ્ન કરવાવાળા છે. સ્થ ડિલ ક્રોધને કહે છે, કેમકે-ક્રોધ આવવાથી આત્મા સત્ અસત્તા વિવેક ત્રિનાના સ્ટડિલ જેવા થઈ જાય છે
ઉચ્છ્વય એટલે માન-કેમકે-તેના ઉદયથી આત્મા જાત વગેરેના અભિમાનથી ઉંચે ચઢિ જાય છે. કષાયના ત્યાગનું બીજું કારણુ ખતાવતાં શાસ્ત્રકાર હે છે-આ કમ મધને ઉત્પન્ન કરવા વાળુ છે, તેથીજ બુદ્ધિશાળી પુરૂષ તેના સ્વરૂપ, કારણુ અને કર્મ'ને ન પજ્ઞથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરી દે ।।૧૧।