Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे ___ . अन्वयार्थः- (पलिउंचणं) पलिकुञ्चनम्-मायाम् (च भयणं) च-तथा भजनं. लोमम् (थंडिल्लुस्सयणाणि य) स्थण्डिलोच्छ्यणानि च-क्रोधमानौ (धृण) धुनयअपनय परित्यजेत्यर्थ , (तं विज्ज) तद्विद्वान् (लोगसि) लोके (आदाणाई) आदा. नानि-कर्मवन्ध कारणानि (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञा ज्ञात्वा प्रत्याख्यान परिज्ञया कपायाद परित्यजेदिति ॥११॥ ___टीका-ये कपायवन्तः सन्ति तेषां पञ्चमहाव्रतधारिणामपि न फलवत् , अपि तु निष्फलमेव भवति । अतः कपायनिरोप आवश्यक इति तनिरोधयेव दर्शयति-पलिउंचणं' पलिकुञ्चना , परिता-समन्तात् कुच्यते-वक्रीभावमापद्यते और लोभ 'थंडिल्लुस्तयणाणि य-स्थण्डिलोच्छ्यणानि च' क्रोध और मानशा 'धुण-धूनय त्याग करो 'तं विज्ज-तत् विद्वान विद्वान मुनि 'लोगलि-लोके लोक 'आदाणाई-आदानानि कर्मबन्धनके कारण है। ऐसा 'परिजाणिया-परिजानीयात्' जपरिज्ञासे जानकर प्रत्याख्यानपरिक्षाले उसका त्याग करे ॥११॥
अन्वयार्थे--माया, लोभ, क्रोध और मान का परित्याग करे। मेधावी इन्हें कर्मवन्धनका कारण जाने। परिज्ञा से इन्हें जान कर प्रत्याख्यानपरिज्ञा से उनकात्याग दे ॥११॥
टीकार्थ-जो कषाय से युक्त हैं, उनका पांच सहाव्रतों को धारण करना भी सफल नहीं, परन्तु निष्फल ही होता है। अतएव कषायोंको निरोध करना आवश्यक है। वही निरोध यहाँ दिखलाते हैं-जिसके कारण सब कार्यों में परिकुंचन अर्थात् वक्रता उत्पन्न हो जाती है, उसे
'थंडिल्लुस्सयणाणि य-स्थडिलोच्छ्रयणानि चोध अने भानने 'धुण-धुनय' त्याग ४। 'विन्न -तत् विद्व न्' विart मुनि 'लोगसि-लोके' मा 'आदाणाईआदानानि' ४ सय ४।२९ छे. ये प्रमाणे 'परिजाणिया-परिजानीयात्' રૂપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧૧
અન્વયાર્થ–માયા, લોભ, કોલ અને માનો ત્યાગ કરે. મેધાવી તેને કર્મ બ ધનું કારણ સમજે. જ્ઞ પરિજ્ઞાથી તેને જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧૫
ટીકાઈ–જેઓ કષાયથી યુક્ત હોય છે, તેઓનું પાંચ મહાવ્રતનું ધારણ કરવું પણ સફળ થતું નથી. પરંતુ નિષ્ફળ જ જાય છે. તેથી જ કષાને નિરોધ કર, જરૂરી છે. એ નિરોધજ અહિયા બતાવવામાં આવે છે.–જેના કારણથી સઘળા કાર્યોમાં પરિકુચન અર્થાત્ વકપણું ઉત્પન્ન થાય છે, તેને