Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.. सत्ताको
अन्वयार्थ:-(मुसावायं) मृपावादम् -अपत्य मापार मैथनम् (उग्ग) अवग्रहम् (अजाइया) अयाचितम् , एतानि (लोगंसि सस्थाहापाइ) लोके शस्त्रावा. नानि-शस्त्रतुल्यानि कर्मवन्धकारणानि न (तं विज्ज पग्जिाणिया) वत्-एनर्व विद्वान परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा म-याख्यानमज्ञिया परित्यजेदिति ।१०। ___टीका-अहिंसा पतिपाद्य मृपागदादिकं प्राह- सुमावाय' ल्यादि । 'गुलावायं मृपावादम्-असत्य भाषणम् , तथा-'वहिद' इति देशी यशब्दो मथनार्थ: तेन मैथुनम् 'उग्गहे' अवग्रहं परिग्रहं च, तथा-'अनाइया' अयाचि म् अदना दानमित्यर्थः, एतानि-असत्यभाषणादीनि माणिगं निराधकानि साक्षात् परम्परया
मेथुन सेवन करना उरण-अवग्रहम्' परिग्रह करना 'अजाया-अया. चितम्' तथा अदत्तादानलेना 'लोगलि सत्थादाणाई-लोके शत्रादानानि ये सच लोक में शस्त्र के समान और कर्म वन्य कारण है। 'तं विजं परिजाणिया-एतत् सर्व विद्वान् परिजानीयात्' विद्वान् पुरुष ज्ञ परिज्ञासे इसे जानकर प्रत्याख्यान परिज्ञासे इसे त्याग करे ॥१०॥ ____ अन्वयार्थ--मृषावाद, मैथुन, अदत्तादान को भी लोक में शास्त्र के समान समझे । विद्वान् इन्हें ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञा से त्याग दे ॥१॥
टीकार्थ--अहिंसा का प्रतिपादन करके मृपावाद आदि का कथन करते हैं-असत्यभाषण, मैथुन, परिग्रह और अदत्तादान, यह सब साक्षात् या परम्परा से प्राणियों की विराधना करने वाले हैं। अतएव ये सेवन ४२७ 'उगाह-अवग्रहम्' परि ४२वी 'अजाइया-अयाचितम्' तथा महत्तदान से 'लोगसि सत्थादाणाई-लोके शनादानानि' मा मा सभा श२५ स२मा भने मन्धन ४२५५ ३५ छे. 'त' विजं परिजा णिया-एतत् सर्व विद्वान्, परिजानीयात्' विद्वान ५३५ सपरिज्ञाथीमान Meta प्रत्याभ्यान परिજ્ઞાથી તેને ત્યાગ કરે ૧૦થી ' અન્વયાર્થ–મૃષાવાદ, મિથુન, પરિગ્રહ, અદત્તાદાનને પણ લેકમાં શસ્ત્રની બબર સમજવું. વિદ્વાન પુરૂષ આ બધાને જ્ઞપરિણાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી ત્યાગ કરે ૧૦ -
- सानु प्रतिपादन ने मृषावा वि. नु, स्यन ४२ छ.અસત્ય ભાષણ, મૈથુન પરિગ્રહ, અને અદત્તાદાન આ બધા સાક્ષાત્ અથવા પરંપરાથી પ્રાણિયેની વિરાધના કરવાવાળા છે. તેથી તે શસ્ત્ર સમાન છે.