Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कृती
अन्वयार्थः – (विज्जं ) विद्वान् साधुः (एएहिं छहिं कायेहिं) एतैः - उपरि दर्शितैः पद्भिः जीवनिकायैगरभ्भं न कुर्यात् किन्तु - 'तं परिजाणिया' तत्-जीवजातं परिज्ञाय - ज्ञपरिक्षया ज्ञात्वा (मणसा कायवणं) मनसा कायेन वाक्येन (णारंभी ण परिग्गही ) नारम्मी - आरम्भवान् न भवेत् न परिग्रही- परिग्रहवान् न भवेत् प्रत्याख्यान परिज्ञया तद्विपयमारम्भं परिग्रहं च परित्यजेदिति ॥ ९ ॥
'टीका- 'वि' विद्वान् हेयोपादेयविवेकवान् 'एए' एतेः- पूर्वकथितः 'छहिं' पइभिः 'कायेहिं' कायैः - स्थावरत्रसरूपैः सुक्ष्मवादरपर्याप्त काऽपर्याप्त
'एहि हि कायेहिं' इत्यादि ।
शब्दार्थ -- विज्जं - विद्वान' विद्वान् पुरुष 'एएहि छहिं' कायेहिएभि: षभिः कायै:' इन छही कार्यों का आरम्भ न करे 'किंतु 'तं परिजाणिघा-तान् परिजानीयात् ' इन्हे जीन जाने तथा 'मनसा कायव फेणं - मनसा कायेन वाक्येन' मन वचन, तथा कायसे 'नारम्भी न परिगही - नारम्भी न परिग्रही ' आरम्भ और परिग्रह न करे ||९||
अन्वयार्थ -- विद्वान् पुरुष मन वचन काय से इन छह जीवनिकायों का आरंभ न करे, परिग्रह न करे, इन्हें ज्ञपरिज्ञा से जाने और प्रत्याख्यान परिज्ञा से आरंभ और परिग्रह का त्याग करे ॥ १ ॥
टीकार्थ -- विद्वान् अर्थात् हेय और उपादेय के विवेक से युक्त पुरुष पूर्वोक्त छहों निकायों में से किसी का भी आरम्भ और परिग्रह न करे । अर्थात् प्रस स्थावर रूप सूक्ष्म बादर पर्याप्त अपर्याप्तक भेद से
'एहि छहिं कायेहि' त्याहि
शब्दार्थ' – 'विज्जं - विद्वान्' शुद्धिशाणी यु३५ 'एहि छहि' कायेहिं - एभिः षभिः कायैः मा छ योना आरंभ न रे १२ 'त' परिजाणिया-तान् परिजानीयात् तेने व समने तथा 'मणसा कायवकेणं - मानसा, फायेन, वाक्येन' भन, वयन तथा अयाथी 'नारंभी न परिगाही-नारम्भी न परिप्रही ' સ્મારભ અને પરિગ્રઢુન ન કરેલા
અન્વયા —વિદ્વાન્ પુરૂષ મન, વચન, અને કાયથી મા છ જીવનીકાચેાના શ્મારભ ન કરે. પરિગ્રહ ન કરે. તેઓને જ્ઞપરિજ્ઞાથી જાણે અને પ્રત્યાખ્યાન પરિત્તાધી આર’ભ અને પરિગ્રહના ત્યાગ કરે લા
ટીકા—વિદ્વાન અર્થાત્ હેય અને ઉપાદેયના વિવેકવાળા પુરૂષ પહેલાં હેલ છએ નિકાયેામાંથી કેઈ ના પણ આરંભ, અને પરિગ્રહ ન કરે. અર્થાત્ નસ સ્થાવરરૂપ સૂક્ષ્મ ખાદર, પર્યાપ્તક અપર્યાપ્તકના ભેદથી ભિન્ન આ જીવ