Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनो टोका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
२३ कभेदमिन्नै जर्जीयममुदायै नारम्भी न परिग्रही भवेदिति अग्रेतनेन सम्बन्धः । 'त' तदेतत्सर्व जीवजातम् परिजाणिया' परिज्ञाय-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'मणसा कायवक्केणं' मनसा कायेन वाक्येन मनोवाकायैः ‘णारंभी' नारम्मी भवेत् 'ण परिग्गही' न वा परिग्रही भवेत् , मनोवाकायैरेतेषां जीवनिकायानामारम्भं परिग्रहं च परित्यजेत् । जीवोपपई विषयकपारभ्भं परिग्रहं च न कुर्यात् । विद्वान् पुरुषः एतान् पइजीव नकायान् ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिशया एतेषां विनाशमयोजकमारभ्भं परिग्रहं च परित्यजेत , आरम्भपरिग्रहयोरात्माऽहितजनकत्वादिति भावः ॥९॥ मूलम्-मुसावादं बहिर्द्धं च उग्गहं च अजाइथा।
सत्थादाणाइं लोगंसि तं विज्जं परिजाणिया ॥१०॥ छाया-मृषावादं वहिद्धं च अवग्रहं चाऽयाचित्तम् ।
शस्त्रादानानि लोके तद्विद्वान् परिजानीयात ॥१०॥ भिन्न इन जीव समूहों का आरंभ और परिग्रह न करे । इन सब जीवों को ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से इनके आरंभ का त्याग कर दे अर्थात् इनकी सिराधनाका त्याग कर दे। मन वचन, काय से इनके आरंभ और परिग्रह रूप में ग्रहण करनेका त्याग करे।
तात्पर्य यह है-विद्वान् पुरुष इन षट्जीवनिकायों को ज्ञपरिज्ञासे जान कर प्रत्याख्यान परिज्ञा से इनका विनाशक आरम्भ और परिग्रह न करे, क्योंकि आरंभ और परिग्रह आत्मा के लिए हितकर नहीं होता।९।
'मुसावायं पहिच' इत्यादि । शब्दार्थ-'मुसावायं-मृषावादम् असत्य बोलना 'यहिद्ध-घहिद्धम्'
સમૂહોને આરંભ અને પરિગ્રહ ન કરે. આ બધા જેને જ્ઞપરિજ્ઞાથી જાને પ્રત્યાખ્યાન પરિજ્ઞાથી તેઓના આરંભને ત્યાગ કરે અર્થાત તેમની વિરાધના ન કરે મન, વચન, અને કાયાથી તેઓને આરંભ અને પરિગ્રહ રૂપથી ગ્રહણ કરવાને વ્યંગ કરે.
કહેવાનું તાત્પર્ય એ છે કે-વિદ્વાન્ પુરૂષ આ ષડૂ જવનિકાને જાણીને તેને વિનાશ કરવાવાળા આરંભ અને પરિગ્રહ ન કરે, કેમકે આરંભ. અને પરિગ્રહ આત્માને માટે હિતકર હોતા નથી 'मुसावाय पहिच' त्यहि शहा --'मुसावायं-मृषावादम्' असत्य मास 'बहिद्ध-बहिद्धम्' भैथुनर्नु