________________
( १४७ )
लम् कृतानपीत्थं यदि संहरेत् पुनः कोऽयंविवेकोजगदीशितुःसतः । बालोऽपियोवस्तुनिजप्रक्लुप्तं, धतु क्षमस्तावदयं दधाति ।५३। गाथार्थः जो ईश्वर ए प्रमाणे पोते बनावेल जीवो नो नाश करतो होय तो तेनामां विवेक क्यां थी? बालक पण पोते बनावेली वस्तु ने रक्षण करवाने समर्थ होय तेटला काल सुधी रक्षण करे छे. विवेचन - बालक ज्यारे धल ना घर चौमासा मां बनावे छे. ते घर बनावतां-बनावतां पड़ी जाय छे. छतां ते घर ने साचववा माटे केटलो प्रयत्न करे छे, अने कोई ते घर ने पाड़ी नाखे तो तेने केटलुदुःख थाय छे. कारण के बालक ना मन मां पोताना घर परणा नो भाव बैठो छे, एटले पोते शक्ति मुजब तेनु रक्षण करवा प्रयत्न करे छे तो ईश्वर जेवो शक्तिशाली पोतानाज बनावेला जीवो ने मारी नाखे छे तो शु ईश्वर मां विवेक नथी. मूलम् - लीलेति चेतहि जनोऽपि लीलां, कुर्वन्न निन्द्यो भवति प्रवीणः। सपोयमध्यानमुखैःसलभ्य-श्रेत्तानि रुच्यैयदिसन्ति तस्मै । ५४। एतानि यस्मै रुचये भवन्ति, स नेदृशीं जातु करोति लीलाम् । लोकेऽपिजीवादिकघातनोत्था,लीलानिषिद्धास्तिसमैवतेन।५५