________________
( २२७ ). विवेचन:-हवे परलोक मां करेलुं अने त्रीजा भव मां तेनुं फल मले छे ते संबंधी चौथो भेद बतावाय छे. जेमके कोई आत्माए पूर्व जन्म मां शुभ अथवा अशुभ कर्म करेल होय परन्तु तेनुं फल तेने आ भव मां न मलतां आवता भव मां परलोक मां आत्मा ने फल मले छे ते आ चौथो भेद जाणवो.
मूलम् - येनाऽत्र जन्मे व्रतमुग्रमाश्रितं, प्रागेव तस्मात्प्रतिबद्धमायुः । नृदेवपश्वादिभवोत्थमल्पं,तदाततोऽन्यत्रभवेद्भवेऽस्यतत् ।४७ दीर्घायुषाभोज्यमहोमहत्फलं, द्रव्यादिसामग्रयतथोदयाच्च । यथाऽत्रकेनाऽपिचवस्तुकिञ्चित्वातंप्रगेमेभवितेत्यवेत्य ।४८ द्रव्यादिकालादितथाविधौजसा-त्यर्थततद्वस्तु न तेन तत्र । दिनेप्रभुक्तंहिततोऽन्यदात-भोक्तव्यमेताहगिदंतुकर्म १४६
गाथार्थः --जेणे आ जन्म ने आश्रित उग्र व्रत करेल होय ते पहेला मनुष्य, देव अथवा पशु आदि नुं अल्प आयुष्य बांध्यं होय तेने द्रव्यादि सामग्री ना तथा प्रकार ना उदय थी लांबा आयुष्य द्वारा भोगवी शकाय एवं मोटुं फल त्यार पछी ना पर भव मां मले छे. जेम संसार मां कोइए प्रातः काले मारे काम प्रावशे एम धारी द्रव्यादि ना तेवा प्रकार ना औजस थी तेणे वस्तु राखी लीधी होय अने न खाधी