________________
( २४४ ) विवेचना-हवे आस्तिक वादी नास्तिक वादी ने कहे छे के तुं बुद्धिशाली छे, तो तुं मन स्वस्थ करीने तत्त्व दृष्टि थी विचार कर के इन्द्रियो ना विषय थी थतुं प्रत्यक्ष प्रमाण वालुं ज्ञान सत्य छे के ज्ञानी भगवंतोए बतावेल ज्ञान सत्य छ ? दिव्य दृष्टि वाला ज्ञानी भगवंतोए आ शब्दो बतावेल होवा थी यथार्थ छे अने तमारे पण तेज शब्दो साचा कहेवा जोइये. मूलम:आनन्दशोकव्यवहारविद्या, आज्ञाकलाज्ञान मनोविनोदाः। न्यायानयोचौर्यकजारकर्मरणी, वर्णाश्चत्वारइमेतथाश्रमाः ।। प्राचार सत्कार समीर सेवा, मैत्रीयशोभाग्यबलं महत्त्वम् । शब्दस्तथार्थोदयभङ्गभक्ति-द्रोहाश्चमोहोमदशक्तिशिक्षाः ।१५ परोपकारोगुरगखेलनाक्षमा, मालोचसङ्कोचविकोचलोचाः । रागोरतिर्दुःख सुखे विवेक-ज्ञातिप्रियाःप्रेमदिशश्चदेशाः।१६ ग्रामःपुरं यौवनदाधकास्था,नामानिसिद्धयास्तिकनास्तिकाश्च। कषायमोषौविषयाःपराङ मुखा-श्चातुर्यगाम्भीर्यविषादकैतवम्। चिन्ताकलङ्कश्रमगालिलज्जा, सन्देहसंग्राम समाधि बुद्धि । दीक्षापरीक्षादमसंयमाश्च,माहात्म्यमध्यात्मकुशीलशीलम् ।१८ क्षुवापिपासार्धमुहूर्तपर्व-सुकालदुःकालकराल कल्प्यम् । दारिद्रयराज्यातिशयप्रतीति-प्रस्तावहानिस्मृतिवृद्धिद्धिः ।१६