________________
( १६६ ) ॥ अथ दशमोऽधिकारः ॥ निगोद ना जीवोनु अनंत काल पर्यन्त निगोद ना दु:ख मां रहे मूलम् - प्रश्नःपुनःपृच्छयत्एषपूज्याः!,निगोदजीवानधिकृत्य तद्वत् । निगोदजीवाश्चनिगोदएव,तिष्ठन्ति केनाऽशुभकर्मणा ते ।१। यत्तेहिजन्मात्ययमाचरन्तः,कर्माणि कत्तु न लभन्तिवेलाम् । तत्कर्मणाकेनपरेतदुःखा-नन्तव्यथां तेऽनुभवन्तिदीनाः । २। येतेषुकेचिद्व्यवहारराशि-मायान्ति ते स्युः क्रमतोविशिष्टाः। राशेः पुनर्येव्यवहारनाम्नो,निर्गत्य जीवाअभियान्ति तेऽपि।३। निगोदजीवत्वमथो लभन्ते, कथं व्यवस्था कुत प्राविरस्ति । निशम्यतां सम्यगयंविचारो,विचारसञ्चारितचित्तवृत्ते! ।४। गाथार्थ:-हे पूज्यो, पूर्व नी जेम निगोद ना जीवो ने आश्रयी ने फरी थी प्रश्न पूछू के निगोद ना जीवो कया अशुभ कर्म ना योगे निगोद मां रहे छे. तेोने जन्म अने मरण करता-करतां कर्म करवानो समय पण मलतो नथी. छतां कया कर्म थी नरक ना जीवो करतां अनंत गुणी वेदना, दीन एवा तेत्रो अनुभवे छे. तेमांथी केटलाक व्यवहार राशि मां आवे छे. तेत्रो अनुक्रमे विशिष्ट होय छे. तेरो पण व्यवहार राशि मां थी निकली फरी थी निगोद पणा ने पामे छे, तो कया प्रकारे व्यवस्था छे ? क्याथी