Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
ઉત્તરઝયણાણિ
અધ્યયન-૧ : શ્લોક ૬ ટિ ૧૫-૧૭
१५. भाभानु हित (हियमप्पणो)
આત્માનું ઐહિક અને પારલૌકિક હિત વિનયની આરાધનાથી સંભવે છે. આચાર્ય નેમિચન્દ્ર એની પુષ્ટિમાં એક પ્રાચીન ગાથા ઉદ્ધત કરી છે –
'विणया णाणं णाणाओ दंसणं दंसणाओ चरणं च ।
चरणाहिंतो मोक्खो, मोक्खे सोक्खं निराबाहं ॥' । વિનયની આરાધનાથી જ્ઞાન, જ્ઞાનથી દર્શન, દર્શનથી ચારિત્ર અને ચારિત્રથી મોક્ષની પ્રાપ્તિ થાય છે. મોક્ષમાં નિરાબાધ સુખ પ્રાપ્ત થાય છે. १६. भाभाव (हानामापने समणीने (सुणियाऽभावं)
मानां संस्कृत ३५ोकथशछ-' श्रुत्वा अभावं' तथा 'श्रुत्वा भावं'. अारने 'सुणिया' साथे फोडायस मानवाची संस्कृत ३५ ‘श्रुत्वा अभावं' बने छ, श्री रीते श्रुत्वा भावं'. मानो अर्थ छ२४वस्था 3 स्थिति.
१७. बुद्धपुत्र (आयआर्यनो प्रिय शिष्य) भने मोक्षनो मथा (बुद्धपुत्त नियागट्ठी)
मायार्य नेभियन्द्र अनुसार 'बुद्धपुत्त'नो अर्थ छ-मायार्य वगैरेनो प्रातिपात्र शिष्य भने 'नियागट्ठी'नो अर्थ छમોક્ષાભિલાષી ૨
यूलि भने पृवृत्तिमा 'बुद्धउत्त' ५।6 . 'बुद्धउत्त' भने 'नियागट्ठी' 24 बने शहीने में मानीने तेनु संस्कृत ३५'बुद्धोक्तनिजकार्थी'-ती/४२ वगेरे द्वा२। ७५ष्टि शाननो मामिलामी ४२पामा मायुं छे. पृवृत्तिमा नियाग'नो वैल्पि અર્થ મોક્ષ કરાયો છે.”
બૃહદ્વૃત્તિમાં આ બે પાઠાંતર માનવામાં આવ્યા છે— १. 'बुद्धवुत्त'-सुद्धव्युत अर्थात् मागम. २. 'बुद्धपुत्त'-मुद्धपुत्र अर्थात् मायार्य महनी प्रीतिपात्र शिष्य. यूरे मा अध्ययन नावासमा दोभा ५९ नियागट्ठी'नो अर्थ-शान, र्शन भने यारियनो अा-यो छ.'
१. सुखबोधा, पत्र ३। २. मेशन, पत्र ३ : बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो
बुद्धपुत्रः-पुत्ता य सीसा य समं विभत्ता' इतिवचनात्,
स्वरूपविशेषणमेतत्, नियागार्थी मोक्षार्थी ...... । 3. ( क ) उत्तराध्ययन चूर्णि, पृ० २८ : बुद्धैरुक्तं बुद्धोक्तं
ज्ञानमित्यर्थः तदेव च नियाकं निजकमात्मीयं शेषं शरीरादि सर्वं पराक्यं । (ख) बृहद्वृत्ति, पत्र ४६ : बुद्धैः-अवगततत्त्वैस्तीर्थ
करादिभिरुक्तम्-अभिहितं, तच्च तन्निजमेव निजकं चज्ञानादि तस्यैव बुद्धैरात्मीयत्वेन तत्त्वत उक्तत्वात्, बुद्धोक्त
निजकं, तदर्थयते अभिलषतीत्येवंशीलः बुद्धोक्तनिजकार्थी । ४. बहत्ति , पत्र ४६ : यद्वा.......नितरां यजनं याग:
पूजा यस्मिन् सोऽयं नियागो मोक्षः। ५. मेटन, पत्र ४६ : पठन्ति च-'बुद्धवुत्ते णियागट्टि त्ति' बुद्धः-उक्तरूपैर्युक्तो-विशेषेणाभिहितः, स च द्वादशांगरूप आगमस्तस्मिन् स्थित इति गम्यते , यद्वा बुद्धानाम्आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः । ६. उत्तराध्ययन चूर्णि, पृ० ३५ : णियागं णिदाणं नियागमित्यर्थः
णाणातितियं वा णियगं आत्मीयमित्यर्थः सेसं सरीरादि सव्वं परायगं, णियाएणऽट्ठो जस्स सो णियागट्ठी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org