Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
ઉત્તરયણાણિ
४०. उत्तरोत्तर (....अणुपुव्वसो)
સૌધર્મ દેવલોકમાં અનુત્તર-વિમાન પર્યંત દેવલોકોમાં નિવાસ કરનારા દેવોમાં મોહ વગેરે ક્રમશઃ ઓછા થતાં જાય છે. अनुत्तर-विमानवासी हेवोनो मोड अत्यन्त उपशांत होय छे. तेखो लगभग वीतरागना ठेवी स्थितिमां रहे छे. 'अणुपुव्वसो' શબ્દ વડે આ જ સૂચન કરવામાં આવ્યું છે.
૧૭૬
तत्त्वार्थ अनुसार देवलोमा उत्तरोत्तर अभिमान जोधुं होय छे. ते हेवो स्थान, परिवार, शक्ति, अवधि, संपत् આયુષ્યની સ્થિતિ વગેરેનું અભિમાન કરતા નથી.
४१. उत्तम (उत्तराई)
ચૂર્ણિકાર અને વૃત્તિકારે આનો અર્થ—સૌથી ઉપર રહેલ દેવલોક—અનુત્તર-વિમાન કર્યો છે. પરંતુ સમગ્ર શ્લોકના સંદર્ભમાં अर्थ विचारणीय छे. खानो अर्थ मे अनुत्तर -विमान ४२वामां आवे तो खागणना सोमां प्रयुक्त 'कामरूविणो' न સંગતિ બેસતી નથી. એટલા માટે તેમણે સ્પષ્ટીકરણ કરવું પડ્યું, નહિ તો તેની જરૂર ન પડત.
प्रस्तुत श्सोऽमां ‘उत्तराई' शब्द वडे जधा देवसोओ विवक्षित छे, मात्र अनुत्तर -विमान ४ नहि.
४२. मोह रहित (विमोहाई)
ચૂર્ણિકારે આના બે અર્થ કર્યા છે—અંધકાર-રહિત અને સ્ત્રીઓ-રહિત." શાન્ત્યાચાર્ય અનુસાર તેઓ કામાત્મક મોહથી रहित होय छे. द्रव्य-मोह (अंधार) तथा भाव-मोह ( मिथ्या - दर्शन ) - जा जंने त्यां नथी होता, खेटला माटे तेमने विमोड वामां आवे छे.
४३. हीप्तिमान (समिद्धा)
‘समिद्ध' शब्६ना संस्कृत ३५ मे अर्ध शडे छे -समिद्ध अने समृद्ध समिद्धनो अर्थ छे-हीप्तिमान भने समृद्धनो અર્થ છે—વૈભવશાળી. શાન્ત્યાચાર્યે પહેલો અર્થ માન્ય રાખ્યો છે અને ચૂર્ણિકાર તથા નેમિચન્દ્રે બીજો અર્થ માન્ય राज्यो छे.
१. बृहद्वृत्ति, पत्र २५२ : अणुपुव्वसो ति प्राग्वदनुपूर्वतः क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्म्मादिषु अनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनी । २. तत्त्वार्थ ४।२२ भाष्य ।
3. (3) उत्तराध्ययन चूर्णि, पृष्ठ १४० : उत्तराणि नाम सव्वोमणि जाण, ताणि हि सव्वविमाणुत्तराणि । (4) बृहद्वृत्ति, पत्र २५२ ।
४. (५) उत्तराध्ययन चूर्णि, पृष्ठ १४० : कामत: रूपाणि
कुर्वन्तीति रूपाः कामरूपाः स्याद्-अनुत्तरा न विकुर्वन्ति, ननु तेषां तदेवेष्टं रूपं येन सत्यां शक्तौ प्रयोजनाभावाच्च नान्यद् विकुर्वन्ति ।
अध्ययन-प: सो २७ टि ४०-४३
(५) बृहद्वृत्ति, पत्र २५२ ।
५. उत्तराध्ययन चूर्णि, पृ. १४० : 'विमोहाई' विमोहानीति निस्तमांसीत्यर्थ, तमो हि बाह्यमाभ्यन्तरं च, बाह्यं
Jain Education International
तावदन्येष्वपि देवलोकेषु तमो नास्ति, किं पुनरनुत्तरविमानेषु ? अभ्यंतरतममधिकृत्यापदिश्यते - सर्वं एवं हि सम्यग्दृष्टयः, अथवा मोहयंति पुरुषं मोहसंज्ञातः स्त्रियः, ताः तत्र न । ६. बृहद्वृत्ति, पत्र २५२ : विमोहा इवाल्पवेदादिमोहनीयोदयतया विमोहा:, अथवा मोहो द्विधा द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, स द्विविधोऽपि सततरत्नद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः ।
७.
८.
बृहद्वृत्ति, पत्र २५२ : समिद्धा - अतिदीप्ता: ।
(5) उत्तराध्ययन चूर्णि पृष्ठ १४० : समृद्धाः सर्वसंपदुपपेताः ।
(५) सुखबोधा, पत्र १०८ ।
For Private & Personal Use Only
www.jainelibrary.org