Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
इक्कारसमं अज्झयणं : मागियारभुं अध्ययन
बहुस्सुयपूया : गडुश्रुतपू
મૂળ
સંસ્કૃત છાયા
ગુજરાતી અનુવાદ
૧, જે સંયોગથી મુક્ત છે, અનગાર છે, ભિક્ષુ છે, તેનો
આચાર* હું ક્રમશઃ કહીશ, મને સાંભળો.
१. संजोगा . विप्पमुक्कस्स संयोगाद् विप्रमुक्तस्य
अणगारस्स भिक्खुणो । अनगारस्य भिक्षोः । आयारं पाउक रिस्सामि आचारं प्रादुष्करिष्यामि आणव्विं सणेह मे ॥ आनुपूर्व्या श्रृणुत मे ।।
२. जे यावि होइ निविज्जे यश्चापि भवति निविद्यः थद्धे लुद्धे अणिग्गहे । स्तब्धो लुब्धोऽनिग्रहः । अभिक्खणं उल्लवई अभीक्ष्णमुल्लपति अविणीए अबहुस्सुए ॥ अविनीतोऽबहुश्रुतः ॥
૨. જે વિદ્યાહીન છે, વિદ્યાવાન હોવા છતાં પણ જે
અભિમાની છે, જે સરસ આહારમાં લુબ્ધ છે, જે અજિતેન્દ્રિય છે, જે વારંવાર અસંબદ્ધ બોલે છે, જે અવિનીત છે, તે અબહુશ્રુત કહેવાય છે.”
3. मान, जीप, माह, रोग अनेस पांच
स्थानो (हनुमो)या शिक्षाविद्या) प्रात यती नथा.
३. अह पंचहि ठाणेहि अथ पञ्चभिः स्थान:
जेहिं सिक्खा न लब्भई। यैः शिक्षा न लभ्यते। थं भा कोहा पमाएणं स्तम्भात् कोधात् प्रमादेन रोगेणाऽलस्सएण य ।। रोगेणालस्येन च ।।
४. अह अदुर्हि ठाणे हिं अथाष्टभिः स्थान: सिक्खासीले त्ति वुच्चई। शिक्षाशील इत्युच्यते । अहस्सिरे सया दंते अहसिता सदा दान्त: न य मम्ममुदाहरे ॥ न च मम उदाहरेत् ॥
૪. આઠ સ્થાનો (હેતુઓ) વડે વ્યક્તિને શિક્ષાશીલ
उसेवामा माछ. (१४ लायन ३ (२) सहा ઈન્દ્રિય અને મનનું દમન કરે (૩) જે મર્મ-પ્રકાશન (२४स्योधाटन) न ४३.
५. नासीले न विसीले नाशीलो न विशीलः
न सिया अइलोलुए । न स्यादतिलोलुपः । अकोहणे सच्चरए अक्रोधनः सत्यरतः सिक्खासीले त्ति वुच्चई ॥ शिक्षाशील इत्युच्यते ॥
૫. (૪) જે ચારિત્રથી હીન ન હોય (૫) જેનું ચારિત્રદોષો
વડે કલુષિત ન હોય (૬) જે રસોમાં અતિ લોલુપ ન डोय (७) ५ न ७२ जने (८) सत्यमारत હોય—તેને શિક્ષાશીલ કહેવામાં આવે છે."
દ, ચૌદ સ્થાનો (હેતુઓ)માં વર્તન કરનાર સંયમી,
भविनीता सेवाय. ते नि प्रा. ४२तो. ना.
६. अह चउदसहि ठाणेहिं अथ चतुर्दशसु स्थानेषु
वट्टमाणे उ संजए । वर्तमानस्तु संयतः । अविणीए वच्चई सो उ अविनीत उच्यते स तु निव्वाणं च न गच्छइ । निर्वाणं च न गच्छति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org