Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
ઉત્તરઝયણાણિ
30
अध्ययन-१ : दो २७-२८४६-४७
અને બીજાં નીચસ્થાનો એવો કર્યો છે. તેમણે સેમરનો બીજો અર્થ યુદ્ધ પણ કર્યો છે. નેમિચન્દ્ર અનુસાર આનો અર્થ હજામની
६ान छ.२
- સર મોનિયર વિલિયમ્સ સમરનો અર્થ ‘સમુહનું એકત્રિત થવું' કર્યો છે. આ અર્થ પણ પ્રકરણની દૃષ્ટિએ ગ્રાહ્ય બની શકે તેવો છે. તેમનું સંસ્કૃત રૂપ સ્મર પણ બને છે. તેનો અર્થ છે કામદેવ સંબંધી અથવા કામદેવનું મંદિર.” અનુવાદમાં અમે આ જ અર્થ કર્યો છે. આ શબ્દ વડે સંદેહાસ્પદ સ્થાનનું ગ્રહણ ઇષ્ટ છે.
अगारेसु-यूलियारे मानो अर्थ शून्या गा२५ भने शान्त्यायार्ये मात्र गृहं यो छ. संधीसुधरनी वय्येनो सांघोहीवालोनी वय्येनुछ स्थान..
४६. (सीएण फरुसेण)
सीएण-५४२४१२ यूहिरे 'शीत'नो अर्थ 'स्वादु' (भ५२), शान्त्यायार्थे 'उपचार सहित' भने नेभियन्द्र ‘आह्लादक' यो छ.
फरुसेण-यू1ि2 ‘परुष'नो अर्थ स्नेह-वाहत अथवा नि९२ भने १९६वृत्ति।२ ४४२यो छे. या२नी वृत्तिम સોયની જેમ ભોંકાનાર વચનને ખર, બાણની જેમ ભોંકાના વચનને પરુષ અને ભાલાની જેમ ભોંકાનાર વચનને કર્કશ
वाम मावेल.१०
४७. द्वेषनो हेतु (वेस)
वृत्तिभरोसो भाने द्वेष्य मानाने व्याध्या रीछ.११ देशी नामभासामा माअर्थमा 'वेसक्खिज्ज' श६ मणे.१६
१. बृहद्वृत्ति, पत्र ५७ : समरेषु खरकुटीषु.....उपलक्षणत्वा- ८. (क) उत्तराध्ययन चूर्णि, पृ० ३७ : शीतेन स्वादुना दस्यान्येष्वपि नीचास्पदेषु......अथवा सममरिभिर्वर्तन्त इति
इत्यर्थः। समराः।
(ख) बृहद्वृत्ति, पत्र ५७ : 'शीतेन' सोपचारवचसा । २. सुखबोधा, पत्र १० : समरेषु-खरकुटीषु ।
(ग) सुखबोधा, पत्र १० : शीतेन-उपचाराच्छीतले3. Sanskrit-English Dictionary, 1170: Samara- नाऽह्लादकेनेत्यर्थः। coming together, meeting, concourse, conflu-.. ( क ) उत्तराध्ययन चूर्णि, पृ० ३७ : परुषं-स्नेहवर्जितं ence.
यत्परोक्षं निष्ठुराभिधानम् । ४. (क) पाइअ-सह-महण्णवो, पृ० १०८५ ।
(ख) बृहद्वृत्ति, पत्र ५७ : परुषेण' कर्कशेन । (ख) अंगविज्जा भूमिका, पृ० ६३ : समर-स्मरगृह या १०. गच्छाचार, पत्र ५९ : खराः शूचीतुल्याः । परुषा कामदेवगृह।
बाणतुल्याः । कर्कशाः कुन्ततुल्याः। ५. उत्तराध्ययन चूर्णि, पृ० ३७ : अगारं नाम सुण्णागारं । ११.(क) उत्तराध्ययन चूर्णि, पृ०३८ । ६. बृहद्वृत्ति, पत्र ७० : अगारेषु-गृहेषु ।
(ख) बृहद्वृत्ति, पत्र ५८ । ७. (क) उत्तराध्ययन चूर्णि, पृ० ३७ : संधाणं संधि, बहूण (ग) सुखबोधा, पत्र १० । वा घराणं तिहं घराणं यदंतरा।
१२. देशीनाममाला ७७९। (ख) बृहद्वृत्ति, पत्र ५७ : 'गृहसन्धिषु च' गृहद्वयान्तरालेषु च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org