Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Uttarajjhayanani Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
મૂળ
१. अण्णवंसि
महो हंसि
एगे तिण्णे दुरुत्तरं । एत्थ एगे महापन्ने, इमं पट्टमुदाहरे
||
पंचमं अज्झयणं : पांयभुं अध्ययन अकाममरणिज्जं : अडाम-मरणीय
२. संति य दुवे ठाणा, अक्खाया मारणंतिया । अकाममरणं सकाममरणं तहा
चेव,
।
३. बालाणं अकामं तु, मरणं असई भवे 1 पंडियाणं सकामं तु, उक्कोसेण स भवे ॥
४. तत्थिमं पढमं ठाणं, महावीरेण देसियं I कामगिद्धे जहा बाले, भिसं कूराइं कुव्वई ॥
Jain Education International
जे गिद्धे कामभोगेसु, एगे कूडाय गच्छई । न मे दिट्ठे परे लोए, चक्खुदिट्ठा इमा रई ॥
६. हत्थागया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ? ॥
સંસ્કૃત છાયા
अर्णवे मौ
एकस्तीर्णो दुरुत्तरां तत्रैको महाप्रज्ञः इदं पृष्टमुदाहरेत् ॥
स्त इमे च द्वे स्थाने आख्याते मारणान्तिके ।
अकाममरणं चैव
सकाममरणं तथा ।
बालानामकामं तु मरणमसकृद् भवेत् । पण्डितानां सकामं तु उत्कर्षेण सकृद् भवेत् ॥
तत्रेदं प्रथमं स्थानं महावीरेण देशितम् । कामगृद्धो यथा बालो भृशं क्रूराणि करोति ॥
यो गृद्धः कामभोगेषु एक: कूटाय गच्छति । न मया दृष्टः परो लोकः चक्षुर्दृष्टे रतिः ॥
हस्तागता इमे कामा: कालिका येऽनागताः । को जानाति परो लोकः अस्ति वा नास्ति वा पुनः ॥
ગુજરાતી અનુવાદ
૧. આ મહાપ્રવાહવાળા દુસ્તર સંસાર-સમુદ્રને કેટલાય तरी गया. तेमां खेड महाप्रज्ञे (महावीरे) खा પ્રશ્નની વ્યાકરણ કર્યું છે.
૨. મૃત્યુનાં બે સ્થાનો કહેવાયાં છે—અકામ-મરણ અને
साम-भरा ४
3. पासकवोनुं खडाम-मरण वारंवार थाय छे. पंडितोनुं સકામ-મરણ ઉત્કૃષ્ટપણે એકવાર થાય છે."
૪. મહાવીરે તે બે સ્થાનોમાં પહેલું સ્થાન આ કહ્યું છે, જેવી રીતે કામાસક્ત બાલજીવ ઘણાં ક્રૂર કર્મો કરે છે.
૫. જે કોઈ કામભોગોમાં આસક્ત હોય છે તેની ગતિ મિથ્યાભાષણ તરફ થઈ જાય છે. તે કહે છે—પરલોક तो में भेयो नथी, खा रति (खानंह) तो यक्षुदृष्टઆંખની સામે છે.૧૦
૬. આ કામભોગો હાથમાં આવેલા છે. ભવિષ્યમાં થનારા સંદિગ્ધ છે.૧૧ કોણ જાણે છે કે પરલોક છે કે નહિ ?
For Private & Personal Use Only
www.jainelibrary.org