Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002394/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW RRIES, No 1260. yogazAstram / khoyajJavivarakhasahitam / SIR:WILLAMJONES MDCCXLVI-DCCXCM fritt) THE YOGAS With the commentary called VOPAJNAVIVARANA BY SRI HEMACHANDRACHARYA. EDITED BY CASTRA VICARADA JAINACARYA CRI VIJAYA DHARMA SURI. FASCICULUS III. Calcutta, NTED BY UPENDRANATHA CHAKRAVARTI, AT THE SANSKRIT PRESS, 5. Nandakumar Choudhury's 2nd Lane. AND PUBLISHED BY TIIE ASIATIC SOCIETY OF BENGAL, 1, PARK STREET. 1910. Page #2 -------------------------------------------------------------------------- ________________ : . U NT LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 1, PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk cannot be supplied.--some, of the Faseiculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, Fasc. 2, 4 @ /10/ each Advaitachinta Kaustubha, Fasc. 1-3 @ /10/ each ... 14 "Agni Purana, Fasc, 6-14 @ /10/ each... 50 Aitareya Brahmana, Vol. I, Fasc. 1-5; Vol. JI, Fasc. 1-5; Vol. III. Fasc. 1-5, Vol. IV, Fase. 1-8 @ /10/ each ... Aitereya Lochana. * Anu Bhashya, Fase. 2-5 @ /10/ each Aphorisms of Sandilya, (English) Fasc. 1 @ 1/- ... Astasahasrika Prajnaparamita, Fasc. 1-6 @ /10/ each *Atharvana Upanishad, Fase 4-5 @ /10/ each ... Atmatattaviveka, Fasc. I. @ /10/ each ... Acravaidyaka, Fasc. 1-5 /10/ each . .. Avadana Kalpalata, San's, and Tibetan) Vol. 1. Fase: 1-7V PAK ...1-6 @ 1/ each . Balam Bhatti, Vol. I, Fase. 1-2, Vol 2, Fasc, 1 @ ech Baudhayana S'ranta Satra, Fase 1.3 Vol. II F i @ /10/ each *Bhamati, Fasc. 4-8 @ /10/ each Bhatta Dipika Vol. I, Fasc. 1-6: Vol. 2, Fase. 1, @/10 each Baudhyostatrasangraha (Tib. & Sans. ) Brahma Sutra, Fasc. 1 @ /10/ each ... Brhaddevata Fase. 1-4 @ /10/ each .. Brhaddharma Purana Fasc 1-6 @ /10/ each Bodhienryavatara of Cantideva, Fase. 1-5 @ /10/ each Cri Cantinatha Charita, Fasc. 1-3 Catadusani, Fase. 1-2 @ /10/ each . Catalogue of Sanskrit Books and MSS., Fase. 1-4 @ 2) ench .. Catapatha Brahmana, Vol 1, Fasc. 1-7, Vol II, Pasc. I-5, Vol. I Fasc. 1-7 Vol. 5, Fasc. 1.4 @ 710/ each Ditto Vol. 6, Fasc. 1-3 @ 1/4/ each ... Ditto Voi. VII, Fasc. 1-3 @ 1101 1.14 Catasahasrika Prajnaparamita Part, I. Fasc. I--12 @ 110/ each... *Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10. Vol. IV. Fasc. 1-6 @ /10/ each Ditto Vol. 4, Faso. 7, @ 1/4) each Ditto. Vol. IV, Fasc. 8-9 @ 110/ Clockavartika, (English) Fase. 1-7 @ 1/4/ each ... Crauta Satra of Apastamba, Fasc. 12-17 @ /10/ each 3 12 Ditto Cankhayana, Vol. I, Fasc. 1-7; Vol. II, Fanc. 1Vol. III, Fasc. 1-4; Vol 4, Fasc. 1 @ /10/ each 100 Cri Bhashyam, Fac. 1-3 /10/ each ... Dana Kriya kaumudi, Fasc. 1-2 @ /10/ each Gadadhara Paddhati Kalasara Vol. I, Fase. 1-7 @ /10/ each Ditto Acharasarah Vol. II, Fasc. 1-4 @ /10/ each Gobhiliya Grihya Sutra, Vol. I. @ /10/ each ... Ditto Vol. II. Fasc. 1-2 @ 1/4) each ... Ditto . (Appendix) Gobhila Pai isista Ditto Grihya Sangraha ... Haralata harmapradiph, Fasc. I Kala Viveka, Fasc. 1-7 @ /10/ each .. Katantra, Fasc. 1-6 @ /12/ each Katha Sarit Sagara, (English) Fase. 1-14 @ 1/4/ each *Kurma Purana, Fasc. 3-9 @ /10/ each ... Madana Parijata, Fasc. 1-11 @ /10/ each Maha-bhasya-pradipodyota, Vol. 1, Fasc. 1-9; Vol. II, Faso. 1-12 Vol. IIT. Fasc. 1-10 /10) each Manutika Sangralia, Fasc. 1-3 @ /10/ each Markandeya Purana, (English) Fasc. 1-9 @ 1/- each ANN CON ACCO .00 0.00 Na D 812 . /10/ each WOODSTAWONN COCOA NO 0 Page #3 -------------------------------------------------------------------------- ________________ hitIyaH prakAzaH / 683 saM jJApayAdhunApIti tayotaH kapilo'vadat / asAvRSabhadAsasya zreSThinastanayaH sudhIH // 48 // eSa rUpala paJceSuH kAntyendustejasA raviH / mAmbhIryeNa mahAmbhodhiH kSamayA munisattamaH // 48 // dAnaikacintAmANikyaM guNamANikyarohaNaH / priyAlApasudhAkuNDaM vasudhAmukhamaNDanam // 50 // khaluvA khalu yahA'sya nikhilAnaparAn guNAn / guNacUDAmaNe : zIlaM yasya na khalati kacit // 59 // kapilA kapilAcchrutvA taguNAn kaamvihvlaa| cakre'nurAga, capalAH prAyeNa hijayoSitaH // 52 // sudarzanAbhisaraNopAyaM pratidinaM tataH / kapilA cintayAmAsa paraM brahmeva yoginI // 53 // aparedyunUpAdezAdvAmAntaramupayuSi / kapile, kapileyAya sudarzananiketanam // 54 // sA mAyAvinyavocattamadya vatsuhRdo mahat / zarIrApATavaM tena hetunA nAyayAviha // 55 // apATavaM tvahirahAhapuSo higuNaM yataH / atastvAmahamAhvAtuM preSitA suhRdA tava // 56 // naitajjJAtaM mayetyuktvA tadaivAgAsa taham / nAnyamAyAM hi zante santaH svayamamAyinaH // 57 // sa tatra pravizatrUce ka nAma suhRdasti me / sovAca gamyatAmagre zayAnaH suhRdasti te // 58 // Page #4 -------------------------------------------------------------------------- ________________ 384 yogazAstre kiJcicca parisRpyAgre puna: proce sudarzanaH / atrApi kapilo nAsti kimanyatra kvacidyayau // 58 // soce sthito nivAte'sti shriiraapaattvaadsau| mUlApavarakaM gaccha vayasyaM tatra pazya ca // 6 // tatrApi pravivezAyamapazyan suhRdaM tataH / kapile ! kapila: vAstItyuvAca saralAzayaH // 61 // avaruddhA tato hAraM madanoddIpanAni sA / kiJcitprakAzya svAGgAni cchaadyntycchvaassaa||62||(yugmm) dRDhabandhAmapi nauvIM shlthyitvaa'bhibntii| . vilolalocanA'vocadromAJcodaJcikaJcukA // 63 // nAstIha kapilastasmAtkapilAM prtijaarhi| . vibhedo bhavataH ko vA hayoH kapilayonanu // 64 // pratijAgaritavyaM kiM kapilAyA iti bruvan / sudarzano nijagade punaH kapilabhAryayA // 65 // tvaddayasyaH zazaMsa tvAM yadA'dbhutaguNaM mama / tata: prabhRti mAmeSa dunoti madanajvaraH // 66 // didhyA me virahA yA chadmanA'pi tvadAgamaH / bhuvo grISmAbhitaptAyA iva meghasamAgamaH // 67 // adya nAthAmi tannAtha ! manmathomAthavihvalAm / nijAzleSasudhAvarSerAvAsaya cirAya mAm // 68 // prapaJcaH ko'pyasAvasyA durvicintyo vidherapi / dhik svIriti vicintyoce sa pratyutpannadhauridam // 68 // Page #5 -------------------------------------------------------------------------- ________________ hitIyaH prkaash:| 385 yUnAM yuktamidaM kintu 'paNDako'hamapaNDite ! / mudhA purUSaveSaNa madIyenAsi vaJcitA // 70 // tato viratA sadyaH sA yAhi yAhIti bhaassinnii| hAramuhATayAmAsa niryayau ca sudarzanaH // 71 / stokena mukto narakaddArAdasmIti cintayan / zreSThimUnurdutapadaM prapede nijamandiram // 72 // atirAkSasayaH kUTAdatizAkinayazchalAt / atividyutacApalAhAruNAH kimapi striyaH // 73 // etAbhyo bhIrarasmoti pratvazrauSI vimRzya saH / nAtaH paraM paragRhe yAsyAmi kvacidekakaH // 74 / nirmimANa: sa dhANi karmANi zubhakarmaThaH / / satAM mUrtta ivAcAro nAvacaM kiJcidAcarat // 75 // ekadA tu yathAkAlaM pure tasminnavartata / samagrajagadAnandapadamindramahotsavaH // 76 // sudarzanapurodhAbhyAM sahodyAnaM yayau nRpaH / sAkSAdiva zaratkAlazcandrAgasti virAjitaH // 77 // itaH kapilayA yuktA'bhayA bhUpatimanvagAt / samArUDhA yApyayAne vimAna iva nAkinI // 78 // sudarzanasya bhAryA'pi SabhiH putrarmanoramA / tatrAgAdyAnamAruhya satIdharma ivAGgavAn // 7 // . (3) ka ssnnddko-| Page #6 -------------------------------------------------------------------------- ________________ yogazAstre tAM dRSTvA kapilA'pRcchatkeyaM svAmini ! vrnninii| rUpalAvaNyasarvakhabhANDAgAra ivAgrataH // 80 // tatastAmabhayA'vAdIna jJAtayamapi tvyaa| sudarzanasya grahiNI gRhalakSmIriva svayam // 81 // tacchrutvA vismitA smAha kapilA devi ! yadyasau / sudarzanasya sahiNI tadasyAH kauzalaM mahat // 82 // kimasyAH kauzalamiti rAjayoktA sA'bravItpunaH / iyanti punabhANDAni yadasau samajIjanat // 83 // khAdhInapatikA putrAnaGganA jnyedydi| talki kauzalamityuktA'bhayayA kapilA'vadat // 84 // evaM devi ! bhavatyeva patirya di pumAn bhavet / sudarzana: punarayaM 'paNDa: puruSaveSabhRt // 85 // kathametattvayA jJAtaM rAjJeprati gaditA tataH / sA sudarzanavRttAntaM svAnubhUtamacIkathat // 86 // abhayA'pyabravIdevaM yadyevaM vaJcitA'si tat / mUDhe ! paNDaH parastrISu na tvayaM nijayoSiti // 87 // tato vilakSA kapilA pralalApatyamUyitA / vaJcitA yadyahaM mUDhA prAjJAyAH kiM tavAdhikam // 88 // anayoce mayA mugdhe ! rAgataH pANinA dhRtaH / dravevAvA'pi ni:saMjJaH sasaMjJaH kiM punaH pumAn // 88 // (1) ka SaNDaH / (2) ka egddh'H| kha ca SaDaH / Page #7 -------------------------------------------------------------------------- ________________ hitIyaH prkaashH| sAsUyamUce kapilA'pyevaM mA grvmuhh| garva vahasi cehevi ! ramyatAM tatsudarzanaH // 8 // vyAjahArAbhayA devI sAhAramidaM tataH / / halA ! ramitamevainaM mayA viddhi sudarzanam // 1 // ramaNIbhirvidagdhAbhiH kaThorA vanavAsinaH / tapasvino'pi ramitAH ko'sau mRdumanA rahI // 2 // ramayAmi na yadyenaM pravizAmi tadA'nalam / / ityAlapantyAvudyAnaM prapedAte kSaNena te // 3 // 'tatrAramayatAM kharaM nandane'psarasAviva / abhayAkapile zrAnte khaM khaM dhAma gate tataH // 84 // atha tatrAbhayA rAjI svapratijJAmajijJapat / dhAtrikA paNDitAM nAma sarvavijJAnapaNDitAm // 5 // paNDitA'vocadAH ! patri ! na yuktaM mantritaM tvayA / aje'dyApi na jAnAsi dhairyazaktiM mahAtmanAm // 86 // jinendramunizuzrUSAniSkampokatamAnasaH / sudarzana: khalbasau tapratijJAM dhigimAM tava // 7 // anyo'pi zrAvako nityaM paranArIsahodaraH / kimucyate punarasau mahAsattvaziromaNiH // 8 // brahmacaryadhanA nityaM guravo yasya sAdhavaH / kathaM kAryeta so'brahma guruzIlAdyupAsakaH // 8 // (1) ga tlaacaarmtaaN-| Page #8 -------------------------------------------------------------------------- ________________ 398 yogazAstre sadA gurukulAsauno dhyAnamaunAzritaH sadA / Anetumabhisartu vA sa kathaM nAma zakyate // 10 // varaM phaNiphaNAratnagrahaNAya pratizravaH / / kadApi na punastasya zIlollaGghanakarmaNe // 1 // athAbhayoce kathamapyekavAraM tamAnaya / tata arddhamahaM sarva kariSyAmi na te cchalam // 2 // vicintya cetasA kiJcidityavocata paNDitA / yadyayaM nizcayaste tadastyupAyo'yamekakaH // 3 // parvAhe zUnyagehAdau kAyotsarga karoti saH / tathAsthito yadi paramAnetavyo'nyathA tu na // 4 // upAyaH sAdhuraSo'smin yatitavyaM tvayA'nvaham / ityuktavatyAM tAtparyAddevyAmomityuvAca sA // 5 // tataH paraM vyatIteSu divameSu kiytsvpi| vizvAnandakatkaumudImahotsava upAyayau // 6 // atha rAjJotsavotse kavidhitsotsukacetasA / ArakSakAH samAdiSTAH paTahenetyaghoSayan // 7 // sarvaryA sarvalokena kaumudyutsavamIkSitum / adyodyAne'bhigantavyamiti vo rAjazAsanam // 8 // prAtareSthaJcaturmAsadharmakarmakriyonmanAH / zrutvA sudarzanastattu viSAdAdityacintayat // 8 // manaHprahvamidaM prAtazcaityavandanakarmaNe / udyAnagataye caitatpracaNDaM rAjazAsanam // 10 // Page #9 -------------------------------------------------------------------------- ________________ hitIyaH prakAzaH / 388 ka upAyo bhavatvevaM tAvadityabhicintya saH / samopAyanaM bhUmipatimevaM vyajinnapat // 11 // prAtaH parvadinaM yuSmaprasAdAhidadhAmyaham / devArcAdIni tenokto'numene tanmahIpatiH // 12 // dvitIye'hni jinendrANAM bhaktyA snAtaM vilepanam / parcA ca racayaMzcaityaparipATyAM cacAra saH // 13 // tataH sudarzano rAtrau gRhItvA pauSadhavratam / kAyotsargeNa kasmiMzcittasthau nagaracatvare // 14 // paNDitA'pyabhayAmUce kadAcitte manorathAH / pUryante paramudyAnamadya tvamapi mA gamaH // 15 // ziro me bAdhata iti kRtvottaramilApateH / tasthau rAjI prapaJce hi siddhasArasvatA: striyaH // 16 // tato lepyamayoM kAmamUrttimAcchAdya vaassaa| . yAne kRtvA paNDitA'gApraveSTuM rAjavezmani // 17 // kimetaditi pRcchadbhirvetribhiH savalitA tu sA / ityUce paNDitA bhANDAgAriko kUTasampadAm // 18 // zarIrakAraNAhevI nAdyodyAnaM yayau tataH / pUjAM smarAdidevAnAM vezmanyeva kariSyati // 18 // iyaM pravezyate tasmAtpratimA puSpadhanvanaH / apyanyAsAM devatAnAM pravezyA hyadya mUrtayaH // 20 // tadimAM darzayitvaiva yAhIti hAHsthabhASitA / sA kAmamUttimuhAvyAdarzayacca jagAma ca // 21 // Page #10 -------------------------------------------------------------------------- ________________ 400 yogazAstre sA pratIhAramohAya gTahotA'paramUrttikA / 'ddistrizca pravivezAho nArINAM chadmakauzalam // 22 // yAne sudarzanaM nyasyottarIyeNa pidhAya ca / ddAHsthairaskhalitA'nauyA'bhayAyAH paNDitA'rpayat // 23 // AvirvikArA sA'nekaprakAraM madanAturA / abhayA saMkSobhayitumityabhASata taM tataH // 24 // kandarpo mAM dunotyeSa niHzaGkaM nizitaiH zaraiH / kandarpapratirUpa' svacchrito'si zaraNaM mayA // 25 // zaraNyaH zaraNAyAtAmAtI vAyakha nAtha ! mAm / parakArye mahIyAMso kAryamapi kurvate // 26 // AnItaJchadmanA'sIti kAryaH kopastvayA una hi / . kArye nANe yadArttAnAM gRhyate na khalu cchalam // 27 // tataH sudarzano'pyuccaiH paramArthavicakSaNaH / devatApratimevAsthAtkAyotsargeNa nizcalaH // 28 // punarapyabhayA'vAdI'dbhAvahAvamanoharam / nAtha ! sambhASamANAM mAM tUSNIkaH kimupekSase // 28 // vratakaSTamidaM muJca mA kRthAstvamataH param / matsaMprAptA vrataphalaM viddhi saMsiddhamAtmanaH // 30 // (1) (2) (3) dvitricaturvivezA ho / ka kha ca -pastvaM trito'si / kha ca -t hAvabhAva- / Page #11 -------------------------------------------------------------------------- ________________ hitiiyH:prkaashH| 401 tAmyantIM yAcamAnAM mAM namrA mAnaya mAnada ! / daivAtpatitamutsaGge ratnaM grAsi kiM nahi // 31 // 'kiyadadyApi saubhAgyagarvamunnATayiSyasi / ityAlapantyA jagRhe tayA pANau sa pANinA // 32 // nibiDaM maNDalIbhUtapInottuGgastanaM tayA / .. bhujAbhyAM padminInAlamRdulAbhyAM sa sakhajeH // 33 // evaM tadupasargeSu nisargeNa sa dhauradhIH / :: : dharmadhyAne nizcalo'bhUt kiM calatyacalaH kvacit // 34 // sa dadhyau ceti cenmucthe kathaJcidahametayA / pArayAmi tadotsargamanyathA'nazanaM mama // 35 // . . pamAnitA'tha ghaTita kuTiH kuTilAzayA / abhayA taM bhApayitumityabhASata nirbhayA // 26 // mumUrSo ! mUrkha ! mAkArSIrmAnyAyA me'va mAnanAm / na vesi mAninI nRNAM nigrahAnugrahakSamA // 37 // manobhavavazAyA me vazamAviza re jaDa ! / :: no cedyamavazaM yAsyasyatra nAstyeva saMzayaH // 38 // iti saMrambhakASThAyAM sA''ruroha yathA yathA / dharmadhyAne mahAtmA'sA vAruroha tathA tathA // 38 // (1) ka kiM yadyadyApi / (2) ka -mAnanam / kha ga ca -meva mAnyatAm / (3) ca sa caaroh| .. . Page #12 -------------------------------------------------------------------------- ________________ 402 yogazAstre evaM kadarthito rAtri tayA dhyAnAna so'calat / kiM kSubhyate mahAmbhodhiH kvApi naudaNDatADanaiH // 40 // tataH prekSya prabhAtaM sA svaM lilekha nakhaivapuH / ko'pyasau me balAtkArakArItyuccai rarAsa ca // 41 // tata: prAharikAstatra saMbhrAntA yAvadAgaman / kAyotsargasthitaM tAvaddadRzuste sudarzanam // 42 // . asminnasambhavatyetaditi drutamupetya taiH / vijJapto bhUpatistatrAyayau papraccha cAbhayAm // 43 // soce saMpRccya deva ! tvAmahaM yAvadiha sthitaa| eSo'kasmAdihAyAto dRSTastAvatpizAcavat // 44 // eSa meSa ivonmatto manmathavyasanI tataH / riraMsurmAmayAciSTa pApiSThazcATukoTibhiH // 45 // Uce mayaiSa re maiSIrasatIvatsataurapi / zakyante hi caNakavanmaricAni na carvitam // 46 // tataH paraM balAtkArAdeSa evaM cakAra me| mayA ca pUrakatamanyadabalAnAM balaM nahi // 47 // asminnidamasambhAvyamiti matvA mahIpatiH / kimetaditi papraccha bahudhaiva sudarzanam // 48 // pRSTo'pi rAjJA kRpayA kiJcinnIce sudarzanaH / paratApopazAntyai hi niSTamapi candanam // 48 // tataH sambhAvayAmAsa doSaM tasyApi bhUpatiH / pAradArikadasyUnAM tUSNIkatvaM hi lakSaNam // 50 // Page #13 -------------------------------------------------------------------------- ________________ hitIyaH prkaash:| ityAdideza sa krodhAtsakale'pyatra pattane / doSaprakhyApanAM kRtvA pApa eSa nigrAhyatAm // 51 // ArakSapuruSaiHNi sa kRtvotyATitastataH / vacasA siddhayo rAjJAM manameva divaukasAm / 52 // sa maNDito mukhe maSyA zarIra raktacandanaiH / karavIrasrajA muNDe kaNThe 'kozakamAlayA // 53 // kharamAropya vikRtasUrpacchanaH sa taistataH / vAdyamAnenAnakenArebhe bhramayituM pure / 54 // katAparAdhaH zuddhAnte badhyate'sau sudarzanaH / nAtradoSo nRpasyeti cakrurAghoSaNAM ca te // 55 // na yuktaM sarvathA'pyetaneha sambhavatIdRzam / iti lokapraghoSo'bhUT hAhAravayutastataH // 56 // evaM ca bhramyamANo'gAd hAradeza svavezmanaH / adRzyata mahAsatyA sa manoramayA'pi ca // 57 // cintayAmAsa sA caivaM sadAcAraH patirmama / bhUpatizca priyAcAro durAcAro vidhirdhavam // 58 // idamapyasadathavA dhruvamasya mahAtmanaH / upasthitaM phalamidaM prAktanAzubhakarmaNa: // 58 / (1) ka kaushikmaalyaa| (2) Da vikRtasUryacchatrazataistataH / kha vitaH sUrpacchavazataistataH / / .. ca vitaH sUpailavazataistataH / Page #14 -------------------------------------------------------------------------- ________________ 404 yogazAstre ko'pi nAsya pratIkArastathApyeSa bhaviSyati / nizcityeti pravizyAntarjinAcaH sA'rcayattataH // 60 // kAyotsargeNa ca sthitvA soce zAsanadevatAH / bhagavatyo mama patyurdoSasambhAvanA'pi na // 61 // paramazrAvakasyAsya sAnnidhyaM cetkariSyatha / tadA'haM pArayiSyAmi kAyotsargamimaM khalu // 62 // anyathaivaMsthitAyA me bhavatvanazanaM dhruvam / dharmadhvaMse patidhvaMse' kiM jIvanti kulastriyaH 1 // 63 // itazca nyadhurArakSAH zUlikAyAM sudarzanam / alaGghanIyA bhRtyAnAM rAjAjJA hi bhayaGkarA // 64 // svarNAnAsanatAM bheje zUlA'pyasya mahAtmanaH / devatAnAM prabhAvena yamadaMSTrA'pi kuNThati // 65 // vadhAya tasya cAracairdRDhaM vyApAritaH zitaH / karavAlo'patatkaNThe puSpamAlA ca so'bhavat // 66 // taddRSTvA cakitairetya vijJaptastairmahIpatiH / Aruhya hastinauM vegAdyayAvadhisudarzanam // 67 // tamAliGgya mahopAlo'nutApAdityavocata / zreSThinahi vinaSTo'si diyA''tmIyaprabhAvataH // 68 // mayA hi tAvatpApena kiM rAjJA'si vinAzitaH / nAthaH satAmanAthAnAM dharmo jAgartti sarvathA // 68 // strINAM mAyApradhAnAnAM pratyayAttvAM nihanti yaH / avimRzyakaraH pApo nAparo dadhivAhanAt // 70 // Page #15 -------------------------------------------------------------------------- ________________ hitIyaH prkaash:| 405 kiM ca kiJcididaM pApaM bhavatA'pyasmi kAritaH / asavadyanmayA sAdho ! tadA pRSTo'pi nAvadaH // 71 // evamAlapatA rAjA kariNyAmadhiropya saH / nItvA svaharye napitazcandanaizca vilepitaH // 72 // vaskhAlaGkArajAtaJca paridhApya sudarzanaH / / rAjJA pRSTo rAnivRttaM yathAtathamacIkathat // 73 // atha rAjauM prati kruddho bhUpatirnigrahodyataH / sudarzanena vyASedhi ziraH prakSipya pAdayoH // 74 // 'tata: zreSThI nRpeNebhamAropya puramadhyataH / mahAvibhUtyA taddezma nAyito nyAyatAyinA // 75 // abhayA'pyetadAkodadhyAtmAnaM vyapadyata / paradrohakarAH pApAH svayameva patanti hi // 76 // paNDitA'pi praNazyAgAtyATalIputrapattanam / avasahevadattAyA gaNikAyAzca savidhau // 77 // tatrApi paNDitA nityaM tathA''zaMsatsudarzanam / darzane'sya yathA devadattA'bhUpRzamutsukA // 78 // sudarzano'pi saMsAravirakto vratamagrahIt / upamRtya guroH pAkheM ratnamambhonidheriva // 7 // tapaHkazAGga ekAGgavihArapratimAsthitaH / sa kramAdiharan prApa pATalIputrapattanam // 80 // (1) khaca atha / Page #16 -------------------------------------------------------------------------- ________________ yogazAstre bhikSArthaM paryaTastatra dRSTaH paNDitayA ca saH / kathito devadattAyAH sA tayA tamajUhavat // 81 // bhikSAvyAjAttayA''hatastatrApi sa muniryyau| vimarzamavidhAyaiva sApAyanirapAyayoH // 2 // devadattA tato hAraM pidhAya tamanekadhA / dinaM kadarthayAmAsa cukSobha sa muni tu // 83 // . atha 'mukto'nayA sAyamudyAnaM gtvaansau| tatrApi dRSTo'bhayayA vyantarIbhUtayA tayA // 84 // kadarthayitumArebhe praakrmsmrnnaadsau| RNaM vairaM ca jantUnAM nazyejjanmAntare'pi na // 85 // klizyamAno bahu tayA mahAsattvaH sudarzanaH / . Arohat kSapakaveNimapUrvakaraNakramAt // 86 // tata: sa bhagavAn prApa kevalajJAnamujjvalam / tasya kevalamahimA sadyazcakre surAsuraiH // 87 // uddidhISubhavAjjantUn sa cakre dharmadezanAm / lokodayAyAbhyudayastAdRzAnAM hi jAyate // 88 // tasya dezanayA tatrAbuddAntAnye na kevalam / devadattA paNDitA ca vyantarI ca vyabuddhAta // 88 // strIsabidhAvapi tadevamadUSitAtmA jantUn prabodhya zubhadezanayA krameNa / (1) kha Da muktastayA sAya-| ca muktastayA so'y-| Page #17 -------------------------------------------------------------------------- ________________ hitIyaH prkaashH| sthAnaM sudarzanamuniH paramaM prapede jainendrazAsanajuSAM na hi tadurApam // 180 // // iti sudarzanaRSikathAnakam // 101 // dharmya karmaNi na puruSA evAdhikriyante kintu strINAmapyadhikArazcaturvaNe saGgha tAsAmapyaGgabhUtatvAt tataH puruSasya paradArapratiSedhavat strINAM parapuruSagamanaM pratiSedhayatiaizvaryarAjarAjo'pi rUpamaunadhvajo'pi ca / sautayA rAvaNa iva tyAjyo nAryA naraH paraH // 102 // aizvaryeNa vibhavena, rAjarAjo dhanadaH sa iva rAjarAjaH, praastaamitrH| rUpeNa saundaryeNa, maunadhvajo'pi smaro'pi, praastaamnyH| tyAjya: pariharaNIyaH, nAr2yA striyA, para: svapateranyo, naraH puruSaH, ka va kayA, sotayA rAvaNa iva / sItAcaritamuktameva // 102 // strIpuMsayoIyorapi parakAntAsaktatvasya phalamAhanapuMsakatvaM tiryakatvaM daurbhAgyaM ca bhave bhave / bhavennarANAM strINAM cAnyakAntAsaktacetasAm // 103 // napuMsakatvaM SaNDatvaM, tiryaktvaM tiryagbhAvaH, daurbhAgyamanAdeyatA, bhave bhave janmani janmani, bhavet jAyeta, narANAM strINAM ca / anyakAntAsakta cetsaamiti| niSTaM yorvizeSaNam / yadA Page #18 -------------------------------------------------------------------------- ________________ yogazAstre puruSANAM tadA anyasya kAntA bhAryA anyakAntA tadAsaktacetasAm / yadA tu strINAM tadA anyaH patyuraparaH sa cAsau kAntazca kAmayitA tatrAsaktacetasAm // 103 // 408 abrahmanindAM kRtvA brahmacaryasyaihikaM guNamAhaprANabhUtaM caritrasya parabrahmekakAraNam / samAcaran brahmacaryaM pUjitairapi pUjyate // 104 // prANabhUtaM jIvitabhUtaM, caritrasya dezacAritrasya sarvacAritrasya ca, parabrahmaNo mokSasya, ekamadditIyaM, kAraNaM samAcaran pAlayan, brahmacaryaM jitendriyasyopastha nirodhalakSaNaM pUjitairapi surAsuramanujendre : hai: na kevalamanyaiH pUjyate, manovAkkAyopacArapUjAbhiH // 104 // brahmacaryasya pAralaukikaM guNamAha cirAyuSaH susaMsthAnA dRDhasaMhananA narAH / tejakhino mahAvIryA bhaveyurbrahmacaryataH // 105 // - - cirAyuSo dIrghAyuSo'nuttarasurAdiSUtpAdAt, zobhanaM saMsthAnaM samacaturasralakSaNaM yeSAM te susaMsthAnAH anuttarasurAdiSUtpAdAdeva, dRDhaM balavat saMhananamasthisaJcayarUpaM vaJcaRSabhanArAcAkhyaM yeSAM te dRDhasaMhananAH, etacca manujabhaveSUtpadyamAnAnAM deveSu saMhananAbhAvAt. tejaH zarIrakAntiH prabhAvo vA vidyate yeSAM te tejakhinaH, mahAvIryA balavattamAH tIrthakara cakravarttyAditvenotpAdAt, bhaveyujayeran, brahmacaryato brahmacaryAnubhAvAt // Page #19 -------------------------------------------------------------------------- ________________ atrAntarazlokAH dvitIyaH prakAzaH / pazyanti kRSNakuTilAM kabarImeva yoSitAm / tadabhiSvaGgajanmAnaM na duSkarmaparamparAm // 1 // sImantinInAM sImanta: pUrNa: sindUrareNunA / panthAH somantakAkhyasya narakasyeti lakSyatAm // 2 // bhbhrUvallarauM varNinInAM varNayanti na jAnate / . mokSAdhvani prasthitAnAM purogAmuragImimAm // 3 // bhaGgarAntrayanApAGgAnaGganAnAM nirIkSate / hatabuddhirna tu nijaM bhaGguraM hanta jIvitam // 4 // nAsAvaMzaM prazaMsanti strINAM saralamuvratam / nijavaMzaM na pazyanti bhrazyantamanurAgiNaH // 5 // strINAM kapole saMkrAntamAtmAnaM vocya hRSyati / saMsArasarasIpaGke majjantaM vetti no jaDaH // 6 // pibanti ratisarvasvabuddhA bimbAdharaM striyAH / na budhyante yatkRtAntaH pibatyAyurdivAnizam // 7 // yoSitAM dazanAn kundasodarAn bahu manvate / svadantabhaGgaM nekSante tarasA jarasA kRtam // 8 // smaradolAdhiyA karNapAzAn pazyati yoSitAm / kaNThopakaNThaluThitAn kAlapAzAMstu nAtmanaH // 8 // yoSitAM proSitamatirmukhaM pazyatyanukSaNam / kSaNo'pi hanta nAstyasya kRtAntamukhavokSaNe // 10 // 52 408 Page #20 -------------------------------------------------------------------------- ________________ 410 yogazAstre naraH smaraparAdhInaH strIkaNThamavalambate / nAtmano vettya sUnadya kho vA kaNThAvalambinaH // 11 // strINAM bhujalatAbandhaM bandharaM buddhayate kudhIH / na karmabandhanairbatamAtmAnamanuzocati // 12 // dhatte strIpANibhiH spRSTo 'hRSTo romAJcakaNTakAn / smArayanti na kiM te'sya kUTazAlmalikaNTakAn // 13 // kucakumbhI samAliGgaya striyAH zete sukhaM jaDaH / vismRtA nUnamatasya kumbhIpAkodbhavA vyathA // 14 // madhyamadhyAsate mugdhA mugdhAkSINAM kSaNa kSaNe / . etanmadhyaM bhavAmbhodheriti naite viviJcate // 15 // dhigaGganAnAM trivalItaraGgahiyate janaH / trivalIchadmanA hyetavanu vaitaraNItrayam // 16 // smarAttaM majjati manaH puMsAM strInAbhivApiSu / pramAdenApi kiM nedaM sAmyAmbhasi mudAspade // 17 // smarArohaNaniHzreNI strINAM romalatAM viduH / narAH saMsArakArAyAM na punarlohazRGkhalAm // 18 // jaghanyA jaghanaM strINAM bhajanti vipulaM mudA / saMsArasindhoH pulinamiti nUnaM na jAnate // 18 // bhajate karabhorUNAmUrUnalpamatirnaraH / anarU kriyamANaM taiH sahatau khaM na buddhAte // 20 // (1) kha nro-| (3) va mnH| (2) svaca, naivaM / Page #21 -------------------------------------------------------------------------- ________________ dvitIyaH prkaashH| 411 strINAM pAdaihanyamAnamAtmAnaM bahu manyate / hatAzo na tu jAnAti kSepyamANamadhogatau // 21 // darzanAt sparzanAccheSAda yA hanti zamajIvitam / heyograviSanAgova vanitA sA vivekibhiH // 22 // indulekheva kuTilA sandhyeva kssnnraaginnii| nimnagava nimnagatirSajanIyA nitambinI' // 23 // na pratiSThAM na saujanyaM na dAnaM naca gauravam / naca vAnyahitaM vAmAH pazyanti madanAndhalAH // 24 // nirajuzA nare nArI tatkarotyasamaJjasam / yatkruddhAH siMhazArdUlavyAlA api na kurvate // 25 // dUratastAH parityAjyAH prAdurbhAvitadurmadAH / / vizkhopatApakAriNyaH kariNya iva yoSitaH // 26 // sa ko'pi smayatAM mantraH sa devaH ko'pyupAsyatAm / na yena strIpizAcauyaM grasate paulajIvitam // 27 // zAstreSu zrUyate yacca yacca lokeSu gIyate / saMvAdayanti duHzIlaM tavAryaH kAmavihvalAH // 28 // saMpiNDeyavAhidaMSTrAgniyamajihvAviSAddurAn / jagajjighAMsunA nAryaH kRtAH krUreNa vedhasA // 28 // yadi sthirA bhavedidyuttiSThanti yadi vAyavaH / daivAttathApi nArINAM na sthanA sthIyate manaH // 30 // (1) Na nirntrm| (3) ka cha rAmAH / Page #22 -------------------------------------------------------------------------- ________________ 412 yogazAstra yahinA mantratantrAdyairvaJcAnte caturA api / indrajAlamidaM hanta nArIbhiH zikSitaM kutaH // 31 // apUrvA vAmanetrANAM mRSAvAdeSu vaidussii| pratyakSANyapyakatyAni yadapavate kSaNAt // 32 // pItonmatto yathA loSTaM suvarNaM manyate janaH / tathA strIsaGgajaM duHkhaM sukhaM mohAndhamAnasa: // 33 // jaTI muNDI zikhI maunI nagno valkI tapasvAtha / brahmA'pyabrahmazIlazcettadA mahyaM na rocate // 34 // kaNDyan kacchuraH kacchaM yathA duHkhaM sukhauyati / durvAramanmathAvezavivazo maithunaM tathA // 35 // nAryo yarupamIyante kaanycnprtimaadibhiH| AliGgyAliya tAnyeva kimu kAmI na Dhapyati // 26 // yadevAjhaM kutsanIyaM gopanIyaM ca yoSitAm / tavaiva hi jano rajyet kenAnyena virajyatAm // 37 // . mohAdahaha nArINAmaGgamAMsAsthinirmitaiH / candrendIvarakundAdi saTTakSIkvatya dUSitam // 38 // nArauM nitambajaghanastanabhUribhArAmAropayantyurasi mUDhadhiyo ratAya / saMsAravArinidhimadhyanimajjanAya jAnanti tAM nahi zilAM nijakaNThabaddhAm // 38 // bhavodanvaddelA madanamRgayuvyAdhahariNI madAvasthAhAlAM viSayamRgaTaSNAmarubhuvam / Page #23 -------------------------------------------------------------------------- ________________ 413 hitIyaH prkaashH| mahAmohadhvAntozcayabahulapakSAntarajanIm vipatkhAni nArauM pariharata he zrAisudhiyaH ! // 40 // 105 // saMprati mUrchAphalamupadarzayaMstaniyantraNArUpaM paJcamamaNuvratamAhaasantoSamavizvAsamArambhaM duHkhakAraNam / matvA mUrchAphalaM kuryAtparigrahaniyantraNam // 106 // duHkhakAraNamityasantoSAdibhistribhiH pratyekamabhisaMbadhyate / asantoSAdIni duHkhakAraNAni mUrchAyA gaIsya phalatvena vijJAya mUheitoH parigrahasya niyantraNaM naiyatyamupAsakaH kuryAditi yogaH / tatrAsantoSastRptyabhAvaH, sa duHkhakAraNam / mUrchAvAn hi bahubhirapi dhanairna saMtuSyati, uttarottarAzAkadarthito duHkhamevAnubhavati / parasaMpadulkarSazca honasaMpadamasantuSTaM duHkhAkaroti / yadAha asantoSavatAM puMsAmapamAnaH pade pde| santoSezvaryamukhinAM dUra durjanabhUmayaH // 1 // avizvAsaH khalvapi duHkhakAraNam, avizvasto hyazaGganIyebhyo'pi zakamAna: svadhanasya rakSAM kurvatra kvacidizvasiti / yadAha'ukSaNa khaNai nihaNai rattiM na supara diprAvi a ssNko| liMpada Thaveda sayayaM laMchiyapaDilaMchiyaM kuNai // 1 // (1) urakhanati khanati nihanti rAtriM na svapiti divA'pi ca sazaGkaH / limmati sthApayati satataM lAJchitatilAJchitaM karoti // 1 // Page #24 -------------------------------------------------------------------------- ________________ yogazAstre mUrcchAparigatazcArambhaM prANAtipAtAdikaM pratipadyate / 4 14 tathAhi tanayaH pitaraM pitA ca tanayaM bhrAtA ca bhrAtaraM hinasti, gRhItalaJcazca kUTasAcitvadAyI bahvanRtaM bhASate, balaprakarSAtpathikajanaM muNAti, khanati khAvaM, gRhNAti vindaM, dhanalobhAt paradArAnabhigacchati, tathA sevAkkaSipAzupAlyavANijyAdi ca karoti / mampraNavaNigiMva nadyAdiSu pravizya kASThAnyAkarSati / nanu duHkhakAraNaM mUrcchAphalaM jJAtvA parigrahaniyantraNaM kuryAditi kayaM vAco yuktiH / uktamatra / mUrcchAkAraNatvAt parigraho'pi mUrcchava athavA "mUrcchA parigrahaH" iti sUtrakAravacanAt mUrcchava parigraha iti nizcayanayamatenocyate, mUrcchAmantareNa dhanadhAnyAderapari ; grahatvAt / yadAha- aparigraha eva bhaveddastrAbharaNAdyalaGkRto'pi pumAn / mamakAravirahita: 'sati mamakAre 'saGgavAnnagnaH // 1 // tathA - grAmaM gehaM ca vizan karma ca nokarma cAdadAno'pi / aparigraho'mamatvo'parigraho nAnyathA kazcit // 1 // ( 1 ) kha ca san / (2) Da saGgavAnna ? saH / Page #25 -------------------------------------------------------------------------- ________________ tathA dvitIyaH prakAzaH / 'jaM pi vatthaM va pAyaM vA kaMbalaM pAyapuMchaNaM / taM pi saMjamalajjaTThA dhAraMti pariharati // 1 // 'na so pariggaho vRtto nAyaputteNa tAiNa / mucchA pariggaho vRtto ii vRttaM mahesiNA // 2 // iti sarvamavadAtam // 106 // prakArAntareNa parigrahaniyantraNamAha parigrahamahattvAdi majjatyeva bhavAmbudhau / mahApota iva prANau tyajettasmAt parigraham // 107 // yadAhu: parigTahyata iti parigraho dhanadhAnyAdistasya mahattvaM niravadhitvaM tasmAddhetoH majjatyeva, avazyameva majjati, prANI zarIrI, bhave saMsAre, ka iva kka, ambudhau samudre mahApota iva mahAyAnapAtramiva, yathA niravadhidhanadhAnyAdibhArAkrAntaH potaH samudre majjati, tathaivAparimitaparigrahaH prANI narakAdau nimajjati / 415 (1) yadapi vakhaM vA pAlaM vA kambalaM vA pAdaproJchanam / tadapi saMyama lajjArthaM dhArayanti paribhuJjate ca // 1 // (2) na sa pariyaha uktaH jJAtaputreNa tAyinA / mUrcchA parigraha uktaH ityuktaM maharSiNA // 2 // Page #26 -------------------------------------------------------------------------- ________________ 416 yogazAstre 'mahAraMbhayAe mahApariggahayAe kuNimAhAreNaM paMciMdiyavaheNaM jIvA narayAuyaM ajnaMti / tathA bahvArambhaparigrahatvaM ca nArakasyAyuSa iti yasmAdevaM tasmAttyajenniyantrayet parigrahaM dhanadhAnyAdirUpaM mUrcchArUpaM vA // 107 // sAmAnyena parigrahadoSAnAha - vasareNusamo'pyatra na guNaH ko'pi vidyate / doSAstu parvatasthUlAH prAduSSanti parigrahe // 108 // trasareNavo gRhajAlAntaH praviSTa sUryakiraNopalakSyAH sUkSmA dravyavizeSAstatsamo'pi tatpramANo'pi atra parigrahe na kazcana guNo'sti, nahi parigrahabalAdAmuSmikaH puruSArthaH siddhayati / yastu bhogopabhogAdiH sa na guNaH pratyuta gardahetutvAddoSa eva / yosfu jinabhavanavidhAnAdilakSaNaH parigrahasya guNaH zAstre varNyate na saM guNaH, kiM tu parigrahasya sadupayogavyAvarNanaM na tu tadarthameva parigrahadhAraNaM zreyaH / yadAhu: - dharmArthaM yasya vittehA tasyAnohA garIyasI / prakSAlanAddhi paGgasya dUrAdasparzanaM varam // 1 // (1) mahArambhatayA mahAparigrahatayA kuNimAhAreNa paJcendriyabadhena jIvA narakAyuSkamarjanti | Page #27 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / 417 tathA'kaMcaNamaNisovANaM thaMbhasahasmosiyaM suvasatalaM / jo kArijna jiNaharaM tatrovi tavasaMjamo 'ahio * // 1 // . vyatirekamAha doSAstu, doSAH punaH parvatasthUlA atimahAnto vakSyamANAH parigrahe sati prAduSSanti prAdurbhavanti // 108 // doSAstu parvatasthUlA iti yaduktaM tat prapaJcayati. saGgAdbhavantyasanto'pi rAgaddeSAdayo diSaH / munarapi calecceto yattenAndolitAtmanaH // 10 // saGgAtparigrahAvetorbhavanti prAdurbhavanti asanto'pi udayAvasthAmaprAptA api rAgaddeSaprabhRtayaH zatravaH / saGgavato hi tatribandhano rAgaH praadurbhvti| saGgapratipanthiSu ca deSaH, evaM mohabhayAdayo vadhabandhAdayo narakapAtAdayazca drssttvyaaH| tadidaM parvatasthUlatvaM doSANAm / kathamasanto'pi rAgAdayo bhavantIti, ucyate, (1) kAJcanamaNisopAnaM stambhasahasrocchritaM suvarNatalam / yaH kArayejjinagTahaM tato'pi tapaHsaMyamo'dhikaH // 1 // (2) ka cha Da Dha annNtgunno| * saMbodhasattarittau tu kaMcaNamaNisovANe thambhasahasmRsie savacatale / jo kArabejja jiNahare tovi tavasaMjamo azaMtaguNo tti // evaM pATho dRzyate / Page #28 -------------------------------------------------------------------------- ________________ 418 yogazAstre yat yasmAnmunerapi AstAmanyasya calet prazamAvasthAyAzcAvet ceto manaH tena saGgena AndolitAtmana asthirIkRtAtmanaH / munirapi hi saGgAnaGgIkurvanmunitvAd bhrazyatyeva / yadAha 'cheo bheo vasaNaM AyAsa kile sabhayavivAgo a / maraNaM dhammabrbhaso araI atthAo savvAiM // 1 // * dosamaya mUlajAlaM puvvarisivivajjiyaM jaI vataM / atyaM vahasi atyaM kIsa niratyaM tavaM carasi // 2 // 'vahabaMdhaNamAraNasehaNAo kAo pariggahe Natthi / taM jai pariggaho ciya jadUdhammo to gaNu pavaMco // 3 // 108 // sAmAnyena parigrahasya doSAnabhidhAya prakRtena zrAvakadharmeNAbhisaMbadhnAti - saMsAramUlamArambhAsteSAM hetuH parigrahaH / tasmAdupAsakaH kuryAdalpamalpaM parigraham // 110 // ArambhA: prANyupamardAdayaste saMsArasya mUlam ; etadavivAda (1) chedo bhedo vyasanaM zrAyAsaklezabhayavipAkAzca / maraNaM dharmabhbhraMzaH aratirarthAt sarvANi // 1 // (2) doSazatamUlajAlaM pUrvarSivivarjitaM yadi vAntam / cArthaM vahasi anarthaM kasmAnnirarthaM tapazcarasi // 2 // (3) badhabandhanamAraNa medhanAH kAH parigrahe na santi / tadu yadi parigraha eva yatidharmastato nanu prapaJcaH // 2 // Page #29 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / 416 siDa, tataH kiM teSAmArambhANAM hetuH kAraNaM, parigrahaH, yata evaM tasmAdupAsakaH sAdhUpAsakaH parigrahaM dhanadhAnyAdikamalpamasyaM niyataparimANaM kuryAt // 110 // punarapi siMhAvalokitena parigrahadoSAnAhamuSNanti viSayAstenAdahati smarapAvakaH / kandhanti vanitAvyAdhAH saGgairaGgIkRtaM nrm||111|| saGgairdhanadhAnyahiraNyAdiparigrahairaGgIkRtaM vazIkataM yathA bahuparigrahaM kAntAragataM puruSaM caurA muSNanti tathA saMsArakAntAragataM viSayAH zabdAdayaH saMyamasarvakhApahAreNa muSNanti niInIkurvanti / yathA vA bahuparigrahaM naMSTumazaknuvantaM dIpto davAgnidahati tathA saMsArakAntAragataM manmathAgnizcintAdinA dazaprakAreNa vikAraNa dhtyuptaapyti| yathA vA bahuparigrahaM kAntAragataM vyAdhA lubdhakA dhanazarIralobhana rundhanti palAyitumapi na dadati, tathA bhavakAntAragataM vanitAH kAminyo dhanArthinyaH zarIrabhogArthinyazca khAtantrAvRttiniSedhena rundhanti / api ca / bahunApi parigraheNa kAnAvatAM na DhaptiH sambhavati api tvasantoSa eva varddhate / yamunayaH 'suvasmaruppasma ya pabvayA bhave siA hu kelAsasamA asnggyaa| (1) suvarNarUpyasya ca parvatA bhave syaH khalu kailAsamamA amamayakAH / Page #30 -------------------------------------------------------------------------- ________________ 420 kavayo'pyAhu: tathA yogazAstre 'narasma luddhasma na tehi kiMci icchA hu AgAsasamA atizrA // 1 // puDhavI sAlI javA cea hirasaM pasubhissaha / paDipuNNaM nAla megas idra vijjA tavaM care // 2 // tRSNA khaniragAdheyaM duSpUrA kena pUryate / yA mahadbhirapi kSiptaiH pUraNaireva khanyate // 1 // taNhA akhaMDitra cciya vihave accunnae vi lahiUNa | selaMpi samAruhiUNa kiM va gayaNassa ArUDhaM // 1 // 111 // etadevAha - tRpto na putraiH sagaraH, kucikarNo na godhanaiH / na dhAnyaistilaka zreSThI, na nandaH kanakotkaraiH // 112 // ( 1 ) (2) sagaro dvitIyazcakravartI, na SaSTisahasrasaMkhyaiH putraiH santuSTastRpto'bhavat / kucikarNo nAma kazcit sa bahubhirapi godhanairna tRptaH / (3) narasya lubdhasyaM na taiH kiJcit dracchA khalu zrAkAzasamA anantikA ||1|| pRthvI zAlayo yavA evaM hiraNyaM pazubhiH saha / pratipUrNe nAlamekasya iti viditvA tapazcaret // 2 // TaNA akhaNDitA eva vibhavAn atyunnatAn kapi labdhA / zailamapi samAruhya kiMvA gaganasya zrArUdam // 1 // Page #31 -------------------------------------------------------------------------- ________________ 421 hitIyaH prkaashH| tilako nAma zreSThI na dhAnyaistRptaH / na vA nandanRpatiH kanakarA. zibhistRptaH / tato'santoSahetureva parigrahaH / sampradAyagamyAzca sagarAdayaH / saM cAyam-- AsItpuryAmayodhyAyAM jitazatrumahIpatiH / yuvarAjaH sumitro'bhUdubhAvavanimAvatuH // 1 // jitazatorabhUtsUnurajitasvAmitIrthakt / sagaracakravartI ca sumitrasya mahAbhujaH // 2 // jitazatrusumitrau ca vrataM jagahatastataH / rAjA'bhUda jitasvAmI sagaro yuvarAT puna: // 3 // pravavrAjAjitakhAmI gate kAle kiyatyapi / rAjA'bhUtsagarazcakravartI RSabhasUnuvat // 4 // atha SaSTisahasrANi jajJire tasya sUnavaH / khedacchidaH saMzritAnAM zAkhA va mahAtaroH // 5 // jyeSTho jahuH kumAro'bhUtteSAM sagarajanmanAm / tenaikadA toSito'dAddevateva pitA varam // 6 // tvatprasAdena daNDAdiratnaiH saha sabAndhavaH / mahIM vicarituM vAnchAmIti jaGgurayAcata // 7 // tahattvA sagareNApi visRSTaH prAcalattataH / jahurhatasahasrAMzaH sahasraizchatramaNDalaiH // 8 // RyA mahatyA bhaktyA cAhaccaityAni pade pde| so'rcayan vicarabruvarvI yayAvaSTApadaM kramAt // 8 // Page #32 -------------------------------------------------------------------------- ________________ 422 yogazAstre tamaSTayojanocchrAyaM caturyojanavistRtam / ArohatsahasodaryairjagurmitaparicchadaH // 10 // tatraikayojanAyAmamaIyojanavistRtam / trigavyUtyunnataM caityaM caturdAraM viveza saH // 11 // bimbAni svasvamaMsthAnamAnavAni tatra saH / arhatAmRSabhAdInAM yathAvatparya pUjayat // 12 // vavande bharatabhrATazyatastUpAMzca pAvanAn / kiJcihicintya zraddhAluruccairevamuvAca ca // 13 // aSTApadasamaM sthAnaM manye kvApi na vidyate / kArayAmo vayaM yatra caityametadivAparam // 14 // mukto'pi bharataM bhuGkte bhrtshckrv_ho| . zaile bharatasAre'smiMzcaityavyAjAdavasthitaH // 15 // etadeva kRtaM caityamasmAbhizcavidhIyate / bhaviSyatpArthivarasya lupyamAnasya rakSaNam // 16 // tata: surasahasrAdhiSThitamAdAya paanninaa| sa daNDaM bhrAmayAmAsa parito'STApadAcalam // 17 // cele yojanasahasraM dIrNA kUSmANDa vanmahI / bhrAmyatA tena bhinnAni nAgAnAM bhuvanAni ca // 18 // tairbhAtaiH zaraNaM bheje svasvAmI jvalanaprabhaH / sa jJAtvA'vadhinopetya jagumityabravIt krudhA // 18 // anansajantu nirghAtakAraNaM kimakAraNam / bhavadbhividadhe mattairdAruNaM bhUmidAraNam // 20 // Page #33 -------------------------------------------------------------------------- ________________ 423 hitIyaH prakAzaH / ajitasvAmibhATavyaiH putraiH sgrckrinnH| kimetarikrayate pApamare re ! kulapAMsanAH ! // 21 // jagurUce mayA'traitya caityaM trAtumadaH katam / yuSmadbhavanabhaGgo'bhUdyadajJAnAtsa sahyatAm // 22 // ajJAnakatamAgo'daH soDhaM te mA kathAH punaH / ityudIrya nijaM dhAma jagAma jvalanaprabhaH // 23 // sAnujo'cintayajjaguH kRteyaM parikhA param / paripUriSyate pAMzapUraiH kAlena gacchatA // 24 // tataH sa kRSTvA daNDena gaGgAM tatrAkSipaddhazam / upadrutAni tattoyaiH punarvezmAni bhoginAm // 25 // kruddho'thaitya samaM nAgakumAraijvalanaprabhaH / tAn dRSTvA bhasmasAccakre davAnala iva drumAn // 26 // dhigdhignaH khAminaH muSTAH lobAnAmiva pazyatAm / hriyetyayodhyAsavidhe tasthurAgatya sainikAH // 27 // khaM mukhaM darzayiSyAmo vakSyAmo'daH kathaM prabhoH / iti mantrayatAM teSAM ko'pyetyetyavadad dijaH // 28 // kathayiSyAmyado rAjJo na ca moho bhaviSyati / uttariSyatyavadyaM vo mA bhUta vyAkulA nanu // 28 // ityatvA mRtakaM kaccidAdAyAnAthamabhyagAt / rAjahAre mRtApatya iva sa vyalapattataH // 30 // rAjJA'pracchi tato'vAdodayamekaH suto mama / daSTaH sarpaNa nizceSTastaddevo jIvayavamum // 31 // Page #34 -------------------------------------------------------------------------- ________________ 424 yogazAstre athAdiSTenarendraNa narendramantrakauzalam / nijaM prayuktaM tatrAbhUttadbhasmanihutopamam // 32 // mRto jIvayituM zakyo nAyaM tAvahijo'pyayam / kathaM tu cchAndaso bodhya ityAlocyocire'tha te // 33 // yasmin vezmani no ko'pi mRtaH pUrvaM tato'dhunA / bhRzamAnauyatAM rakSA jIvayAmastayA tvamum // 34 // tato hAsthairnRpAdezAtpuyAM grAmeSu cekSitam / gRhaM na dRSTaM tatkiJcinmRto yatra na kazcana // 35 // rAjA'pyUce madIye'pi kule kulakarA mRtAH / bhagavAnRSabhakhAmI bharatazcakravartyapi // 26 // rAjA bAhubaliH sUryayazAH somayazA api| . anye'pyanekaza: ke'pi zivaM ke'pi divaM yayuH // 37 // jitazatruH zivaM prApa sumitrastridivaM tataH / sarvasAdhAraNa mRtyu svasUnoH sahame na kim // 38 // vipro'pyUce satyametattathA'pyeko hi me sutH| rakSaNIyastvayA dInAnAthanANaM satAM vratam // 38 // athoce cakravatyevaM haho brAhmaNa ! mA muhaH / zaraNaM mrnnaattto hi bhavavairAgyabhAvanA // 40 // vyAjahAra hijo'pyevaM yadyevaM sAdhu budhase / mahoza ! mA muhaH SaSTisahasrasutamRtyunA // 41 // tataH sa yAvadbhUpo hA kimetditycintyt|| tAvatsaMketitAH sainyAH sarvamAkhyatrupetya te // 42 // Page #35 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / 425.. udantena tatastena dAruNenAtha murchitaH / papAta bhUpatirbhUmau parvataH pavineva saH // 43 // labdhasaMjJastato rAjA ruditvA janavatkSaNam / bheje saMsAravairAgyaM cintayAmAsa cetyasau // 44 // anvayaM maNDayiSyanti proNayiSyanti mAM sutAH / ityAzA dhigmamAsAraM saMsAraM jAnato'pyabhUt // 45 // histricaturaiH paJcaSairvA'nyeSAM bhavetkatham / .. pustRptiriyanmAtrairapi yanme babhUva na // 46 ... pti kathamamI kuryustAvanto'pi mamAtmajAH / IdRggatimakANDe'yuraTaptAH prANitasya te // 47 // itthaM vicintyAtha sutairaTaptikaH sa tatkSaye ja[sutaM bhagIratham / rAjye nivezyAjitanAthasannidhau pravrajya vavrAja tadakSayaM padam // 48 // // iti sagaracakrikathAnakam // grAmaH sughoSo nAmA'bhUnmadhye magadhanovRtaH / .. kucikarNAbhidhAnazca grAmaNaustatra vizrutaH // 1 // gavAM zatasahasrANi tasya saMjajJire kramAt / bindunA bindunA hanta bhiyate hi sarovaram // 2 // gopAlAnAM pAlanAya so'payAmAsa gAstataH / bhavyA mama na te bhavyA ityayudhyanta te bahiH // 3 // 54 Page #36 -------------------------------------------------------------------------- ________________ 426 yogazAstre kuciko vibhajyaitA Arpayat kasyacit sitAH / kRSNAH kasyApi kasyApi raktAH pItAzca kasyacit // 4 // pRthak pRthagaraNyeSu gokulAni nyavezayat / bhuJjAno dadhipayasI so'vasatteSu ca kramAt // 5 // anvahaM varddhayAmAsa goSThe goSThe sa godhanam / aTapto dadhipayasoH surAyA iva durmadaH // 6 // . tasyAbhavadathAjIrNamadha uddhaM saradrasam / pradIpanAnta:patitasyeva dAho mahAnabhUt // 7 // hA dhenavo hA navatarNa kAzca .. hA zAkarA vaH kva kadA ca lapse / sa godhanairevamaTapta eva mRtvA'tha tiryaggatimAsasAda // 8 // // iti kucikarNakathAnakam // zreSThayAsauttilako nAma pure'calapure puraa| asau pureSu grAmeSu cAkaroddhAnyasaMgraham // 1 // mASamugatilabrIhigodhUmacaNakAdikam / dadI sAr3ikayA dhAnyaM kAle sAI ca so'grahIt // 2 // dhAnyairdhAnyaM dhanairdhAnyaM dhAnyaM jIvadhanairapi / upAyaizcAgrahIddhAnyaM dhyAyan dhAnyaM sa tattvavat // 3 // durbhikSakAle dhAnyebhyaH pratyupAttairmahAdhanaiH / babhAra parito dhAnyairivAsI dhAnyakoSThakAn // 4 // Page #37 -------------------------------------------------------------------------- ________________ hitIyaH prakAzaH / 427 punaH subhikSe dhAnyaM sa krIvA krItvA samagrahIt / labdhAsvAdaH pumAn yatra tatrAsaktiM na muJcati // 5 // koTakoTivadhaM naiSo'jIgaNat kaNasaMgrahe / pIDAM paJcendriyANAmapyatibhArAdhiropaNAt // 6 // naimittaH ko'pi tasyAkhyadbhAvidurbhikSamaiSamaH / sarvasvanAtha so'kroNAtkaNAn punaraptikaH // 7 // vRDyA'pi dravyamAkRSthAgrahIddhAnyamanekadhA / sthAnAbhAve rahe kSepsIt kiM na kurvIta lobhavAn // 8 // asau jagadamitrasya mitrasyevonmanAstataH / durbhikSasyeSyato mArgamIkSAJcakra dine dine // 8 // atha varSApraveze'pi vavarSApatya sarvataH / dhArAsArairdhanastasya hRdayaM dArayanniva // 10 // godhUmamugakalamAzcaNa kAmakuSTA mASAstilAstadapare'pi kaNA vinazya / yAsyanti saMprati haheti sa tairaTapto hRtsphoTajAtamaraNAbarakaM prapade // 11 // // iti tilakaSThikathAnakam // prAcyAM mahendranagarIpratibimbamivoccakaiH / AkhyayA pATalIputramityasti pravaraM puram // 1 // AsIttatrAtisutrAmA zatruvargavisUtraNe / trikhaNDavasudhAdhIzo nando nAma narezvaraH // 2 // (1) ka ga cha -mrnno| Page #38 -------------------------------------------------------------------------- ________________ 428 yogazAstre so'karANAM karaM cakre sakarANAM mahAkaram / mahAkarANAmapi ca kiJciccakre karAntaram // 3 // yaM kaJciddoSamutpAdya dhanibhyo dhanamagrahIt / chalaM vahati bhUpAnAM halaM neti nayaM vadan // 4 // sarvopAyaInaM lokAniSkRpaH sa upAdade / apAmabdhi po'rthAnAM pAtraM nAnya iti bruvan // 5 // tathA'rthaM so'grahollo kAlloko'bhUnidhano yathA / bhUmAvUrNAyucIrNAyAM na khalu prApyate tRNam // 6 // hiraNyanANakA''khyA'pi tena lokeSu nAzitA / pravRtto vyavahAro'pi carmaNo nANakaistadA // 7 // pAkhaNDino'pi vezyA apyasAvarthamadaNDayat / / hutAzanaH sarvabhakSI nahi kiJcihimuJcati // 8 // zrIvauramokSAdekonaviMzatyabdazateSu yaH / sAgreSu bhAvI kiM so'yaM kalkIti janavAgabhUt // 8 // AkrozAn pazyato'pyasya bhUmibhAjanabhojanaH / jano dadau gatabhayo, bhayaM bhavati bhAjane // 10 // sa svarNaH parvatAMzcakre pUrayAmAsa cAvaTAn / bhANDAgArANi cApUri pUrNakAmastu nAbhavat // 11 // AkarNya tattathA'yodhyAnAthenAtha hitaiSiNA / taM prabodhayituM vAgmI dUta: preSita Agamat // 12 // sarvato'pyAhRtazrIkaM ni:zrIkaM taM tathApi hi / dUto bhUpamathApazyannatvA copAvizatpuraH // 13 // Page #39 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH | so'nujJAto nRpeNoce zrutvA matsvAmivAcikam / kopitavyaM na devena na hitAzvATubhASiNaH // 14 // avarNavAdo devasya yaH paramparayA zrutaH / sa pratyakSIkRto hyadya na nirmUlA janazrutiH // 15 // anyAyato'rthalezo'pi rAjJaH sarvayazazkide / apyekaM tumbikAbIjaM guDabhArAn vinAzayet // 16 // AtmabhUtAH prajA rAjJo rAjA na cchettumarhati / kravyAdA api na kravyaM nijamaznanti jAtucit // 17 // prajAH puSANa puSNanti poSitA eva tA nRpam / vazyA'pi na hyanaDDAhI datte dugdhamapoSitA // 18 // sarvadoSaprasUrlobho lobhaH sarvaguNApahaH / lobhastattyajyatAmetattvaddito vakti matprabhuH // 18 // nando'pi tadgirA dAvadagdhabhUriva vAriNA / 428 atyuSNabASpamamucad dagdhukAma ivAzu tam // 20 // rAjadauvAriko jAtu na vadhya iti nandarAT / utthAya garbhavezmAntaH saziro'rttirivAvizat // 21 // nAsau sadupadezAnAM javAsaka ivAmbhasAm / yogya ityAmRzan dUto'pyagAt svasvAmino'ntikam // 22 // nando'pyanyAyapApotthairvedanAdAnadAruNaiH / rogairihApi saMprAptaH paramAdhArmikairiva // 23 // vedanAbhirdAruNAbhiH pIDyamAno yathA yathA / nandazcakranda, loko'bhUjjAtAnandastathA tathA // 24 // Page #40 -------------------------------------------------------------------------- ________________ 43. yogazAstre pacyamAno bhRjyamAno dahyamAna iva vyathAm / avApa nandaH, stokaM hi sarva tAdRkSapApmanaH // 25 // ye bhUtale vinihitA girivacca kUTIbhUtAca ye'dya mama kAJcanarAzayaste / kasya syurityabhigraNabaviTapta eva mRtvA nirantabhavaduHkhamavApa nandaH // 26 // // iti nandakathAnakam // 112 // api ca yoginAmapi parigrahamupagrahNatAM lAbhamicchatAM mUlakSatirAyAtatyAha tapaHzrutaparIvArAM zamasAmAjyasaMpadam / parigrahagrahagrastAstyajeyuryogino'pi hi // 113 // yogo ratnatrayaprAptistadvanto yoginaste'pi, AsatAM pRthagajanAH; parigraha eva grahastadgrastAH pizAcakina iva zamasAmrAjyasaMpadaM khAdhInAmapi tyajeyuH, zamasya viSNatAyAH, sAmrAjyaM paramaizvarya, tadrUpA sampat tAm / sAmrAjyaM ca naikAkino bhavatItyAhatapaHzrutaparIvArAM tapazcAritraM, zrutaM samyagjJAnaM, te eva parIvAraH paricchado yasyAstAM tathAvidhAm / zamasAmrAjyasaMpadaM svAdhInAM parityajya sukhArthina: parigrahalavalubdhA mUlamucchedya lAbhamicchantItyarthaH // 113 // Page #41 -------------------------------------------------------------------------- ________________ 431 dvitIyaH prkaashH| idAnImasantoSaphalopadarzanapUrvakaM santoSaphalamAhaasantoSavataH saukhyaM na zakrasya na cakriNaH / jantoH santoSabhAjo yadabhayasyeva jAyate // 114 // santoSarahitasya tatphalabhUtaM saukhyaM na zakrasya devarAjasya, nApi cakriNo manujarAjasya ; yatsaukhyaM santoSavato janmino jaayte| kasyavetyAha-abhayasya abhayakumArasya zreNikarAjaputrasya / sa hi pitropanautamapi rAjyaM parihRtya zamasAmrAjyasampadaM parigrahItavAniti / kathAnakaM ca sampradAyagamyam / sa cAyam astIha bharatakSetra kedAramiva sundaram / vizAlazAlikamalaM nAnA rAjagRhaM puram // 1 // tatra prasenajinnAma 'namitAzeSabhUpatiH / patirvArAmivAlabdhamadhyo'bhUtpRthivIpatiH // 2 // zrImatyAjinAdhIzazAsanAmbhojaSaTpadaH / samyagdarzanapuNyAtmA so'Navratadharo'bhavat // 3 // ojasA tejasA kAntyA jitAmarakumArakAH / kumArAstasya bahavo babhUvuH zreNikAdayaH // 4 // ko rAjyayogya ityeSAM parIkSArthaM mahIpatiH / ekatra pAyasasthAlAnyazanAyakadA''rpayat // 5 // (1) khaca nAmitA-| Page #42 -------------------------------------------------------------------------- ________________ 432 yogazAstre tato bhoktuM pravRttAnAM kumArANAmamocayat / vyAghrAniva vyAttavaktrAn sArameyAn sa sAradhIH // 6 // kumArA drutamuttasthurApatatsu tataH khasu / ekastu zreNikastasthau dhiyAM dhAma tathaiva hi // 7 // so'nyasthAlAtyAyasAnaM stokaM stokaM zunAM dadau / yAvallilihire khAnastAvacca bubhuje svayam // 8 // yena kenApyupAyena niSedhiSyatyaraunayam / bhokSyate ca svayaM pRthvI rAjA teneti raJjitaH // 8 // rAjA punaH parIkSArtha sutAnAmanyadA dadau / modakAnAM karaNDAMzca payaskumbhAMzca mudritAn // 10 // imAM mudrAmabhaJjanto bhuJjIvaM modkaanmuun| . payaH pibata mA ka chidramityAdizabRpaH // 11 // vinA zreNikameteSAM ko'pi nAmukta nApibat / buddhisAdhyeSu kAryeSu kuryurUjavino'pi kim ? // 12 // calayitvA calayikhA zreNiko'tha karaNDakam / bubhuje modakakSodaM zalAkAvivaracyutam // 13 // raupyazaktyA ghaTasthAdho galahAbindupUrNayA / sa payo'pi papau kiM hi duHsAdhaM sudhiyAM dhiyaH // 14 // tatprekSya nRpatiH prIto jAte'nyedyuH pradIpane / yo yadRhNAti mahehAttattasyetyAdizatsutAn // 15 // sarve gTahItvA ratnAni kumArA niryayustataH / AdAya bhambhAM tvaritaH zreNikastu viniryayau // 16 // Page #43 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / kimetatkRSTamityukto nRpeNa zreNiko'vadat / jayasya cihnaM bhambheyaM prathamaM pRthivIbhujAm // 17 // asyAH zabdena bhUpAnAM digyAtrAmaGgalaM bhavet / rakSaNIyA kSamApAlaiH svAmiMstadiyamAtmavat // 18 // tataH parIkSAnirvAhajJAtabuddhirmahIpatiH / tasya prIto dadau bhambhAsAra ityaparAbhidhAm // 18 // rAjyArhamAnino mainaM rAjyAhaM sUnavo'pare / jJAsiSurityavAjJAsocchreNikaM pRthivIpatiH // 20 // pRthak pRthak kumArANAM dadau dezAnnarezvaraH / na kiJcicchreNikasyAstu rAjyamasyAyatAviti // 21 // tato'bhimAnI khapurAtkalabhaH kAnanAdiva / niHsRtya zreNiko'gacchattUrNaM veNAtaTaM puram // 22 // tatra ca pravizan bhadrAbhidhasya zreSThino'tha saH / karma lAbhodayaM mUrttamivopAvizadApaNe // 23 // tadA ca nagare tasmin vipulaH kazcidutsavaH / navyadivyadukUlAGgarAgapaurA''kulo'bhavat // 24 // prabhUtakrAyakairAsIt sa zreSThI vyAkulastadA / kumAro'pyArpayaddaduddhvA'smai puTA'puTikAdikam // 25 // dravyaM kumAramAhAtmaprAcchreSTho bhUyiSThamArjayat / puNyapuMsAM videze'pi sahacaryyo nanu zriyaH // 26 // adyAvitathapuNyasya kasyAtithirasItyatha / zreNikaH zreSThinA pRSTo bhavatAmityabhASata // 27 // 55 433 Page #44 -------------------------------------------------------------------------- ________________ yogazAstra nandAyogyo varo dRSTaH svapne'dya nizi yo mayA / asau sAkSAt sa eveti zreSThI cetasyacintayat // 28 // so'bhASiSTa ca dhanyo'smi yadbhavasyatithirmama / asAvalasamadhyena nanu gaGgA samAgatA // 28 / saMvatyAI tataH zreSThI taM nItvA nijavezmani / snapayitvA paridhApya sagauravamabhojayat // 30 // evaM ca tiSThaMstahehe zreNikaH zreSThinA'nyadA / kanyAM pariNayemAM me nandA nAmnetyayAcyata // 31 // mamAjJAtakulasyApi kathaM datse sutaamiti| zreNikenokta Uce sa jJAtaM tava guNaiH kulam // 32 // tatastasyoparodhenodadheriva sutAM hriH| zreNikaH paryaNeSIttAM bhavadavalamaGgalam // 33 // bhuJjAno vividhAn bhogAn saha vallabhayA tayA / atiSThacchreNikastatra nikunja va kuJjaraH // 24 // zreNikasya svarUpaM taddivedAzu prasenajit / sahasrAkSA hi rAjAno bhavanti caralocanaiH // 35 // ugraM prasenajidroga prApAthAntaM vidabrijam / sutaM zreNikamAnetuM zIghrAnAdikSadauSTrikAn // 36 // auSTrikebhyo 'jJAtayA''taH pituratyarttivArttayA / nandAM saMbodhya sasnehaM pratasthe zreNikastataH // 37 // (1) ga jnyaatvaartH| Page #45 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH 1 *vayaM pANDurakuDyA gopAlA rAjagRhe pure / AhvAnamantrapratimAnyatarANIti cArpayat // 38 // mA'nyA tAtasya rogArttermadarttirbhUditi drutam / uSTrauM zreNika Aruhya yayau rAjagTahaM puram // 38 // taM dRSTvA mudito rAjA harSanetrAbhiH samam / rAjye'bhyaSiJcaddimalaiH suvarNakalazAmbubhiH // 40 // rAjA'pi saMsmaran pAkhaM jinaM paJcanamaskiyAm / catuHzaraNamApanno vipadya tridivaM yayau // 41 // vizvaM vizvambharAbhAraM babhAra zreNikastataH / tena sA gurviNI muktA garbhaM nandA'pi durvaham // 42 // tasyA dohada ityAsodgajArUDhA zarIriNAm / mahAbhUtyopakurvANA bhavAmyabhayadA yadi // 43 // vijJapayyAtha rAjAnaM tatpitrApUri dohadaH / pUrNe kAle ca sA'sUta prAcI ravimivArbhakam // 44 // dohadArthAnusAreNa tasyAtha divase zubhe / cakArAbhayakumAra iti mAtAmaho'bhidhAm // 45 // sakrama vidyA niravadyA: papATha ca / aSTavarSo'bhavaddakSo dvAsaptatyAM kalAsu ca // 46 // (1) zrIcandra tilakopAdhyAyakate, abhayakumAracariteH-"yato'yamarthaH : pANDurakuDyAH dhavalabhittayaH / 435 mopAlAH pRthivIpAlA gozabdo'vanivAcakaH " // 1 // iti / Page #46 -------------------------------------------------------------------------- ________________ yogazAstre savayA: kalahe ko'pi taM kopAdityatarjayat / kiM tvaM jalpasi yasyAho pitA vijJAyate nahi // 47 // Uce'bhayakumArastaM nanu bhadraH pitA mama / pitA bhadro bhavanmAtuH pratyuvAceti so'bhayam // 48 // nandA pratyabhayo'pyUce mAta: ! ko me pitetyatha / ayaM tava pitA bhadraH zreSThI nande tyacIkathat // 48 // bhadrastava pitA zaMsa madIyaM pitaraM nanu / putreNatyuditA nandA nirAnandedamabravIt // 50 // dezAntarAdAgatena pariNItA'smi kenacit / mama ca tvayi garbhasthe tamoyuH kecidauSTrikAH // 51 // rahaH sa kiJciduktvA te: sahaiva kvacidapyagAt / / adyApi taM na jAnAmi kutastyaH kazciditya ham // 52 // sa yAn kiJcijjajalpa tvAmiti pRSTA'bhayena saa| akSarANyarpitAnyetAnauti patramadarzayat // 53 // tadibhAvyAbhayaH prIto'bravInmama pitA nRpaH / pure rAjagahe tatra gacchAmo nanu saMprati // 54 // ApRccya zreSThinaM bhadraM sAmagrIsaMyutastataH / nAndeyo nandayA sAI yayau rAjagRhaM puram // 55 // mAtaraM bahirudyAne vimucya saparicchadAm / . tatra svalpaparIvAraH pravivezAbhayaH pure // 56 // itazca melitAnyAsaMstadA zreNikabhUbhujA / zatAni paJcaikonAni mantriNAM mantrasatriNAm // 57 // Page #47 -------------------------------------------------------------------------- ________________ hitIyaH prakAza: / mantripaJcazatI pUrNa kattuM narapatistataH / loke gaveSayAmAsa kaJcidutkRSTapUruSam // 58 // tatazca tatparIkSArthaM zuSkakUpa nijormikAm / pracikSepa kssitiptilokaanityaadidesh ca // 58 // pAdAsyati kareNaitAmUrmikAM yastaTasthitaH / tasya dhIkauzalakrItA madIyA manvidhuryatA // 6 // te'pyUcuryadazakyAnuSThAnamasmAdRzAmidam / tArAH kareNa yaH karSet sa imAmUrmikAmapi // 61 // tato'bhayakumAro'pi saMprAptastatra sasmitam / jace kiM gRhyate naiSA, kimetadapi duSkaram // 12 // taM dRSTvA ca janA dadhyuH ko'pyasAvatizAyidhIH / samaye mukharAgo hi nRNAmAkhyAti pauruSam // 63 // acuzca te mahAbhAga ! tvaM zahANe tthamUrmikAm / amikAkarSaNapaNAM dhuryatAM caiSu mantriSu // 64 // tato'bhayakumArastAmUrmikAM kUpamadhyagAm / ArdragomayapiNDema nijaghAnopari sthitaH // 65 // prakSipyopari tatkAlaM jvalantaM tRNapUlakam / sadyaH saMzoSayAmAsa gomayaM tanmahAmatiH // 66 // nandAyA nandanaH sadyaH kArayitvA'tha sAraNim / vAriNA'pUrayat kUpaM vismayena ca taM janam // 67 // (1) ka kha ga Ta -kriitii| (2) sa ca te| Page #48 -------------------------------------------------------------------------- ________________ 438 yogazAstre tahomayaM zreNikasUH karaNa tarasA''dade / dhImadbhiH suprayuktasya kimupAyasya duSkaram ? // 68 // tasmin svarUpa cAravijJapte jAtavismayaH / nRpo'bhayakumAraM drAgAjuhAvAtmasannidhau // 68 // abhayaM zreNikaH putrapratipattyA'tha sakhaje / bandhurajJAyamAno'pi dRSTo modayate manaH // 70 // kutastvamAgato'sIti pRSTaH zreNikabhUbhujA / veNAtaTAdAgato'hamiti cAbhidadhe'bhayaH // 71 // rAjA'pRcchadbhadramukha ! kiM bhadra iti vishrutH| zreSTho tatrAsti tasyApi nandAnAnau ca nandanA // 72 // astyevaM samyagityukte tena bhUyo'pi bhuuptiH| Uce nandodariNyAsotkimapatyamajAyata ? // 73 // athAkhyatkAntadantAMzuzreNiH zreNikasUridam / devAbhayakumArAkhyaM sA nandanamajIjanat // 74 // kiMrUpaH kiMguNaH so'stItyudite sati bhUbhujA / Uce'bhayaH sa evAhaM svAmitrasmIti cintyatAm // 75 // pariSvajyAnamAropya samAghrAya ca mUrddhani / snehAt snapayitumiva sidheca nayanAmbubhiH // 76 // kuzalaM vatsa ! te mAturiti pRSTe mahIbhujA / iti vijJapayAmAsa baddhAJjalipuTo'bhayaH // 77 // anusmarantI bhRGgIva tvatpAdAmbhojasaGgamam / svAminnAyuSmatI me'mbA bAhyodyAne'sti saMprati // 78 // Page #49 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / 438 tato nandAM samAnetumamandAnandakandalaH / nyayukta sarvasAmagrImagrevatya nRpo'bhayam // 7 // tataH svayamapi prAjyotkaNTholikhitamAnasaH / nandAmabhiyayau rAjA rAjahaMsa ivAjinIm // 80 // zithilIbhUtavalayAM kapolalulitAlakAm / panamanAkSI kabarIdhAriNoM malinAMzukAm // 81 // tanostanimA dadhatI dvitIyendukalAtulAm / - dadarza rAjA sAnando nandAmudyAnavAsinIm ||82||(yugmm) nandAmAnandha nRpatirnItvA ca khaM niketanam / paTTarAjJIpade'kArSIt sautAmiva raghUhahaH // 83 // bhaktitaH pitari svasya padAtiparamANutAm / manvAnaH sAdhayAmAsa duHsAdhAn bhUbhujo'bhayaH // 84 // anyadojjayinIpuryyAzcaNDapradyotabhUpatiH / calitaH sarvasAmagrA roDuM rAjagRhaM puram // 85 // pradyoto baddhamukuTAzcaturdaza para nRpAH / / tatrAyAnto janairdRSTAH paramAdhArmikA iva // 86 // pATUpaTapnutairazvaiH pATayabriva medinIm / / Agacchan praNidhibhyo'tha zuzruve zreNikena saH // 87 // kiJcinca cintayAmAsa pradyoto'dya samApatan / kraragraha iva RtaH kAryo hatabalaH katham ? // 88 // tato'bhayakumArasyotpattikyAdidhiyAM nidheH / nRpatirmukhamaikSiSTa sudhAmadhurayA dRzA // 8 // Page #50 -------------------------------------------------------------------------- ________________ 440 yogazAstre yathArthanAmA rAjAnamabhayo'tha vyajijJapat / kA cintojjayinogo'dya bhUyAdyuddhAtithirmama // 60 // yadi vA 'buddhisAdhye'rthe zastrAzastrikathA tathA / buddhimeva prayokSye tadduddhirhi jayakAmadhuk // 81 // atha bAhye'risainyAnAmAvAsasthAnabhUmiSu / lohasaMpuTamadhyasthAn dInArAn sa nyacIkhanat // 82 // pradyotanRpateH sainyaistato rAjagTahaM puram / paryaveSTyata bhUgolaH payodhisalilairiva // 83 // athetthaM preSayAmAsa lekhaM pradyotabhUpateH / abhayo guptapuruSaiH paruSetarabhASibhiH // 84 // zivAdevIcellaNayorbhedaM nekSe manAgapi / tanmAnyo'si zivAdevIsambandhenApi sarvadA // 15 // tadavantoza ! vacmi tvAmekAntahita kAGkSayA / sarve zreNikarAjena bheditAstava bhUbhujaH // 86 // dInArAH preSitAH santi tebhyastAn karttumAtmasAt / te tAnAdAya baDvA tvAmarpayiSyanti matpituH // 87 // tadAvAseSu daunArA nikhAtAH santi tatkRte / khAnayitvA pazya ko vA dIpe satyagnimIkSate // 88 // viditvaivaM sa bhUpasyaikasyAvAsamacokhanat / labdhAstatra ca dInArAstAn dRSTvA''zu palAyata // 88 // ( 1 ) (2) kaga cha budha - / ka ga cha -vAcchayA / Page #51 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / naSTe tatra tu tatsainyaM viloDyAbdhimivAkhilam / hastyazvAdyAdade sAraM magadhendraH samantataH // 100 // nAsArUDhena jIvena vAyuvAjena vAjinA / tataH pradyotanRpatiH kathaJcit svAM purIM yayau // 1 // ye caturdaza bhUpAlA ye cAnye'pi mahArathAH / te'pi nezuH kAkanAzaM hataM sainyaM hyanAyakam // 2 // asaMyatalulatke zaizchatrazUnyaizca maulibhiH / rAjAnamanuyAntaste'pyApurujjayinIM purom // 3 // abhayasyaiva mAyeyaM vayaM nedRzakAriNaH / pratyAyitaH sazapathaM tairathojjayinIpatiH // 4 // kadAcidUce'vantozo madhyesabhamamarSaNaH / yo'rpayatyabhayaM baDvA mama sampatsyate sa kim // 5 // patAkaM hastamutkSipya kA'pyekA gaNikA tataH / vyajijJapadavantozamalamasmoha karmaNi // 6 // tAmAdidezAvantauzo yadyevamanutiSTha tat / karomyarthAdisAhAyyaM brUhi kiM tava saMprati ? // 7 // sAM ca dadhyau yadabhayo nopAyairgRhyate'pareH / dharmacchadma tadAdAya sAdhayAmi samohitam // 8 // ayAcata tatazca he dvitIyavayasau striyau / te tadaivApayadrAjA dadau dravyaM ca puSkalam // // kRtAdarAH pratidinamupAsyopAsya saMyatAH | babhUvurutkaTaprajJAstAstisro'pi bahuzrutAH // 10 // 56 441 Page #52 -------------------------------------------------------------------------- ________________ 442 yogazAstra nAstisro'pi tato jagmuH zreNikAlantaM puram / jagatrayoM vaJcayituM mAyAyA iva mUrtayaH // 11 // bAhyodyAne katAvAsA sA paNastrImatallikA / pattanAntaryayo caityaparipATIcikorSayA // 12 // sA vibhUtyA'tizAyinyA caitye nRpatikArite / praviveza samaM tAbhyAM kRtvA naiSadhikotrayam // 13 // mAlavakaizikaumukhyabhASAmadhurayA giraa| devaM vanditumArebhe sapayAM viracayya sA // 14 // tatrAbhayakumAro'pi yayau devaM vivandiSuH / AmaTatIyAM tAmagre vandamAnAM dadarza ca // 15 // devadarzanavighno'syA mA bhUpravizatA myaa| hArye vetyabhayastasthau maNDapAntarviveza na // 16 // praNidhAnastutiM kRtvA sA muktaashuktimudryaa| yAvaduttasthuSo tAvadabhayo'bhyAjagAma tAm // 17 // tAdRzIM bhAvanAM tasyAstaM veSaM prazamaM ca tam / abhayo varNayAmAsa sAnandaM ca jagAda tAm // 18 // diSTyA bhadredhunA vATTaksAdharmikasamAgamaH / sAdharmikAtparo bandhuna saMsAre vivekinAm // 18 // kA tvaM kimAgamaH kA vA vAsabhUmirime ca ke / yakAbhyAM khAtirAdhAbhyAmindulekheva zobhase // 20 // vyAjahArAtha sA vyAjazrAvikA'vantivAsinaH / mahebhyavaNijaH pANigrahItI vidhavA tvaham // 21 // Page #53 -------------------------------------------------------------------------- ________________ 443 hitIyaH prakAza: / ime ca mama putrasya kalatre kAladharmataH / vicchAyyabhUtAM vidhave bhagnavRkSe late iva // 22 // vratArthamApapRcchAte ubhe api tadaiva mAm / vipannapatikAnAM hi satInAM zaraNaM vratam // 23 // mayA'pyukte grahISyAmi nirvIrA'hamapi vratam / gArhasthyasya phalaM kintu grAhyatAM tIrthayAtrayA // 24 // vrate hi bhAvata: pUjA yujyate dravyato na tu / ityahaM tIrthayAtrArdhamatAbhyAM saha niryayau // 25 // asthamabhayo'vocadatithaubhavatAdya naH / AtithyaM satIyAnAM tIrthAdaNyatipAvanam // 26 // pratyuvAcAbhayaM sA'pi yuktamAha bhavAn param / chatatIrthopavAsA'haM bhavAmyadyAtithiH katham ? // 27 // atha taniSThayA hRsstto'bhystaamvdtpunH| .. avazyaM mama tatprAtarAgantavyaM niketane // 28 // sA'pyUce yatkSaNenApi janmino janma pUryate / ahaM prAtaridaM kartA'smoti jalpetkathaM sudhI: ? // 28 // pastvidAnImiyaM bhUyaH kho nimanveti cintayan / tAM visRjyAbhayazcaityaM vanditvA svagrahaM yayau // 30 // tAM nimanvayAbhayaH prAtahacaityAnyavandayat / bhojayAmAsa ca prAjyavastradAnAdi ca vyadhAt // 31 // nimanvitastayA'nyedyurmitIbhUyAbhayo'pyagAt / sAdharmikoparodhena kiM na kurvanti tAdRzAH ? // . 32 ma Page #54 -------------------------------------------------------------------------- ________________ 444 yogazAstre tayA ca vividhairbhojyairabhayo'kAri bhojanam / candrahAsasurAmithapAnakAni ca pAyita: // 33 // bhuktosthitazca tatkAlaM suSvApa zreNikAtmajaH / AdimA madyapAnasya nidrA sahacarI khalu // 34 // taM rathena sthAne sthAne sthApitaizcAparai rathaiH / avantI prApayAmAsa durlakSyacchadmasadma sA // 35 // . tato'bhayAnveSaNAya zreNikena niyojitAH / sthAne sthAne'nveSayantastatrApauyurgaveSakAH // 36 // kimihAbhaya AyAta ityuktA tairuvAca sA / ihAbhayaH samAyAtaH paraM yAtastadaiva hi // 37 // vacanapratyayAttasyA anyatre yugaveSakAH / sthAne sthAne sthApitAzva: sA'pyavantI samAyayau // 38 // sA pracaNDA'bhayaM caNDapradyotasyArpayattataH / abhayA''nayanopAyasvarUpaM ca vyajijJapat // 38 // tAM pradyoto'pyuvAcaivaM na sAdhu vihitaM tvayA / yadama dharmavizrabdhaM tvaM dharmacchadmanA''nayaH // 40 // kathAsaptatisaMzaMsI mArjAryeva zuko'nayA / nItijJo'pi gRhIto'si jagAdetyabhayaM ca saH // 41 // abhayo'pyabravIdevaM tvameva matimAnasi / / yasyaivaM vidhayA buddhyA rAjadharmaH pravaIte // 42 // lajjitaH kupitazcAtha caNDapradyotabhUpatiH / rAjahaMsamivAkSepsIdabhayaM kASThapaJjare // 43 // Page #55 -------------------------------------------------------------------------- ________________ 445 dvitIyaH prakAzaH / agnibhaurUratho devI zivA nalagiriH krii| lohajaGgho lekhavAho rAjye ratnAni tasya tu // 44 // lohajaGgha nRpaH preSIbhRgukacche muhurmuhuH / tahatAgatasaMkliSTAstatratyA itya'mantrayan // 45 // AyAtyayaM dinenApi paJcaviMzatiyojanIm / asakRyAharatyasmAn hanmaH saMpratyamuM tataH // 46 // te vimRzyetyadustasya zambale viSamodakAn / tadbhastrAzambalaM cAnyatsamantAdapyapAharan // 47 // kaJcitpanthAnamullaGghaya nadIrodhasi zambalam / tadbhoktamavatasthe'sau'bhUvanazakunAnyatha // 48 // zakunanastu so'bhukvotthAya dUraM yayau tataH / kSudhito bhoktukAmastahArita: zakunaiH punaH // 48 // dUraM gatvA bhoknukAmaH zakunairvArita: puna: / tato gatvA sa tatsarvaM pradyotasya nyavedayat // 50 // tato rAjA samAhUya tatpRSTaH zreNikAtmajaH / pAtheyabhastrAmAghrAya jagAda matimAnidam // 51 // asti dRSTiviSo'trAhidravyasaMyogasambhavaH / asau dagdho bhavenUna bhastrAmuhATayedyadi // 52 // tataH parA kho'raNye mocya ityabhayodite / tathaiva mumuce sadyo dagdhA vRkSA mRtazca saH // 53 // (1) ka cha -valayan / Page #56 -------------------------------------------------------------------------- ________________ 446 yogazAstre vinA bandhanamokSatvaM varaM yAcasva mAmiti / nRpeNokte'bhayo'vAdInyAsIbhUto'stu me varaH // 54 // anyadA''lAnamunmUlya pAtayitvA niSAdinau / svairaM nalagirirdhAmyan kSobhayAmAsa nAgarAn // 55 // asAvavazago hastI vazaM neyaH kathaM tviti / rAjA pRSTo'bhayo'zaMsahAyabrudayano nRpaH // 56 // putradA vAsavadattAyA gAndharvAdhItaye dhRtaH / jagAvudayanastatra samaM vAsavadattayA // 57 // tagItAkarNanAkSipto baddho nalagiriH kro| punardadI varaM rAjA nyAsIcakre'bhayastathA // 58 // prabhUdavantyAmanyedyurnivicchedaM pradIpanam / pRSTazca tatpratIkAraM pradyotanAbhayo'vadat // 58 // viSasyeva viSaM vaGgetireva yadauSadham / tadanyaH kriyatAM vahniryathA zAmyet pradIpanam // 60 // tattathA vidadhe rAjJA'zAmyattacca pradIpanam / tRtIyaM ca varaM so'dAnAsaucakre'bhayazca tam // 61 // azivaM mahadanyecurujjayinyAM samutthitam / tatprazAntyai narendreNa pRSTa ityabhayo'bravIt // 62 // AgacchantvantarAsthAnaM devya: sarvA vibhUSitAH / yuSmAn jayati yA dRSTyA kathanIyA tu sA mama // 63 // (1) kha ca -dhyayane / Page #57 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / 447 tathaiva vidadhe rAjJA rAjayo'nyA vijitA dRshaa| devyA tu zivayA rAjA, kathitaM cAbhayAya tat // 64 // abhASatAbhayo'pyevaM mahArAjJI zivA svayam / karotu kUrabalinA bhUtAnAmarcanaM nizi // 65 // yadyadbhUtaM zivArUpeNottiSThatyathavAsate / tasya tasya mukhe devyA kSepyaH kUrabaliH svayam // 66 // vidadhe zivayA taccAzivazAntirbabhUva c| turya cAdAharaM rAjA yayAce cAbhayo'pyadaH // 6 // sthito nalagirI maNThIbhUte tvayi shivaagH| ahaM vizAmyagnibhIrathadArukatAM citAm // 68 // tato viSama: pradyoto varAn dAtumazaknuvan / visasarjAJjaliM kRtvA kumAraM magadhezituH // 68 // AzuzrAvAbhayo'pyevaM tvayA''nItazchalAdaham / . divA raTantaM pUrmadhye tvAM tu neSyAmyasAvaham // 70 // tato'bhayakumAro'gAt kramAdrAjagRhe pure| . kathamapyavatasthe ca kaJcitkAlaM mahAmatiH // 71 // gRhItvA gaNikAputyau rUpavatyAvathAbhayaH / vaNigveSo'gAdavantyAM rAjamArge'grahIham // 72 // pradyotenekSite te ca dArike pathi gcchtaa| tAbhyAM ca savilAsAbhyAM pradyoto'pi nirIkSitaH // 73 // pradyotena gRhe gatvA rAgiNA preSitA tataH / dUtikA'nunayantyAbhyAM kruddhAbhyAmapahastitA // 74 // Page #58 -------------------------------------------------------------------------- ________________ 448 yogazAstre fatafat dine 'rthayamAnA nRpAya ca / tAbhyAM zanaiH saroSAbhyAmavAmanyata dUtikA // 75 // nirvedAdetya te yAcite'nayA / eatest Ucatuzca sadAcAro bhrAtA nAveva rakSati // 76 // tato bahirgate'mumin saptame'hni samAgate / ihAyAtu nRpazchannastataH saGgo bhaviSyati // 77 // tato'bhayena pradyotasahagekaH pumAnnijaH / unmatto vidadhe tasya pradyota iti nAma ca // 78 // IdRzo'yaM mama svAtA bhrAmyatItastatastataH / rakSitavyo mayA hA kiM karomItyavadajjane // 78 // taM vaidyasadmanayanacchadmanA pratyahaM bahiH | raTantaM maJcakArUDhaM ninAyArta ivAbhayaH // 80 // noyamAnazca tenoccaiH sa unmattazcatuSpathe / pradyoto'haM kriye'nenetyudazruvadano'raTat // 81 // saptame'hni nRpo'pyekastatra pracchanna Ayayau / kAmAndhaH sindhura iva baddhazcAbhayapUruSaiH // 82 // nIyate'sau vaidyavezmetyabhayenAbhibhASiNA / paryyaGgena samaM jahre purAntaH sa raTan divA // 83 // kroze kroze purA muktai rathairatha suvAjibhiH / pure rAjagRhe'naiSItpradyotamabhayo'bhayaH // 84 // ( 1 ) ka kha cha tathA / (2) ka kha ka nAveSa | Page #59 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH / ____448 tato ninAya pradyotaM zreNikasya puro'bhayaH / dadhAve khagamAvaSya taM prati zreNiko nRpaH // 85 // tato'bhayakumAreNa bodhito magadhezvaraH / saMmAnya vastrAbharaNaiH pradyotaM vyasRjanmudA // 86 // anyadA gaNabhRddevasudharmasvAmino'ntike / pravrajyAmagrahItko'pi virakta: kASThabhArikaH // 87 // viharan sa pure pauraiH pUrvAvasthA'nuvAdibhiH / abhaya'topAhasyatAgAtApi pade pade // 88 // nAvajJAM sodumIzo'tra viharAmi tadanyataH / iti vyajJapayat sa zrIsudharmavAminaM tataH // 8 // sudharmakhAminA'nyatra vihArakramahetave / ApRcyatAbhayaH pRcchan jJApitastacca kAraNam // 40 // dinamekaM pratIkSadhvamUddhaM yatpratibhAti vaH / tavidhattetyayAciSTa praNamya zreNikAtmajaH // 81 // so'tha rAjakulAtkRSTvA ratnakoTinayoM bahiH / dAsyAmyetAmeta lokAH ! paTahenetyaghoSayat // 82 // satazceyurjanAH sarve'pyavocadabhayo'pyadaH / jalAgnistrIvarjako yastasya ratnoccayo'stvayam // 83 // lokottaramidaM lokaH svAmin ! kiM kamIzvaraH ? / iti teSvAbhASamANeSvabhayo'pautyabhASata // 84 // yadi vo nedRzaH kazcidranakoTInayaM tataH / jalAgnistrImucaH kASThabhAriNo'stu mahAmuneH // 5 // Page #60 -------------------------------------------------------------------------- ________________ 450 yogazAstre samyagIdRgayaM sAdhuH pAtraM dAnasya yujyate / mudhA'sau jahase'smAbhiriti tairjagade'bhayaH // 6 // asya bhopahAsAdi na karttavyamataH param / AdiSTamabhayenaivaM pratipadya yayurjanAH // 87 // evaM buddhimahAmbhodhi: pilabhaktiparo'bhayaH / nirIho dharmasaMsakto rAjyamanvaziSatpituH // 88 // vartamAnaH svayaM dharme sa prajA apyavartayan / prajAnAM ca pazUnAM ca gopAyattA: pravRttayaH // 8 // rAjA cakre jajAgAra yathA hAdazadhA sthite / tathA zrAvakadharme'sAvapramaharamAnasaH // 20 // bahiraGgAn yathA'jaiSIdurjayAnapi vidiSaH / antaraGgAnapi tathA sa lokaddayasAdhakaH // 1 // tamUce zreNiko'nyeyurvasa ! rAjyaM tvamAzraya / ahaM zrayiSye zrIvIrazuzrUSAsukhamanvaham // 2 // pitrAjJAbhaGgasaMsArabhaururityabhayo'bravIt / yadAdizata tatsAdhu pratIkSadhvaM kSaNaM param // 3 // itazca bhagavAn vIraH pravrAjyodAyanaM nRpam / marumaNDalatastatrAbhyAgatya samavAsarat // 4 // tato gatvA'bhayo natvA papraccha caramaM jinam / rAjarSiH ko'ntimo'thAkhyattatraivodAyanaM prabhuH // 5 // gatvoce zreNikaM so'smi rAjA cenna RSimtadA / zrIvIro'ntimarAjarSi zazaMsodAyanaM yataH // 6 // Page #61 -------------------------------------------------------------------------- ________________ dvitIyaH prakAzaH | zrIvIraM svAminaM prApya prApya tvatputratAmapi / no chetsye bhavaduHkhaM cenmattaH ko'nyo'dhamastataH // 7 // nAmnA'hamabhayastAta ! sabhyo'smi bhavAdbhRzam / bhuvanAbhayadaM vIraM tacchrayAmi samAdiza // 8 // tadalaM mama rAjyenAbhimAnasukha hetunA / yataH santoSasArANi saukhyAnyAhurmaharSayaH // 8 // nirbandhAdbrAhyamANo'pi na yadA rAjyamagrahIt / tadA'bhayo vratAyAnujajJe rAjJA pramodataH // 10 // rAjyaM tRNamiva tyaktvA santoSasukhabhAgasau / dIkSAM caramatIrthezvorapAdAntike'grahIt // 11 // santoSamevamabhayaH sukhadaM dadhAnaH sarvArthasiddhisuradhAma jagAma mRtvA / santoSamevamaparo'pyavalambamAnastAnyuttarottarasukhAni naro labheta || 212 // // iti zrIabhayarAjarSikathAnakam // 114 45.1 prakRtaM santoSameva stauti sannidhau nidhayastasya kAmagavyanugAminI / amarAH kiGkarAyante santoSo yasya bhUSaNam // 1.15 // nidhayo mahApadmAdayaH, sannidhau sannihitAH, kAmagavI kAma Page #62 -------------------------------------------------------------------------- ________________ 452 yogazAstre dhenuH, sA anugacchatItyevaMzIlA anugAminI, amarAH surAH, kizarA ivAcaranti kiGkarAyante / tasyeti yoga: / yasya kim ; yasya puMsaH santoSo bhUSaNamalaGkaraNam / tathAhi santuSTA munayaH zamaprabhAvAttRNAgrAdapi ratnasamUhAn pAtayanti, kAmitaphaladAyinazca surendrarapyahamahamikayopacaryanta ityatra kaH sandehaH / atrAntarazlokAH 'dhanaM dhAnyaM svarNarUpyakupyAni kSetravAstunI / hipAccatuSyAcceti syurnava bAhyAH parigrahAH // 1 // rAgaddeSo kaSAyAH zumhAsau ratyarato bhayam / jugupsA vedamithyAtve AntarAH syuzcaturdaza // 2 // bAhyAt parigrahAprAyaH prakupyantyAntarA api / prAvaSo mUSikAlarkaviSajopadravA iva // 3 // prAptapratiSThAnapi ca vairAgyAdimahAdrumAn / unmUlayati nirmUlaM parigrahamahAbala: // 4 // parigrahaniSaso'pi yo'pavarga vimArgati / lohoDupaniviSTo'sau pArAvAraM titIrSati // 5 // bAhyAH parigrahAH puMsAM dharmasya dhvaMsahetavaH / tajjanmAno'pi jAyante samidhAmiva vahnayaH // 6 // (1) ka kha ca dhndhaanysvrnn-| Da dhAnyaM dhanaM sv-| Page #63 -------------------------------------------------------------------------- ________________ hitIyaH prkaashH| 453 bAhyAnapi hi yaH saGgAna niyantrayituM kSamaH / jayet klIbaH kathaM so'ntaHparigrahacamUmamUm // 7 // kroDodyAnamavidyAnAM vAridhirvyasanArNasAm / kandastRSNAmahAvanlereka eva parigrahaH // 8 // aho AzcaryamunmuktasarvasaGgAnmunInapi / dhanAthitvena zaGkante dhanarakSAparAyaNAH // 8 // rAjataskaradAyAdavahnitoyAdibhIrubhiH / dhanakatAnairdhanibhirnizAsvapi na supyate // 10 // durbhikSe vA subhikSe vA vane janapade'pi vA / zaGgA''taGkAkulatayA dhanI sarvatra duHkhitaH // 11 // nirdoSA vA sadoSA vA sukhaM jIvanti nirdhamAH / bAdhyante dhanino loke doSairutpAditairapi // 12 // arjane rakSaNe nAze vyaye sarvatra duHkhadam / dhatte karNagRhItAcchabhallalIlAM dhanaM nRNAm // 13 // dhigdhanaM dhanavanto yadekAmiSa jitubhiH / vajanairapi bAdhyante zunakAH zunakariva // 14 // itthama) labheyAhaM rakSeyaM vaIyeya c| katAntadantayanvastho'potyAzAM na tyajedanI // 15 // pizAcIva dhanAzeyaM yAvaducchRGkhalA bhavet / tAvat pradarzayebRNAM nAnArUpAM viDambanAm // 16 // yadIcchasi mukhaM dharma muktisAmrAjyameva ca / tadA paraparIhArAdekAmAzAM vazIkuru // 17 // Page #64 -------------------------------------------------------------------------- ________________ 454 yogazAstre svrgaapvrgngrprveshprtirodhinii| abhedyA vajradhArAbhirAzaiva hi mahArgalA // 18 // Azaiva rAkSasI puMsAmAzaiva viSamaJjarI / Azaiva jIrNamadirA dhigAzA sarvadoSabhUH // 18 // te dhanyAH puNyabhAjaste testIrNa : klezasAgaraH / jagatsaMmohajananI yairAzA''zI viSo jitA // 20 // pApavalloM duHkhakhAni sukhAgni doSamAtaram / AzAM nirAzIkurute yastiSThati sukhena saH // 21 // AzAdavAgnermahimA ko'pi lokapathAtigaH / dharmameghaM samAdhiM yo vidhyApayati tatkSaNAt // 22 // dInaM jalpanti gAyanti nRtyanyabhinayanti ca / AzApizAcauvivazAH pumAMso dhaninAM puraH // 23 // na yAnti vAyavo yatra naapyndumriicyH| AzAmahormayaH puMsAM tatra yAnti nirargalAH // 24 // yenAzAyai dade svAmyaM tenAttaM dAsyamAtmanaH / AzA dAsIkatA yena tasya vAmyaM jagattraye // 25 // nAzA naisargikI puMsi yA jIryati na jauryati / utpAta eva ko'pyeSA tasyAM satyAM kutaH sukham // 26 // valayo valayAH paMsAM palitAni sajaH kRtAH / kimanyanmaNDanaM kRtvA kRtArthA''zA bhaviSyati // 27 // prAptabhyo'pyatiricyante te'rthAstyaktA ya AzayA / kroDIkaroti yAnAzA te tu svapne'pi durlabhAH // 28 // Page #65 -------------------------------------------------------------------------- ________________ hitIyaH prkaashH| 455 yAnarthAn bahubhiryatnairicchetsAdhayituM nrH| ayatnasiddhA evaite kRte hyAzAnimIlane // 28 // . puNyodayo'sti cet puMsAM vyarthevAzApizAcikA / atha puNyodayo nAsti vyarthaivAzApizAcikA // 30 // adhotI paNDitaH prAjJaH pApabhIrustapodhanaH / sa eva yena hitvA''zAM nairAzyamurarIkatam // 31 // sukhaM santoSapIyUSajuSAM yat svavazAtmanAm / tatparAdhInavRttInAmasantoSavatAM kutaH // 32 // santoSavarmaNi vyarthA AzAnArAcapaGktayaH / tAH kathaM pratiroDavyA iti mA smAkulo bhava // 33 // vAkyena kena tahacmi yahAcyaM vAkyakoTibhiH / AzApizAcI zAntA ca prAptaM ca paramaM padam // 34 // tatsantyajA''zAvaivazyaM mitIkRtaparigrahaH / bhajasva 'dravyasAdhutvaM yatidharmAnuraktadhIH // 35 // mithyAdRgbhyo viziSyante samyagdarzanino janAH / tebhyo'pi dezaviratA mitArambhaparigrahAH // 36 // yAmanyataurthikA yAnti gatiM tIvratapojuSaH / upAsakA: somilavattAM virAivratA api // 37 // mAse mAse hi ye bAlAH kuzAgreNava bhuJjate / santuSTopAsakAnAM te kalAM nAhanti SoDazIm // 38 // (1) kha ca -bhiH klezaiH / (2) Da bhaja khaM bhAva- ca bhaav-| Page #66 -------------------------------------------------------------------------- ________________ 456 yogazAstre apyadbhutataponiSThastAmali: pUraNo'pi vA / suzrAvakocitagataratihInAM gatiM yayau // 38 // AzApizAcavivazaM kuru mA sma ceta: santoSamuddaha parigrahanigraheNa / zraddhAM vidhehi yatidharmadhurINatAyA mantarbhavASTakamupaiSi yathA'pavargam // 40 // 115 // iti paramAhatazrIkumArapAlabhUpAlazuzrUSite prAcArya zrIhemacandraviracite adhyAtmopaniSabAni saJjAtapaTTabandhe zrIyogazAstre khopatraM dvitIyaprakAzavivaraNam / Page #67 -------------------------------------------------------------------------- ________________ aham TatIyaH prakAzaH / athANuvratavyAvarNanAnantaraM guNavatAnAmavasarastatrApi prathama guNavatamAha dazavapi kRtA dikSu yatra sImA na laGghayate / khyAtaM digviratiriti prathamaM tadguNavratam // 1 // - aindrI, AgneyI, yAmyA, naitI, vAruNI, vAyavyA, kauberI, aizAnI, nAgI, brAhmoti daza dizastAsu ; apizabdAdekahimAdidivapi, sImA maryAdA, katA pratipannA, yatra vrate sati, na laGghayate nAtikramyate, tatprathamaM guNavatam / uttaraguNarUpaM vrataM guNavratam, guNAya copakArAya aNuvratAnAM vrataM guNavratam ; khyAtaM prasiddhaM, tasyAbhidhAnaM digviratiriti // 1 // nanu hiMsAdipApasthAnaviratirUpANi yuktAnyaNuvratAni, digvate tu kasya pApasthAnasya nivRttiryenAsya vratatvamucyate / ucyate / atrApi hiMsAdInAmeva pApasthAnAnAM viratiretadevAha carAcarANAM jIvAnAM vimardananivartanAt / taptAyogolakalpasya sadrataM gRhiNo'pyadaH // 2 // carAstrasA hIndriyAdayaH, acarAH sthAvarAH ekendriyAH ; teSAM Page #68 -------------------------------------------------------------------------- ________________ 458 yogazAstre niyamitasImAbahivartinAM jIvAnAM, yahimardanaM yAtAyAtAdinA hiMsA, tasya nivartanAddhetoridamapi hiMsApratiSedhaparameva gRhasthasyApi sadvatam / hiMsApratiSedhaparatve ca, asatyAdipratiSedhaparatA'pi suvcaiv| yadyevaM, sAdhUnAmapi digvirativrataprasaGga ityAha-taptAyogolakalpasyati / gRhastho hyArambhaparigrahaparatvAdyatra yatra yAti, bhuGkte, zete, vyApArAntaraM vA kurute, tatra taptAyogolaka iva jIvopamadaM karoti / gRhiNo'pItyapizabdastaptAyogolakalpasyetyatra sambadhyate ; taptAyogolakalpasyApItyarthaH / yadAha 'tattAyagolakappo pmttjiivo'nnivaariyppsro| savvatya kiM na kujjA pAvaM takAraNANugo // 1 // sAdhUnAM tu samitiguptipradhAnavratazAlinAM nAyaM doSa iti na teSAM digvirativratam // 2 // lobhalakSaNapApasthAnaviratiparamapi caitad vratamityAha jagadAkramamANasya prasarallobhavAridheH / skhalanaM vidadhe tena yena digviratiH kRtA // 3 // lobha eva durlaGghayatvAhAridhiH samudraH prasaraMzcAsau nAnAvikalpakallolAkulatayA lobhavAridhizca ; tasya vizeSaNaM jagadAkramamA. nnsy| vAridhipakSe jagallokaH, lobhapakSa tu niHzeSameva bhuvanatrayam / (1) taptAyogolakalpaH prmttjiivo'nivaaritprsrH| sarbatra kiM na kuryAt pApaM tatkAraNAnugataH // Page #69 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 458 lobhavazago hi arddhalokagatAM surasammadaM madhyalokagatAM ca cakravAdisampadamadholokagatAM ca pAtAlaprabhutvAdisampadama bhilaSaMstribhuvanamapi manorathairAkrAmatIti lobhasya jagadAkramaNam, tena skhalanaM prasaranirodhaH, tadvidadhe, yena kiM, yena puruSaNa digvirtivihitaa| digviratI hi pratijJAtasaumAtaH parato'gacchaMstatstha - suvarNarUpyadhanadhAnyAdiSu prAyeNa lobhaM na kurute itilobhalakSaNapApasthAnaviratiparatA asya vratasya / patrAntarazlokAH tadetadyAvajjIvaM vA savrataM gRhamadhinAm / caturmAsAdiniyamAdathavA svalpakAlikam // 1 // sadA sAmAyikasthAnAM yatInAM tu jitAtmanAm / na dizi vacana syAtAM viratyaviratI ime // 2 // cAraNAnAM hi gamanaM yadUI merumUI ni / tiryagacakazaile ca naiSAM digviratistataH // 3 // gantuM sarvAsu yo dikSu vidadhyAdavadhiM sudhIH / svargAdau niravadhayo jAyante tasya sampadaH // 4 // 3 // dvitIya guNaghratamAhabhogopabhogayoH saMkhyA zaktyA yatra vidhIyate / bhogopabhogamAnaM tad haitIyokaM guNavatam // 4 // . bhogopabhogayorvakSyamANalakSaNayoH, saMkhyA parimANaM, yatra vrate, vidhIyate, kayA, zaktyA zarIramanasoranAbAdhayA, tadbhomopa Page #70 -------------------------------------------------------------------------- ________________ yogazAstra bhogamAnaM nAma guNavataM, dvitIyameva haitIyokam ; svArthe TokaNa // 4 // bhogopabhogayolakSaNamAha sakRdeva bhujyate yaH sa bhogo'nnasragAdikaH / punaHpunaH punarbhogya upabhogo'GganAdikaH // 5 // sakkadeva ekavArameva, bhujyate sevyate iti bhoga: ; anamodanAdi, sragmAlyaM, AdizabdAttAmbUlavilepanohartanadhUpanasnAnapAnAdiparigrahaH / puna:punaranekavAraM, bhogyaH sevyaH, aGganA vanitA, AdizabdAhastrAlaGkAradahazayanAsanavAhanAdiparigrahaH // 5 // idaM ca bhogopabhogavrataM bhoktuM yogyeSu parimANakaraNena bhavati, itareSu tu varjaneneti zlokahayena taddajanIyAnAha - madyaM mAMsaM navanItaM madhUdumbarapaJcakam / anantakAyamajJAtaphalaM rAtrau ca bhojanam // 6 // AmagorasasaMpRtaM dvidalaM puSpitaudanam / dhyahatiyAtItaM kuthitAnnaM ca varjayet // 7 // tatra madyaM vidhA-kASThaniSpannaM, piSTaniSpannaM ca, mAMsaM tridhAjalasthalakhacaramAMsabhedena / mAMsagrahaNena carmarudhiramedomajjAnaH prigRhynte| navanItaM gomahiSyajA'visambandhena caturDA / madhu Page #71 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 461 vedhA-mAkSika, bhrAmaraM, pauttikaM c| udumbarapaJcakAdayo yathAsthAnaM vyAkhyAsyante // 6 // 7 // tatra madyasya varjanIyatvahetUn doSAn zlokadazakenAha madirApAnamAtreNa buddhinazyati dUrataH / vaidagdhIbandhurasyApi daurbhAgyeNeva kAminI // 8 // vaidagdhIbandhurasyApi chekasyApi puMso, madirApAnamAtreNa buddhirnazyati kSayaM yAti, dUrato dUraM yAvat / sarvathA vinazyatItyarthaH / atropamAnaM daurbhAgyeNeva kAminIti / vaidagdhIbandhurasyApi dUrata iti cAtrApi sambadhyate / tena yathA vidagdhasyApi daurbhAgyadoSaNa kAminI nazyati palAyate, dUrato dUrAdapi // 8 // tathApApAH kAdambarIpAnavivazIkRtacetasaH / jananauM hA priyauyanti jananIyanti ca priyAm // 6 // kAdambarI madirA, jananI mAtaraM, hA iti khede, priyoyanti priyAmiba jAyAmivAcaranti, priyAM ca jananIyanti jananImivAcaranti / madirAmadavihvalatvAjjananIjAyayorAcAravyatyayena vyavaharantItyarthaH // 8 // tathAna jAnAti paraM khaM vA madyAccalitacetanaH / khAmauyati varAkaH khaM khAminaM kiGkarIyati // 10 // Page #72 -------------------------------------------------------------------------- ________________ yogazAstre madyAitoH calitavetano naSTacaitanyaH san, svamAtmAnaM, paraM vA AtmavyatiriktaM, na jAnAti / atra hetumAha-yata AtmAnamajAnan khaM svAminamivAcarati, varAkazcaitanyahInatvAdanukampanIyaH / paramajAnan svAminaM nAthaM kiGkaramivAcarati // 10 // tathA madyapasya zavasyaiva luThitasya catuSpathe / mUtrayanti mukha pRvAno vyAtte vivarazaGkayA // 11 // spaSTaH // 11 // tathA madyapAnarase magno nagnaH svapiti catvare / gUDhaM ca svamabhiprAyaM prakAzayati lIlayA // 12 // madyasya pAnaM tatra rasa Asaktistatra magno niSaNa: ; mdypaanvysniityrthH| ata eva vastramapi srastamajAnan nagnaH svapiti catvare, natu gRha ev| doSAntaraM ca, gUDhaM kenApyaviditaM, khamabhiprAya rAjadrohAdikaM, prakAzayati prakaTIkaroti, lIlayA bandhanatADanAdivyatirekeNApi // 12 // tathAvAruNIpAnato yAnti kAntikIrtimatizriyaH / vicitrAzcitraracanA viluThatkajjalAdiva // 13 // bAruNopAnato madyapAnAt, yAntyapagacchanti, kAnti: zarIra Page #73 -------------------------------------------------------------------------- ________________ tRtIyaH prkaashH| 463 tejaH, kIrtiryazaH, matistAtkAlikI pratibhA, zrIH sampat / vicitrA ityAdyupamAnaM spaSTam // 13 // tathA bhUtAttavannarInatiM rAraTauti sazokavat / dAhajvarAtavadbhUmau murApo loluThauti ca // 14 // bhUtAtto vyantaravizeSaparigRhItaH, vINyapi kriyApadAni bhRzAbhIkSNayoryalubantAni // 14 // tathAvidadhatyaGgazaithilyaM glapayantIndriyANi ca / mUrchAmatucchAM yacchantI hAlA hAlAhalopamA // 15 // hAlA surA, hAlAhalopamA hAlAhalo vissvishesssttsdRshii| sAdhAraNadharmAnAha-vidadhatI kurvANA aGgazaithilyaM zarIravizaMsthulatvam, glapayantI kAryAkSamANi kurvatI, indriyANi cakSurAdIni ; mUrchA caitanyAbhAvastAmatucchAM pracurAM ycchntii| aGgazaithilyAdayo hAlAhAlAhalayoH sAdhAraNA dharmAH // 15 // tathA vivekaH saMyamo jJAnaM satyaM zaucaM dayA kssmaa| madyAtpalIyate sarva TaNyA vahnikaNAdiva // 16 // viveko heyopAdeyajJAnaM, saMyama indriyavazIkAraH, jJAnaM Page #74 -------------------------------------------------------------------------- ________________ yogazAstre zAstrAvabodhaH, satyaM tathyA bhASA, zaucamAcArazuddhi:, dayA karuNa, kSamA krodhasyAnutpAda utpannasya vA viphalIkaraNam / madyAnmadyapAnAt, pralIyate nAzamupayAti sarvaM vivekAdi / yathA vahnikaNAt tRNyA tRnnsmuuhH| tRNAnAM samUhastRNyA, pAzAditvAllAH // 16 // 464 doSANAM kAraNaM madyaM madyaM kAraNamApadAm / rogAtura ivApathyaM tasmAnmadyaM vivarjayet // 17 // doSANAM cauryapAradArikatvAdInAM kAraNaM hetuH, madyapAnarato hi kiM kimakAryaM na kurute ; doSakAraNatvAdeva cApadAM vadhabandhAdInAM kAraNaM tasmAnmadyaM vivarjayedityupasaMhAraH / rogAtura ivApathyamityupamAnam / atnAntarazlokAH-- rasodbhavAzca bhUyAMso bhavanti kila jantavaH / tasmAnmadyaM na pAtavyaM hiMsApAtakabhIruNA // 1 // dattaM na dattamAttaM ca nAttaM kRtaM ca no kRtam / mRSodyarAjyAdiva hA khairaM vadati madyapaH // 2 // gRhe bahirvA mArge vA paradravyANi mUDhadhIH / arendhAdinirbhIko gRhNAtyAcchidya madyapaH // 3 // bAlikAM yuvatIM vRddhAM brAhmaNoM khapacomapi / bhuGkte parastriyaM sadyo madyonmAdakadarthitaH // 4 // raTan gAyan luThan dhAvan kupyaMstuSyan rudan hasan / stamnannaman bhramaMstiSThan surApaH pAparAT naTaH // 5 // Page #75 -------------------------------------------------------------------------- ________________ TatIyaH prakAza: / 465 zrUyate kila zAmbena madyAdandhambhaviSNunA / hataM vRSNikulaM sarva ploSitA ca 'purI pituH // 6 // pibannapi muhurmadyaM madyapo naiva Tapyati / jantujAtaM kavalayan katAnta iva sarvadA // 7 // laukikA api madyasya bahudoSatva'mAsthitAH / yattasya parihAryatvamevaM paurANikA jaguH // 8 // kazcidRSistapastepe bhIta indraH surastriyaH / kSobhAya preSayAmAsa tasyAgatya ca tAstakam // 8 // vinathena samArAdhya varadAbhimukhaM sthitam / jagurmadyaM tathA mAMsaM sevakhAbrahma cecchayA // 10 // sa evaM gaditastAbhiIyonarakahetutAm / pAlocya madyarUpaM ca zuddhakAraNapUrvakam // 11 // madyaM prapadya tadbhogAn naSTadharmasthitimaMdAt / vidaMzArthamajaM hatvA sarvameva cakAra sa: // 12 // avadyamUlaM narakasya paddhati sarvApadAM sthAnamakIrtikAraNam / abhavyasevyaM guNibhirvigarhitaM vivarjayenmadyamupAsakaH sadA // 13 // 17 // (1) kha ca pituH purii| / (2) kha ca Ja -mAzritAH / Page #76 -------------------------------------------------------------------------- ________________ yogazAstre atha mAMsadoSAnAha cikhAdiSati yo mAMsaM prANiprANApahArataH / unmUlayatyasau mUlaM dayA''khyaM dharmazAkhinaH // 18 // 46 6 kasya cikhAdiSati, khAditumicchati, yaH kazcit, mAMsaM pizitaM, asau pumAn, unmUlayati utkhanati, kiM tanmUlaM dayAsaMjJakaM, dharmazAkhinaH puNyavRkSasya, mAMsakhAdane kathaM dharmatarordayAkhyaM mUlamunmUlyate ityAha - prANiprANApahArataH prANiprANApahArAddhetoH, na hi prANiprANApahAramantareNa mAMsaM saMbhavatIti // 18 // atha mAMsaM cikhAdiSanapi prANidayAM kariSyatItyAhaazanIyan sadA mAMsaM dayAM yo hi cikIrSati / jvalati jvalane vallIM sa ropayitumicchati // 16 // sadA sarvadA, mAMsamazanIyan mAMsamazanamivAcaran, putrIyati cchAtramitivat "AdhArAccopamAnAdAcAre" // 3 / 4 / 24 // iti kyani rUpam, dayAM kRpAM yaH kazcit, hi sphuTaM cikIrSati kartumicchati / jvalatItyAdinA nidarzanam, yathA jvalatyagnau vallIropaNamazakyam, tathA mAMsamazanIyatA dayA'pi kartumazakye - tyarthaH // 18 // nanvanyaH prANinAM ghAtako'nyazca mAMsabhakSaka iti kathaM mAMsabhakSakasya prANiprANApaharaNamiti / ucyate / bhakSako'pi ghAtaka evetyAha - Page #77 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / hantA palasya vikretA saMskartA bhksskstthaa| kretA'numantA dAtA ca ghAtakA eva yanmanuH // 20 // hantA zastrAdinA prANinAM prANApahArakaH, palasya vikretA yo mAMsa vikriinniite| palasyetyuttareSvapi padeSu sambandhanIyam / saMskartA yo mAMsaM saMskaroti, bhakSaka: khAdakaH, kretA yo mAMsaM kroNAti, anumantA ya: prANihiMsayA mAMsamutpAdyamAnamanumodate, dAtA yo mAMsamatithyAdibhyo dadAti ; ete sAkSAtyArampadyeNa vA ghAtakA eva prANiprANApahArakA eva, yanmanuriti saMvAdArtham // 20 // mAnavamevotaM darzayatianumantA vizasitA nihantA kryvikryo| saMskartA copahartA ca khAdakazceti ghAtakAH // 21 // anumantA anumodakaH, vizasitA hatasyAGgavibhAgakaraH, nihantA vyApAdakaH, krayavikrayo krayavikrayau vidyete yasya sa tathA, kretA vikretA cetyarthaH ; saMskartA mAMsapAcakaH, upahartA pariveSTA, khAdako bhakSaka: ; ete sarve ghAtakAH // 21 // ___ dvitIyamapi mAnavaM zlokamAhanAkRtvA prANinAM hiMsAM mAMsamutpadyate kvacit / na ca prANivadhaH svargyastasmAnmAMsaM vivarjayet // 22 // yAvatprANino na hatAstAvanmAMsaM notpadyate, hiMsA cAtizayena duHkhAvahA, tasmAnmAMsaM vivarjayet, utpadyata iti mAMsasya hiMsA Page #78 -------------------------------------------------------------------------- ________________ 468 yogazAstre nimittatvAt kartRvyapadeza iti samAnakartRkatvamaviruddham / na ca svayaM iti na svargAnutpattimAtramabhipretamapi tu narakAdiduHkhahetutA // 22 // idAnImanyaparihAreNa bhakSakasyaiva vadhakatvamAhaye bhakSayantyanyapalaM svakIyapalapaSTaye / ta eva ghAtakA yanna vadhako bhakSakaM vinA // 23 // anyapalamanyamAMsaM svamAMsapuSTaye ye bhakSayanti ta eva paramArthato ghAtakA na tu hantRvikreTaprabhRtayaH / atra yuktimAha-yadyasmAna bhakSakaM vinA vadhako bhavati ; tato hantRprabhRtibhyo bhakSaka: pApIyAn, svakIyapalapuSTaya iti hiMsAbhiprAyaM svapalapoSaNamAtraprayojana: katipayadinajIvitaH parajIvitaprahANaM kuryAt / yadAha 'hatUNaM parapANa appANaM je kuNaMti sappANaM / ' appANaM divasANaM karaNa nAseMti appANaM // 1 // tathA ekasma kae niyajIviyasma bahuAu jIvakoDozro / dukkhe ThavaMti je kevi tANa kiM "sAsayaM jIyaM ? // 1 // 23 // (1) hatvA paraprANAn AtmAnaM ye kurvanti saprANam / alpAnAM divasAnAM kRtena nAzayanti AtmAnama // (2) ekasya kRte nijajIvitasya bahukA jIvakoTIH / duHkhe sthApayanti ye ke'pi teSAM kiM zAzvato jIvaH / * da mAso appA / Page #79 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 468 etadeva sajugupsamAhamiSTAnnAnyapi viSThAsAdamRtAnyapi mUtrasAt / syuryasminnaGgakasyAsya kRte kaH pApamAcaret ? // 24 // miSTAnnAni zAlimuhamASagodhUmAdIni tAnyapi viSThAsAhiSThAvena syuH sNporn| amRtAni payaHprabhRtIni tAnyapi mUtrasAnmavatvena syuH saMpadyeran / yasmin asya pratyakSasya, aGgakasya kutsitasya zarIrasya, kRte nimittaM, kaH sacetana: pApaM prANighAtalakSaNamAcaret vidadhIta // 24 // idAnIM mAMsabhakSaNaM na doSAyeti vadato nindatimAMsAzane na doSo'stItyucyate yairdurAtmabhiH / vyAdharadhravakavyAghrazRgAlAstairgurUkRtAH // 25 // mAMsabhakSaNa na doSo'stauti yairucyate durAtmabhiHsvabhAvaH, yathA "na mAMsabhakSaNe doSo na madye na ca maithune / pravRttireSA bhUtAnAM nivRttistu mahAphalA" // 1 // iti / saiphdhA lucakAH, gradhrA hiMsAH pakSivizeSAH, vRkA araNyakhAnaH, vyAghrAH zArdUlAH, zRgAlA jambukAH, gurUkatA: upadezakAH ktaaH| na hi vyAdhAdIn gurUn vinA kazcidevaMvidhaM zikSayati, nacAzikSitaM mahAjanapUjyA evmupdishnti| api ca / nivRttistu mahAphaleti vadadbhiryeSAM nivRttimahAphalA teSAM pravRttirna doSavatIti svayameva svavacanavirodha AviSkRta iti kimanyaT brUmahe // 25 // Page #80 -------------------------------------------------------------------------- ________________ yogazAstre niruktabalenApi mAMsasya parihArya tvamAhamAM sa bhakSayitA'mutra yasya mAMsamihAdmAham / etanmAMsasya mAMsatve nirutaM manurabravIt // 36 // mAMsa bhakSayiteti atra sa iti sarvanAmasAmAnyApekSaM yogyenArthena niraakaajhiikroti| yasya mAMsamahamadmi, iheti ihaloke, amutreti paraloke, etanmAMsasya mAMsatve mAMsarUpatAyAM, niruktaM nAmadheyanirvacanaM manurabravIt // 26 // mAMsabhakSaNe mahAdoSamAhamAMsAsvAdanalubdhasya dehinaM dehinaM prati / hantaM pravartate buddhiH zAkinyA iva durdhiyaH // 27 // mAMsabhakSaNalampaTasya dehinaM dehinaM prati yaM yaM pazyati jalacaraM matsyAdikaM, sthalacaraM mRgavarAhAdi ajA'vikAdi ca, khecaraM tittirilAvakAdi, antato mUSikAdyapi taM taM prati hantuM hananAya buddhiH pravartate ; durdhiyo durbuDeH, zAkinyA iva-yathA hi zAkinI yaM yaM puruSaM striyamanyaM vA prANinaM pazyati, taM taM hantuM tasyA buddhiH pravartate, tathA mAMsAsvAdanalubdhasyApoti // 27 // api ca mAMsabhakSiNAmuttamapadArthaparihAreNa nIcapadArthopA. dAnaM mahabuddhivaiguNyaM darzayatIti darzayannAha ye bhakSayanti pizitaM divyabhojyeSu satkhapi / sudhArasaM parityajya bhuJjate te halAhalam // 28 // Page #81 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 471 divyabhojyeSu sakaladhAtuvRMhakeSu sarvendriyaprItipradeSu kSaurakSareyIkilATIkUrcikArasAlAdadhyAdiSu modakamaNDa kamaNDikAkhAdyakaparpaTikAtapUrAdiSu iNDe rikApUraNavaTakavaTikAparpaTAdiSu ittuguDakhaNDazarkarAdiSu drAkSAsahakArakadaladADimanAlikeranAraGgakhajUrAkSoTarAjAdanapanasAdiSu ca satsvapi tAnyanAdRtya ye mUDhA visragandhijugupsAkaraM zUkApradhAnAnAM vAntikaraM mAMsa bhakSayanti te jIvitavRddhihetvamRtarasaparihAreNa jIvitAntakaraM hAlAhalaM viSabhedaM bhunyjte| bAlo'pi hi dRSatparihAraNa suvarNamevAdatta iti bAlAdapi mAMsabhakSiNo bAlAH // 28 // bhayantareNa mAMsabhakSaNadoSamAhana dharmo nirdayasyAsti palAdasya kuto dayA / palalubdho na taddetti vidyAddopadizennahi // 26 // nirdayasya kapArahitasya, dharmo nAsti ; dharmasya dayA mUlamiti hyAmananti / tataH prastute kimAyAtamata Aha-palAdasya kuto dyaa| palAdasya mAMsopajIvinaH, kuto dayA naiva dayetyarthaH ; bhakSakasya badhakatvenoktatvAt / vadhakazca kathaM sadayo nAma iti palAdasya nirdhamaMtAlakSaNo doSaH / nanu sacetana: kathamAtmani dharmAbhAvaM saheta / ucyate / palalubdho na tahetti mAMsalobhana na tatpUrvArdhoktaM jAnAti / atha kathaJcividyAjjAnIyAttahi svayaM mAMsalubdho mAMsanivRttiM kartumazaknuvan sarve'pi mama sadRzA bhavanviti parebhyo mAMsaniSedhaM nopdishedaajinnkvt| zrUyate hi kazcidA Page #82 -------------------------------------------------------------------------- ________________ 472 yogazAstre jisako mArge gacchannekayA sarpiNyA bhakSitastatsarve'pi bhacyantAmanayeti buddhayA parebhyo nAkhyAtavAniti dvitIyo'pi tathaiva daSTo nAnyeSAM kathitavAn ; evaM yAvatsapta daSTAH / mAMsabhakSako'pi mAMsabhakSaNAtsvayaM narake patan "svayaM naSTA durAtmAno nAzayanti parAnapi " iti na parebhya upadizati // 28 // idAnIM mAMsabhakSakANAM mUDhatAmupadarzayati kecinmAMsaM mahAmohAdaznanti na paraM svayam / devapivatithibhyo'pi kalpayanti yadUcire // 30 // kecit kuzAstravipralabdhA mahato mohAna kevalaM svayaM mAMsamazranti kintu devebhyaH pitRbhyo'tithibhyazca kalpayanti yadyasmAcire taddharmazAstrakArAH // 30 // uktamevAha krItvA svayaM vA'pyutpAdya paropahRtameva vA / devAn pitRRn samabhyarcya khAdan mAMsaM na duSyati // 31 // mRgapakSimAMsaviSayametacchAstraM tena sUnApaNamAMsaM vinA vyAdhazAkunikAdibhyaH krItvA mUlyena / sUnApaNamAMse tu devapUjAdAvana dhikkRteH / tathA svayamutpAdya - brAhmaNo yAjjayA, kSatriyo mRgayAkarmaNA, athavA pareNopahRtaM DhaukitaM tena mAMsena devAnAM, pitRRNAM cArcanaM kRtvA mAMsaM khAdanna duSyati ; etacca mahAmohAditi vadadbhirasmAbhirdUSitameva / svayamapi hi prANighAtahetukaM Page #83 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 473 mAMsaM bhakSayitumayuktaM kiM punardevAdibhyaH kalpayitum / devA hi sukRtasambhAralabdhAtmAno'dhAtukazarorA akAvalikAhArAH kathaM mAMsaM bhakSayeyuH, abhakSayahnAstatkalpanaM moha eva / pitarazca svasukRtaduSkRtavazena prAptagativizeSAH svakarmaphalamanubhavanto na putrAdikkatenApi sukRtena tAryante kiM punamAMsaDhaukanaduSkRtena / na ca putrAdikkataM sukRtaM teSAmupatiSThate / na hyAmtreSu sekaH kovidAreSu phalaM datte / atithibhyazca satkArArhebhyo narakapAtahetomAMsasya DhaukanaM mahate adharmAya / evaM pareSAM mahAmoha veSTitam / zrutismRtivihitatvAdanodyametaditi cenna / zrutibhASiteSvaprAmANikeSu pratyayasya kartumazakyatvAt / zrUyante hi zrutivacAMsi - yathA pApaghno gosparzaH, drumANAM ca pUjA ; chAgAdInAM vadhaH svargyaH / brAhmaNabhojanaM pitRprINanaM, mAyAvInyadhidaivatAni ; vahnau hutaM devaprItipradam / tadevaMvidheSu zrutibhASiteSu yuktikuzalAH kathaM zraddadhIran ? / yadAha sparzo'medhyabhujAM gavAmaghaharo vandyA visaMjJA drumAH svargazchAMgavadhAjinoti ca pitRn vipropabhuktAzanam / AptAJchadmaparAH surAH zikhihutaM prauNAti devAn haviH sphItaM phalgu ca valgu ca zrutigirAM ko vetti lIlAyitam ? // 1 // tasmAnmahAmoha evAyaM mAMsena devapUjA''dikamityalaM vistareNa // nanu mantrasaMskRto vahninaM dahati pacati vA, tanmantrasaMskRtaM mAMsaM na doSAya syAt / 60 Page #84 -------------------------------------------------------------------------- ________________ 474 yogazAstre yad manu: asaMskRtAn pazUnmanyairnAdyAhipraH kathaJcana / manvaistu saMskRtAnadyAcchAzvataM vidhimAsthitaH // 1 // zAkhato nityo vaidika ityarthaH // 31 // atrAha mantrasaMskRtamapyadyAdyavAlpamapi no palam / bhavejjIvitanAzAya hAlAhalalavo'pi hi // 32 // mantrasaMskRtamapi mantrapUtamapi, palaM nAdyAt, na hi mantrA agne dahanazaktivanarakAdiprApaNazakti mAMsasya pratibadhnanti / tathA sati sarvapApAni kRtvA pApanamanvAnusmaraNamAtrAt kRtA bhaveyuH / evaM ca sarvapApapratiSedho'pi nirarthakaH syAt, sarvapApAnAM mantrAdeva nAzaprasateH / atha yathA stokaM madyaM na madayati tathA svalpaM mAMsaM na pApAya syAt / ucyate-yavAlpamapi yavatulyapramANamapi nAdyAt pala miti saMbadhyate, tadapi doSAya, atrottarArddhana nidarzanam // 32 // idAnImanuttaraM mAMsasya doSamupadarzayannupasaMharati-- sadyaH saMmUrchitAnantajantusantAnadUSitam / narakAdhvani pAtheyaM ko'znIyAtpizitaM sudhIH ? // 33 // sadyo jantuvizasanakAla eva saMmUrchitA utpannA anantA nigodarUpA ye jantavasteSAM santAna: puna: punarbhavanaM tena dUSitam / Page #85 -------------------------------------------------------------------------- ________________ TatIyaH prakAza: / 475 yadAhuH 'AmAsu a pakkAsu avipaJcamANAsu maMsapesIsa / sayayaM ciya uvavAo bhaNio u nigoajIvANaM // 1 // tata eva narakAdhvani pAtheyam, pizitabhakSaNasya pAtheyatve pizitamapi pAtheyamukta, ko'znIyAtpizitaM sudhaurityupasaMhAraH / anaanii : mAMsalubdhairamaryAdairnAstikaiH stokadarzibhiH / kuzAstra kAravaiyAtyAhUditaM mAMsabhakSaNam // 1 // nAnyastato gatahaNo narakArciSmadindhanam / khamAMsaM paramAMsena yaH poSayitumicchati // 2 // khAGgaM puSNagUthena varaM hi gRhazUkaraH / / prANighAtodbhavaimAMsaina punarnighRNo naraH // 3 // niHzeSajantumAMsAni bhakSyANIti ya acire / nRmAMsaM varjitaM zaGkha svavadhAzakyaiva taiH // 4 // vizeSa yo na manyeta nRmAMsapazumAMsayoH / dhArmikasta tato nAnyaH pApIyAnapi nAparaH // 5 // zukrazoNitasambhUtaM viSThArasavivahitam / lohitaM styAnatAmAptaM ko'zrIyAda kamiH palam ? // 6 // (1) AmAsu ca pakAstu ca vipacyamAnAsu mAMsapezISa / matatameva upapAto bhaNitastu nigohajIvAnAm // 1 // (2) kha ca jaNa yo vrddhyitu-| Page #86 -------------------------------------------------------------------------- ________________ 476 yogazAstre aho hijAtayo dharma zaucamUlaM vadanti ca ! saptadhAtu kadehotthaM mAMsamaznanti cAdhamAH // 7 // yeSAM tu tulye mAMsAnne saNAbhyavahAriNAm / viSAmRte same teSAM mRtyujIvitadAyinI // 8 // bhakSaNIyaM satAM mAMsa prANyaGgatvena hetunaa| aodanAdivadityevaM ye cAnumimate jaDAH // 8 // gosambhavatvAtte mUtraM payovanna pibanti kim ? / prANyaGgatAnimittA ca nodanAdiSu bhakSyatA // 10 // zaGkhAdi zuci nAsthyAdi prANyaGgatve same yathA / odanAdi tathA bhakSyamabhakSyaM pizitAdikam // 11 // yastu prANyaGgamAnatvAt prAha mAMsaudane same / strItvamAnAnmArapatnayoH sa kiM sAmyaM na kalpayet ? // 12 // paJcendriyasyaikasyApi vadhe tanmAMsabhakSaNAt / yathA hi narakaprAptina tathA dhAnyabhojanAt // 13 // na hi dhAnyaM bhavenmAMsaM rasaraktavikArajam / amAMsabhojinastasmAnna pApA dhAnyabhojinaH // 14 // dhAnyapAka prANivadhaH parameko'vaziSyate / rahiNAM dezayaminAM sa tu nAtyantabAdhakaH // 15 // mAMsakhAdakagatiM vimRzantaH sasyabhojanaratA iha santaH / prApnuvanti surasampadamuccaijanazAsanajuSo grahiNo'pi // 16 // 33 // Page #87 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 477 * kramaprAptaM navanItabhakSaNadoSamAhaantarmuhUrtAtparataH susUkSmA janturAzayaH / yatra mUrchanti tannAdyaM navanItaM vivekibhiH // 34 // antarmadhyaM muhUrtasya antarmuhatte, tasmAt parata UrdU, atizayena sUkSmAH susUkSmAH, janturAzayo jantusamUhAH yasminnavanIta, mUrcchanti utpadyante, tannavanItaM, nAdyaM na bhakSaNIyaM, vivekibhiH // 34 // enamevArtha bhAvayatiekasyApi hi jIvasya hiMsane kimaghaM bhavet ? / jantujAtamayaM tat ko navanItaM niSavate ? // 35 // ekasyApi hi jantorvadhe kiM nirdeSTumazakyamadhaM pApaM bhavet tattasmAjjantujAtaM prakRtamasmiMstajjantujAtamayaM navanItaM ko niSevate kaH saviveko'nAti ? // 35 // kramaprAptAnyadhudoSAnAha-- anekajantusaGghAtanighAtanasamudbhavam / jugupsanIyaM lAlAvat kaH khAdayati mAkSikam ? // 36 // anekasya jantusaGghAtasya yannighAtanaM vinAzastasmAt samudbhavo yasya tttthaa| nighAtanamiti hantyarthAzceti hantezcurAdipAThAt Nijantasya ruupm| ayaM paralokavirodhI doSaH, jugupsanIyaM kutsanIyaM, lAlAvallAlAmiva, ayamihalokavirodhI doSaH, kaH Page #88 -------------------------------------------------------------------------- ________________ 478 yogazAstra sacetanaH, svAdayati bhakSayati, makSikAbhiH kRtaM mAkSika madhu / etacca bhrAmarAdInAmupalakSaNam // 36 // idAnIM madhubhakSakANAM pApIyastAM darzayati-- bhakSayanmAkSikaM kSuTrajantulanakSayodbhavam / stokajantunihantRbhyaH zaunikebhyo'tiricyate // 30 // kSudrajanturanasthi: syAdathavA kSudra eva yaH / zataM vA pramRtiryeSAM kecidA nakulAdapi // 1 // teSAM kSudrajantUnAM lakSANi, lakSagrahaNaM bahutvopalakSaNam / teSAM kSayo vinAzastasmAdudbhavo yasya tattathA, tadbhakSayan stokapakhAdijantunihantRbhyaH zaunikebhyaH khaTikebhyo'tiricyateM adhikI bhavati ; bhakSako'pi ghAtaka ityu kaprAyam // 30 // laukikAnAmapyacchiSTabhojanatyAjinAmucchiSTatvAnmadhu pariharttavyamevetyAha...- . ekaikakumumakroDATasamApIya makSikAH / yahamanti madhUcchiSTaM tadananti na dhArmikAH // 38 // ekaikasya kusamasya ya: kroDa utmaGgastasmAdrasaM makarandamApIya pItvA, makSikAH yahamanti uhiranti, taducchiSTaM madhu ; dharma caranti dhArmikAste nAnanti / anucchiSTabhojanaM hi dharmo laukikAnAm // 38 // nanu 'tridoSazamanaM madhu' nAtaHparamauSadhamastauti rogopa zAntaye madhubhakSaNa ko doSa ityAha Page #89 -------------------------------------------------------------------------- ________________ 478 ratIyaH prakAzaH / apyauSadhakRte jagdhaM madhu zvabhranibandhanam / bhakSitaH prANanAzAya kAlakUTakaNo'pi hi // 36 // AstAM rasAsvAdalAmpaTyena yAvadoSadhakRte'pi auSadhanimittamapi madhu jagdhaM yadyapi rogApahAraka, tathApi vabhrasya narakasya nibandhanam ; hi yasmAt pramAdAjjIvitArthitayA vA kAlakUTasya viSasya kaNo'pi lavo'pi bhakSitaH san prANanAzAya bhavati // 38 // nanu khajUradrAkSAdirasavanmadhu madhuramiti sarvendriyApyAyakatvAt kathaM parihArtha syAdityAha madhuno'pi hi mAdhuryamabodhairahahocyate / AsAdyante yadAvAdAcciraM narakavedanAH // 40 // satyamasti madhuno mAdhurya vyavahArataH, paramArthatasta narakavedanAhetutvAdatyanta kttuktvmev| abodhairiti paramArthaparizIlanAvikalaiH, narakavedanAhetorapi madhuno mAdhuryavarNanamabIdhAnAmityahahetyanena viSAdo dyotyte| yasya madhuna AsvAdAvarakavedanAzciramAsAdyante prApyante // 40 // pavitratvAt madhu devanAnopayogIti ye manyante tAnupahasati makSikAmukhaniSThAtaM jantughAtodbhavaM madhu / aho pavitraM manvAnA devanAne prayuJjate // 41 // makSikANAM mukhAni tairniyataM vAntaM jantughAtAprANighAtAdudbhavI yasya tattAdRzamapavitraM madhu, pavitraM zuci, manvAnA abhi Page #90 -------------------------------------------------------------------------- ________________ 48. yogazAstre manyamAnAH, devAnAM zaGkarAdInAM, snAne snAnanimittaM, prayuJjate vyApArayanti, aho ityupahAse / yathA karabhANAM vivAhe tu rAmabhAstatra gAyanAH / parasparaM prazaMsanti aho rUpamahI dhvaniH // 1 // 41 // kramaprAptAn paJcodumbaradoSAnAhaudumbaravaTaplakSakAkodumbarazAkhinAm / pippalasya ca nAznIyAtphalaM kRmikulAkulam // 42 // udumbaravaTaplakSakAkodumbarikApippalAnAM paJcodumbarasaMjJitAnAM phalaM nAznIyAt / anazane kAraNamAha-kRmikulAkulaM, ekasminnapi phale tAvantaH kamayaH sambhavanti ye parisaMkhyAtumapi na shkynte| yallaukikA api peThaHko'pi kvApi kuto'pi kasyacidaho cetasya kasmAjjanaH kenApi pravizatyudumbaraphalaprANikrameNa kSaNAt / yenAsminnapi pATite vighaTite vinAsite sphoTite niSyiSTe parigAlita vidalita niryAtyasau vA navA // 1 // iti // 42 // paJcodumbaraphalaviratAnAM stutimAhaaprApnuvannanyabhakSyamapi kSAmo bubhukSayA / na bhakSayati puNyAtmA paJcodumbarajaM phalam // 43 // yaH puNyAtmA pavitrAtmA puruSaH, sa paJcodumbarajaM phalaM na bhakSayati, Page #91 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 481 AstAM sulabhadhAnyaphalasamRddhe deza kAle vA, yAvaddezadoSAt kAladoSAhA aprApnuvanna vyandhabhakSyaM dhAnyaphalAdibhakSyaM ; api zabda uttaratrApi sambadhyate ; bubhukSayA kSAmo'pi kazo'pi ; abubhukSitasya svasthasya vratapAlanaM nAtiduSkaram ; yastu aprAptabhojyaH kSutkSAmazca vrataM pAlayati sa puNyAtmeti prazasyate // 43 // kramaprAptamanantakAyaniyamaM zlokatrayeNa darzayatiArdraH kandaH samagro'pi sarva: kizalayo'pi ca / snuhI lavaNavRkSatvak kumArI girikarNikA // 44 // zatAvarI virUDhAni guDUcI komalAmlikA / pallAko'mRtavallI ca vallaH zUkarasaMjitaH // 45 // anantakAyAH sUtroktA apare'pi kRpAparaiH / mithyAdRzAmavijJAtA varjanIyAH prayatnataH // 46 // Ardo'zaSkaH, zuSkasya tu nirjIvatvAdanantakAyatvaM na bhvti| kando bhUmimadhyago vRkSAvayavaH samagro'pi, sarve kandA ityarthaH / te ca sUraNArTakalazunavacakandaharidrAka--rapalAzakandagyaJjanaloDhakakaserukamuharamustAmUlakAlu kapiNDAlukahastikandamanuSyakandaprabhR-- tayaH ; kizalayaH patrAdarvAg bIjasyo'cchUnAvasthA sarvA na tu kAcideva, snuhI vacataruH ; lavaNanAmro vRkSasya tvak, tvargava natvanye avayavAH ; kumArI mAMsalapraNAlAkArapatrA, girikarNikA (1) ka ca -sthaanaa-| Page #92 -------------------------------------------------------------------------- ________________ yogazAstre vallIvizeSaH, zatAvarI vallIvizeSa eva virUDhAni aGkuritAni ddidaladhAnyAni, guDUcI vallIvizeSaH, komalA'likA komalA abaDAsthikA amlikA ciJciNikA ; pallAGkaH zAkabhedaH, amRtavallo vallovizeSa:, vallaH zUkarasaMjJitaH zUkaravalla ityarthaH ; zUkarasaMjJitagrahaNaM dhAnyavallaniSedhArtham / ete AryaprasiddhAH / mleccha prasiddhAstuM anye'pi sUtroktA: ; sUtraM jIvAbhigamaH / apare'pi kRpAparaiH suzrAvakairvarjanIyAH / te ca mithyAdRSTInAmavijJAtAH ; mithyAdRzo hi vanaspatInapi jIvatvena na manyante kutaH punaranantakAyAn // 44 // 45 // 46 // 482 atha kramaprAptamajJAtaphalaM varjayitumAha svayaM pareNa vA jJAtaM phalamadyAvizAradaH / niSiddhe viSaphale vA mA bhUdasya pravarttanam // 47 // ajJAtamiti saMbandhivizeSAnirdezAt svayamAtmanA, pareNa vA anyena, jJAtaM phalamadyAdbhakSayeddizArado dhImAn ; yattu svayaM pareNa vA na jJAtaM tadajJAtaphalaM varjayet ; ajJAtaphalabhakSaNe doSo'yam, niSiddhe phale viSaphale vA ajJAnAdasya vizAradasya mA bhUpravRttiH / 'ajJAnato hi pratiSiDe phale pravarttamAnasya vratabhaGgaH, viSaphale tu jIvitanAzaH // 47 // (1) kaca ajAnato / Page #93 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 483 atha kramaprAptaM rAtribhojanaM niSeddamAha annaM pretapizAcAdyaiH saJcaradbhiniraGkuzaiH / ucchiSTaM kriyate yatra tatra nAdyAdinAtyaye // 48 // pretA adhamA vyantarAH, pizAcA vyantarA eva ; AdyagrahaNAdrAkSasAdiparigrahaH, nizAcaratvAniraGkuzaiH sarvatra saJcaradbhiH sparzAdinocchiSTamabhojyaM kriyate yatra dinAtyaye rAtrI, tatra nAdyAnna bhuJjIta / yadAhu: 'mAliMti mahialaM jAmiNIsu rayaNoparA samaMteNa / te vidyAleti *phuDaM rayaNIe bhuMjamANaM tu // 48 // tathA ghorAndhakAraruddhAH patantI yatra jantavaH / : naiva bhojye nirIkSyante tatra bhuJjIta ko nizi ? // 46 // pracalAndhakAraniruddalocanaiH kamipipIlikAmakSikAdayaH patantI / tatailatakrAdau bhojye na dRzyante yatra, tatra tasyAM nizi sacetanaH ko bhuJjIta ? // 48 // (1) mAlayanni mahItalaM yAminISu rajanIcarAH samantAt / te'pi chalanti sphuTaM rajanyAM muJjAnaM tu // 1 // * te vi chalaMti i iti ratnazekharasUriktazrAvakapratikramaNasUlaTokAyAm / Page #94 -------------------------------------------------------------------------- ________________ 484 yogazAstra rAtribhojane dRSTAn doSAn zlokala yeNAha medhAM pipIlikA hanti yUkA kuryAjjalodaram / kurute makSikA vAntiM kuSTharogaM ca kolikaH // 50 // kaNTako dArukhaNDaM ca vitanoti galavyathAm / vyaJjanAntarNipatitastAlu vidhyati vRzcikaH // 51 // vilagnazca gale vAlaH svarabhaGgAya jAyate / ityAdayo dRSTadoSAH sarveSAM nizi bhojane // 52 // pipIlikA kITikA, annAdimadhye bhuktA satI, medhAM buddhivizeSaM, hanti ; pipIlikati jAtAvekavacanam / tathA yU kA jalodaramudararogavizeSaM kuryAt, tathaiva makSikA vAntiM vamanaM karoti, tathaiva koliko markaTakaH, kuSTharogaM karoti, kaNTako badaryAdisaMbandhI, dArukhaNDaM ca kASThazakalaM, tathaiva galavyathAM vitanoti, vyaJjanAni zAkAdIni teSAM madhye nipatito vRzcika stAlu vidhyati / nanu pipIlikAdayaH sUkSmatvAnna dRzyante, vRzcikastu sthUlatvAd dRzyata eva tatkathamayaM bhojye nivizeta / ucyate / vyaJjanamiha vArtAkuzAkarUpamabhipretaM tahantaM ca vRzcikAkArameva bhavatIti vRzcikasya tanmadhyapatitasyAlakSyatvAdbhojyatA sambhavatIti / vilagnazca gale vAla ityAdi spaSTam ; evamAdayo rAtribhojane dRSTA doSAH sarveSAM mithyAdRzAmapi / Page #95 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 485 yadAhuH 'mehaM pipIliyAo haNaMti vamaNaM ca macchiyA kuNai / jUyA jaloyarattaMga koliyo koDharogaM ca // 1 // bAlo sarasma bhaGgaM kaNTo laggai galammi dAruM ca / tAlummi viMdha alI vaMjaNamajhammi bhuMjato // 2 // api ca / nizAbhojane kriyamANe avazyaM pAkaH saMbhavI tatra ca SaDjIvanikAyavadho'vazyaMbhAvI, bhAjanadhAvanAdau ca jalagatajantuvinAzaH, jalojhanena bhUmigatakunthupipIlikAdijantughAtaca bhavati, tatprANirakSaNakAjhyA api nizAbhojanaM na karttavyam / . yadAhuH -- jIvANa kuMthamAINa ghAyaNaM bhAyaNadhoyaNAIsu / emAirayaNibhoyaNadose ko sAhiuM tara ? // 50 // 51 // 52 // nanu yatrAvasya na pAko na vA bhAjanadhAvanAdisaMbhavasta tmiI modakAdi khajUradrAkSAdi ca bhakSayataH ka iva doSa ityAha 11 / medhAM pipIlikA nanti vamanaM ca makSikA karoti / yUkA alodara tvaM kolikaH kaSTharogaM ca // 1 // bAlaH svarasya bhaGga kaNTako lagati gale dAru ca / tAlani vidhyati aliya'Jjanamadhye bhujyamAnaH // 2 // * piviiniyaao| + jaloyaraM tuu-| (2) jIvAnAM kunthvAdonAM ghAtanaM bhAjanadhAvanAdiSu / evamAdirajanIbhojanadoSAn kaH kathayituM zaknoti // 1 // Page #96 -------------------------------------------------------------------------- ________________ 486 yogazAstra nAprecya sUkSma jantUni nizyadyAtmAzukAnyapi / abhyudyatkevalajJAnairnAdRtaM yannizA'zanam // 53 // prAzukAnyapi acetanAnyapi upalakSaNatvAttadAnImapakkAnyapi modakaphalAdIni na nizyadyAt kutaH aprekSya sUkSmajantUni aprekSyAH precitumazakyAH, sUkSmAH kunthupanakAdayo jantavo yatra tAni vizeSaNadvAreNa hetuvacanaM, aprekSyasUkSmajantutvAdityarthaH ; yad yasmAdutpannrakevalajJAnaiH kevalajJAnabalenAdhigatasUkSmetarajantusaMpAtairnirjantukasyAhArasyAbhAvAnnAdRtaM nizAbhojanam / yaduktaM nizIthabhASye 'jaivi hu phAsugadavvaM kuMthUpaNagAvi tahavi duppasmA / pacakkhanAgiNovi hu rAIbhattaM pariharati // 1 // javi ha pivIlagAI dosaMti paIvamAiujjoe / tahavi khalu aNAinnaM mUlavayavirAhaNA jeNa // 2 // 53 // laukika saMvAdadarzanenApi rAtribhojanaM pratiSedhati dharmavinaiva bhuJjIta kadAcana dinAtyaye / bAhyA api nizAbhojyaM yadabhojyaM pracakSate // 54 // dharmavit zrutadharmavedI na kadAcinnizi bhuJjIta, bAhyA jina (1) yadyapi khalu prAzukadravyaM kunyupanakA api tathApi durdarzAH / pratyakSajJAnino'pi khalu rAtribhaktaM pariharanti // 1 // yadyapi khalu pipolikAdayo dRzyante pradIpAdyudyote / tathApi khalu manAcIrNaM mUlavratavirAdhanA yena // 2 // Page #97 -------------------------------------------------------------------------- ________________ tRtIya: : prakAzaH / 487 zAsanabahirbhUtA laukikAste'pi yat yasmAt nizi bhojyamabhojyaM pracakSate // 54 // yena zAstreNa bAhyA nizAbhojyamabhojyaM pracakSate tacchAstropadarzanArthaM tadyatheti tacchAstrameva paThati tad yathA trayautejomayo bhAnuriti vedavido viduH / tatkaraiH pUtamakhilaM zubhaM karma samAcaret // 55 // art RgyajuH sAmalakSaNA tasyAstejaH prakRtaM prastutamasmin trayItejomayo bhAnurAditya:, trayotanuriti hyAdityasya nAma | iti vedavido jAnanti / tata iti zeSaH / tatkarairbhAnukaraiH pUtaM pavitrIkRtamakhilaM samastaM zubhaM karma samAcaret ; tadabhAve zubhaM karma na kuryyAt // 55 // etadevAha naivAhutirna ca snAnaM na zrAddhaM devatArcanam / dAnaM vA vihitaM rAvau bhojanaM tu vizeSataH // 56 // Ahutiragnau samidAdyAdhAnaM, snAnamaGgaprakSAlanaM, zrAddhaM piTakarma, devatArcanaM devapUjA, dAnaM vizrANanaM ; na vihitamiti sarvatra naJo yoga: ; bhojanaM tu vizeSato na vihitamiti / nanu naktabhojanaM zreyame zrUyate, na ca rAtribhojanaM vinA tadbhavati / ucyate / naktazabdArthAparijJAnAdevamucyate // 56 // Page #98 -------------------------------------------------------------------------- ________________ 488 yogazAstre tadevAhadivasasyASTame bhAge mandIbhUte divAkare / naktaM tu tadvijAnIyAnna naktaM nizi bhojanam // 57 // divasasya dinasyASTame bhAge pAzcAtye'I prahare yadbhojanaM tantraktamiti vijAnIyAt / dividhA hi zabdasya pravRttirmukhyA goNI ca ; tatra kvacinmukhyayA vyavahAraH, kvacinmukhyArthabAdhAyAM satyAM goNyA ; naktazabdasya rAtribhojanalakSaNamukhyArthabAdhA, rAtri bhojanasya tatra tatra pratiSiddhatvAditi gauNArtha eva naktazabda ityaso divasazeSabhojane varttate / tatra nimittamuktaM mandIbhUte divAkare, mukhyArthapratiSedhAcca na nizi bhojanaM naktam // 57 // rAtribhojanapratiSedhameva parakIyeNa zlokahayenAha -- devaistu bhuktaM pUrvAhne madhyAhne RSibhistathA / aparAhne ca piTabhiH sAyA) daityadAnavaiH // 58 // sandhyAyAM yakSarakSobhiH sadA bhuktaM kulodaha ! / sarvavelAM vyatikramya rAtrau bhuktamabhojanam // 56 // pUrvamaGgaH pUrvAhnaH tasmin deve taM, madhyamaGgo madhyAhastasminvRSibhirbhutaM, aparamahno aparAhnastasmin pibhibhuktam ; sAyamaGgaH sAyAhno vikAlastasmin daityaiditijairdAnavairdanujairbhuktam ; sandhyA rajanIdinayoH pravezaniSkAzau tasyAM yatairguhyakai rakSobhI rAkSasaibhukam / kunohaheti yudhiSThirasyAmantra Nam / sarveSAM devAdInAM velA avasarastAM vyatikramya rAtrau bhuktamabhojanam // 58 // 50 // Page #99 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 48 // Ayurvede'pyuktam // evaM purANana rAtribhojanapratiSedhasva saMvAdamabhidhAyAyurvedena saMvAdamAha, Ayurvede'pyuktamityanena / AyurvedastuhRnnAbhipadmasaGkocazcaNDarocirapAyataH / ato naktaM na bhoktavyaM sUkSmajIvAdanAdapi // 6 // iha zarIre he padme ; hRtpadmaM ca yadadhomukhaM, nAbhipadmaM ca yadUrddhamukhaM, yorapi ca padmayoH rAtrau saGkoca: ; kutazcaNDarociSaH sUryasyApAyAdastabhayAt / ato hRtpadmanAbhipadmasaGkocA tonaktaM rAtrau na bhoktavyam ; sUkSmajIvAdanAdapIti dvitIyaM nizibhojanapratiSedhakAraNam / sUkSmA ye jIvAsteSAmadanaM bhakSaNaM, tasmAdapi rAtrau na bhoktavyam // 60 // . parapakSasaMvAdamabhidhAya svapakSaM samarthayatesaMsajajjIvasaGghAtaM bhuJjAnA nizi bhojanam / rAkSasabhyo viziSyante mUDhAtmAnaH kathaM nu te ? // 61 // saMbadhyamAnajIvasamUha, bhojanaM bhojyaM, bhuJjAnA nizi rAtrI, rAkSasebhya: kravyAdebhyaH kathaM nu kathaM nAma, viziSyante bhidyante, rAkSasA eva te ityarthaH / mUDhAtmAno jaDA: ; api ca, labdhe mAnuSatve jinadharmapariSkRte viratireva kartumucitA, viratihInastu zRGgApucchahInaH pazureva // 61 // Page #100 -------------------------------------------------------------------------- ________________ 480 yogazAstre etadevAha - vAsare ca rajanyAM ca yaH khAdanneva tiSThati / zRGgapucchaparibhraSTaH spaSTaM sa pazudeva hi // 62 // spaSTam // 62 // rAtribhojananivRttebhyo'pi savizeSapuNyavato darzayatiahno mukhe'vasAne ca yo dve dve ghaTike tyajan / nizAbhojanadoSajJo'zvAtyasau puNyabhAjanam // 63 // aho mukhe Arambhe, avasAne pazcime bhAge, dve dve ghaTike, muharttaM muharttaM rAtreH, pratyAsannaM tyajan pariharan, yo'znAti sa puNyabhAjanam, nizAbhojanadoSajJa iti / nizAbhojane sampAtimajantusampAtalakSaNA ye doSAstAn jAnan rAtripratyAsannamapi muha muhUrtaM sadoSatvena jAnAti ; ata evAgame sarvajaghanyaM pratyAkhyAnaM muhattepramANanamaskArasahitamucyate | pAzcAtyamuharttAdapyarvAk zrAvako bhojanaM karoti, tadanantaraM rAtribhojanaM pratyAkhyAti // 63 // nanu yo diveva bhuGkte tasya rAtribhojanapratyAkhyAne phalaM nAsti, phalavizeSo vA kazciducyatAmityAha akRtvA niyamaM doSAbhojanAddinabhojyapi / phalaM bhajenna nirvyAjaM na vRddhirbhASitaM vinA // 64 // niyamaM nivRttiM, rAtribhojanAdakatvA dine bhoktuM zIlamasyAsau dinabhojI so'pi nizAbhojanavirateH phalaM nirvyAjaM nimodma, n Page #101 -------------------------------------------------------------------------- ________________ TatIyaH prkaashH| 481 bhajet na labheta / kuta ityAha-na vRddhirbhASitaM vinA, vRddhiH kalAntaraM, bhASitaM jalpitaM vinA na syAt / laukikametad, yathA bhASitameva kalAntaraM bhavediti // 64 // pUrvoktasya viparyayamAhaye vAsaraM parityajya rajanyAmeva bhuJjate / te parityajya mANikyaM kAcamAdadate jaDAH // 65 // divasa parityajya taccholatayA rAnAveva ye bhuJjate ; dRSTAntaH khaSTaH // 65 * nanu niyamaH sarvatra phalavAn, tato yasya 'rAnAveva mayA bhoktavyaM na divase' iti niyamastasya kA gatirityAha vAsare sati ye zreyaskAmyayA nizi bhuJjate / te vapanlyUSarakSetra zAlIn satyapi palvale // 66 // theyotI vAsarabhojane satyapi kumAstrasaMskArAnmohAddA zreyaskAmyayA ye rAnAveva bhuJjate te zAlivapanayogye palvale satyapi Upare kSetre zAlIn vapanti / yathA yUpare kSetre zAlivapanaM nirarthaka, tathA rAtrAveva mayA bhoktavyamiti niSphalo niyamaH / adharmanivRttirUpo hi niyamaH phalavAnayaM tu dharmanivRttirUpa tyaphalo viparItaphalo vA // 66 // rAtribhojanasya phalamAhaulUkakAkamArjAragRdhrazambarazUkarAH / ahivRzcikagodhAzca jAyante rAtribhojanAt // 6 // Page #102 -------------------------------------------------------------------------- ________________ 482 yogazAstre rAtribhojanAdulUkAdiSu janma bhvti| ulU kAdaya upalakSaNaM ; tenAnyeSvapyadhamatiyakSu rAtribhojino jAyante // 67 // vanamAlodAharaNana rAtribhojanadoSasya mahattAM darzayatizrUyate hyanyazapathAnanAdRtyaiva lakSmaNaH / nizAbhojanazapathaM kArito vanamAlayA // 68 // zrUyate rAmAyaNa dazarathanandano lakSmaNa: piTanidezAt saha rAmeNa sItayA ca dakSiNApathe prasthito'ntarA kUrvaranagare mahIdhararAjatanayAM vanamAlAmupayema ; tatazca rAmeNa saha parato dezAntaraM yiyAsan khabhAyAM vanamAlAM pratimocayati sma ; sA tu tahirahakAtarA punarAgamanamasambhAvayantI lakSmaNaM zapathAnakArayat / yathA priye ! rAmaM manISite deza paristhApya yadyahaM bhavatI svadarzanena na prINayAmi, tadA prANAtipAtAdipAtakinAM gatiM yAmIti ; sA tu tai: zapathairatuSyantI yadi rAtribhojanakAriNAM zapathaM karoSi, tadA tvAM pratimuJcAmi, nAnyatheti tamuvAca ; sa tathetyabhyupagatya dezAntaraM prasthitavAn / evamanyazapathAnanAdRtya lakSmaNo vanamAlayA rAtribhojanazapathaM kaaritH| vizeSacaritaM tu granthagauravabhayAnneha likhyate // 68 // __ zAstraM nidarzanaM ca vinA sakalajanAnubhavasiddhaM rAtribhojanavirata: phalamAha karoti viratiM dhanyo yaH sadA nizi bhojanAt / ' so'I puruSAyuSasya syAdavazyamupoSitaH // 66 // Page #103 -------------------------------------------------------------------------- ________________ 483 TatIyaH prakAza: / yaH kazciddharmadhano hi rAtribhojanasya viratiM karoti, so'I puruSAyuSasyopoSita: syAt / upavAsasya caikasyApi nirjarAkAraNatvAnmahAphalatvaM paJcAzavarSasammitAnAM tUpavAsAnAM kiyatphalaM sambhAvyate ; idaM ca zatavarSAyuSaH puruSAnadhikRtyoktam / pUrvakoTI. jovinamtu prati tadaImupavAsAnAM nyAyasiddhameva // 68 // tadevaM rAtribhojanasya bhUyAMso doSAstatparivarjane tu ye guNAstAn vaktumasmAkamazaktirevetyAha rajanIbhojanatyAge ye guNAH parito'pi tAn / na sarvajJAdRte kazcidaparo vaktumIzvaraH // 70 // spaSTam // 70 // . atha kramaprAptamAmagorasasaMpRktahidalAdibhojanapratiSedhamAhaAmagorasasaMpRkta didalAdiSu jantavaH / dRSTAH kevalibhiH sUkSmAstasmAttAni vivarjayet // 71 // iha hIyaM sthitiH kecidbhAvAH hetugamyAH, kecittvAgamagamyAstatra ye yathA hetvAdigamyAste tathaiva pravacanadharaiH pratipAdanIyAH / AgamagamyeSu hetUn, hetugamyeSu tvAgamamAtra pratipAdayannAjJA. virAdhaka: syAt / yadAha jo heuvAyapakvammi heuI Agamai ya AgamitrI / (1) yo hevavAdapanne hetuka Agame cAgamikaH / Page #104 -------------------------------------------------------------------------- ________________ yogazAstre 'so sasamayapannavatra siddhaMtavirAhao anno // 1 // ityAma gorasasaMpRktaddidalAdau na hetugamyo jIvasadbhAva:, kintvA - gamagamya eva / tathAhi / AmagorasasaMpRkke dvidale AdizabdA spuSpitaudane, ahardditayAtIte dani, kuthitAnne ca, ye jantavaste kevalajJAnibhirdRSTA iti jantumizrAmagorasa mizradvidalAdibhojanaM varjayet / tadbhojanAddhi prANAtipAtalakSaNo doSaH / na ca kevalinAM nirdoSatvenAptAnAM vacanAni vipariyanti // 71 // 484 api ca / na madyAdIni kuthitAnnaparyavasAnAnyevAbhojyAni, kintvanyAnyapi jIva saMzaktibahulAnyAgamAdupalabhya vajenIyAnI tyAha jantumizraM phalaM puSpaM patraM cAnyadapi tyajet / sandhAnamapi saMsaktaM jinadharmaparAyaNaH // 72 // jantubhirmizraM phalaM madhUka bilvAdeH, puSpamaraNizigrumadhUkAdeH, patraM prAvRSi taNDulIyakAde:, anyadapi mUlAdi tyajet / sandhAnamAmraphalAdonAM yadi saMsaktaM bhavet, tadA jinadharmaparAyaNaH kRpAlutvAttyajediti saMbandhaH / idaM ca bhojanato bhogopabhogayovratamuktam ; bhogopabhogakAraNaM dhanopArjanamapi bhogopabhoga ucyte| upacArAt / tatparimANamapi bhogopabhogavratam / yathA zrAvakasya kharakarmaparihAreNa karmAntareNa jiivikaa| etaca (1) sa svasamaya prajJApakaH sidvAntavirAdha ko'nyaH // 1 // Page #105 -------------------------------------------------------------------------- ________________ hatIyaH prkaash:| 485 sajhepArthamaticAraprakaraNa eva vkssyte| avasitaM bhogopabhogavratam // 72 // athAnarthadaNDa sya tRtIyaguNavatasyAvasaraH taccaturDeti zlokahayenAha AttaM raudramapadhyAnaM pApakarmopadezitA / hiMsopakAridAnaM ca pramAdAcaraNaM tathA // 73 // zarIrAdyarthadaNDasya pratipakSatayA sthitaH / yo'narthadaNDastattyAgastRtIyaM tu guNavratam // 74 // apakkaSTaM dhyAnamapadhyAnaM, tadanarthadaNDasya prathamo bhedH| tacca dedhA-AttaM raudraM ca ; tatra RtaM duHkhaM tatra bhavamAttaM ; yadi vA ati: pIDA yAtanaM ca, tatra bhavamArttam / taccatur3AamanojJAnAM zabdAdInAM saMprayoge taddiprayogacintanamasaMprayogaprArthanA ca prathamam / zUlAdirogasambhave ca tahiyogapraNidhAnaM tadasaMprayogacintA ca dvitiiym| iSTAnAM ca zabdAdInAM viSayANAM sAtavedanAyAzcAviyogAdhyavasAnaM, saMprayogAbhilASazca tRtIyam / devendra cakravartyAdivibhavaprArthanArUpaM nidAnaM caturtham / yadAhu: 'amaNuNANaM sahAivisayavasthUNa dosamailasma / dhaNiyaM viproaciMtaNamasaMpogANusaraNaM ca // 1 // (1) amanojJAnAM zabdAdiviSayavastUnAM deSamalinasya / atyartha viyogacintanamasaMprayogAnusaraNaM ca // 1 // Page #106 -------------------------------------------------------------------------- ________________ 486 yogazAstre 'taha sUlasIsarogAiveyaNAe vizrotrapaNihANaM / tadasaMpatragaciMtA tappaDiyArAula maNassa // 2 // dvANaM visayAINa veyaNAe a rAgarattasma / avizrogajmavasANaM taha saMjogAbhilAso a // 3 // deviMdacakkavaTTittaNAiguNa riddhipatthaNAmaiyaM / ahamaM niyANaciMtaNamassANANugayamancaMtaM // 4 // " eyaM cauvvihaM rAgadosamohaMkiyasma jIvasma / aTTajmANaM saMsAravaddhaNaM tiriyagaimUlaM // 5 // rodayatyaparAniti rudro duHkhahetustena kRtaM tasya vA karma raudram / taccaturddhA - hiMsAnubandhi mRSAnubandhi steyAnubandhi dhanasaMrakSaNAnubandhi ca / yadAhu: "sattavahavehabaMdhaNadahaNaMkaNamAraNAipaNihANaM / aikohaggahaghatthaM nigviNamaNasohamavivAgaM // 1 // ( 1 ) tathA pUlazirorogAdivedanAyAH viyogapraNidhAnam / tadasaMprayoga cintA tatpratIkArAkulamanasaH // 2 // (5) iSTAnAM viSayAdInAM vedanAyAzca rAgaraktasya / viyogAdhyavasAnaM tathA saMyogAbhilASazca // 3 // (3) devendra cakravarttitvAdiguNarddhi prArthanAmayam / adhamaM nidAna cintanamajJAnAnugatamatyantam // 4 // (4) etat caturvidhaM rAgadveSamohAGkitasya jIvasya / ArtadhyAnaM saMsAravarddhanaM tiryyaggatimUlam // 5 // (5) sattvavadhavedhabandhanadaha nAGkanamAraNAdipraNidhAnam | atikrodhagrahagrastaM nirghuNamanaso'ghamavipAkam // 1 // Page #107 -------------------------------------------------------------------------- ________________ tRtIyaH prkaash:| 487 'pisugNAmabbhAsanbhUyabhUyaghAyAivayaNapaNihANaM / mAyAviNo aisaMdhaNaparasma pacchavapAvasma // 2 // taha tibbakohalohAulasma bhUtrovaghAyaNamaNajja / paradabvaharaNacittaM paralogAvAyaniravekvaM // 3 // sahAivisayasAhaNadhaNasaMrakSaNaparAyaNamaNiTuM / savvAbhisaMkaNaparovaghAyakalusAulaM cittaM // 4 // eyaM caubvihaM rAgadosamohaMkiyasma jIvasma / rohamANaM saMsAravaDaNaM nirayagaimUlaM // 5 // evamAtaraudradhyAnAtmakamapadhyAnamanarthadaNDasya prathamo bhedaH / pApakarmopadezitA vakSyamANA dvitIyaH / hiMsopakAriNAM zastrAdInAM dAnamiti tRtIyaH / pramAdAnAM gautanRttAdInAmAcaraNaM caturthaH / zarIrAdinimittaM yaH prANinAM daNDaH so'rthAya prayojanAya daNDo'rthadaNDastasya zarIrAdyarthadaNDasya yaH pratipakSarUpo'narthadaNDo niSpayojano daNDa iti yAvat ; tasya tyAgo'narthadaNDaviratistRtIyaM guNavatam / (1) pizunAsabhyAsatadbhabhUtadhAtAdivacanapraNidhAnam / mAyAvino'tisandhAnaparasya pracchanna pApasya // 2 // tathA tIvrakrodhalobhAkulasya bhUtopaghAtanamanAryam / paradravyaharaNacittaM paralokApAyanirapekSam // 3 // (3) zabdAdiviSayasAdhanadhanasaMrakSaNaparAyaNamaniSTam / sarvAbhizaGkanaparopaghAtakaluSAkula cittam // 4 // (4) evaM caturvidha rAgaheSamohAGkitasya jIvasya / raudradhyAnaM saMsAravarddhanaM narakagatimUlam // 5 // Page #108 -------------------------------------------------------------------------- ________________ 488 yogazAstre yadAha 'jaM iMdiyasayaNAI paDucca pAvaM karejja so hoi| atthe daMDo etto amo u agasthadaMDo u // 1 // 73 // 74 // . apadhyAnasya svarUpaM parimANaM cAha vairighAto narendratvaM purghaataagnidiipne| khacaratvAdyapadhyAnaM muhUrtAtparatastyajet // 75 // vairighAtapuraghAtAgnidIpanAdiviSayaM raudradhyAnamapadhyAnaM, narendra tvaM khacaratvamAdizabdAdapsarIvidyAdharIparibhogAdi, teSvArtadhyAnarUpamapadhyAnaM, tasya tatparimANarUpaM vrataM muhUrtAtyaratastyajediti // 25 // atha pApopadezasvarUpaM tahiratiM cAha-- vRSabhAn damaya kSetra kRSa SaNDhaya vAjinaH / dAkSiNyAviSaye pApopadezo'yaM na kalpate // 76 // vRSabhAn vatsatarAn prasaGgAdinA damaya dAntAn kuru ; pratyAsI. dati khalu varSAkAlaH, tathA kSetra bojAvApabhuvaM kRSa ; dRSTaH khalu megho, yAsyati vApakAlo, bhRtA vA kedArA gAhyantAM, sAIdinatrayamadhye upyantAM ca brohayaH ; tathA nedIyo'zva: prayojanaM rAjJAmiti SaNDhaya varditakAn kuru, vAjino'zvAn, upalakSaNaM ceta danyeSAM grISme davAgnidAnAdInAm ; ayaM pAparUpa upadezaH, zrAvakANAM na kalpate na yujyte| sarvatra pApopadezaniyamaM kartumazakta (1) yadindriyasvajanAdIn pratItya pApaM kuryAt sa bhavati / barthe daNDaH itaH anyastu anarthadaNDastu 1 // . Page #109 -------------------------------------------------------------------------- ________________ TatIyaH prkaash:| 468 myo'pavAdo'yamucate / dAkSiNyAviSaya iti / bandhuputrAdiviSayadAkSiNyavata: paapopdesho'shkyprihaarH| dAkSiNyAbhAve tu yathA tathA maukharyeNa pApopadezo na kalpate // 76 // atha hiMsopakArINi tahAnaparihAraM cAha - yantralAGgalazastrAgnimuzaloTUkhalAdikam / dAkSiNyAviSaye hiMsraM nArpayetkaruNAparaH // 77 // yantraM zakaTAdi, lAGgalaM halaM, zastraM khagAdi, agnirvahniH, muzalamayo'yaM, udUkhalamulUkhalaM, AdizabdAdhanurbhastrAdiparigrahaH / hiMstraM vastu, karuNAparaH zrAvako nArpayet ; dAkSiNyAviSaya iti pUrvavat // 77 // atha pramAdAcaraNamanarthadaNDasya caturthabhedaM tatparihAra ___ ca shloktryennaahkutuuhlaadgiitnRttnaattkaadiniriikssnnm| kAmazAstraprasaktizca dyUtamadyAdisevanam // 78 // jalakrIDA''ndolanAdivinodo jantuyodhanam / ripoH sutAdinA vairaM bhaktastrodezarATakathAH // 76 // rogamArgazramau muktA svApazca sakalAM nizAm / evamAdi pariharetyamAdAcaraNaM sudhIH // 80 // kutUhalAkautukADetotasya nRttasya bhATakasya zrAdizabdAtprakaraNAdenirIkSaNa, tena tenendriyeNa yathocitaM viSayIkaraNam / Page #110 -------------------------------------------------------------------------- ________________ yogazAstre kutUhalagrahaNAjinayAtrAdI, prAsaGgikanirIkSaNa ca na pramAdA. caraNam / tathA kAmazAstre vAtsyAyanAdikkate, prasaktiH punaH punaH parizIlanam ; tathA dyUtamakSakAdibhi: krIDanam ; madyaM surA ; AdizabdAnmagayAdi ; teSAM sevanaM parizIlanaM ; tathA jalakrIDA taDAgajalayanvAdiSu majjanonmajjanazRGgikAcchoTanAdirUpA ; tathA AndolanaM vRkSazAkhAdau dolAkhelanaM ; AdizabdAtpuSyAvacayAdi ; tathA jantUnAM kukkuTAdInAM yodhanaM paraspareNAbhyAhananam ; tathA ripoH zatroH sambandhinA putrapautrAdinA vairam ; ayamoM yena tAvatkathaJcidAyAtaM vairaM tadyaH parihartuM na zaknoti tasyApi putrapautrAdinA yadairaM tatAmAdAcaraNam ; tathA bhaktakathA, yathA idaM cedaM ca mAMspAkamASamodakAdi sAdhu bhojyaM, sAdhvanena bhujyate, ahamapi vA idaM bhokSye ityAdirUpA ; tathA strIkathA, strINAM nepathyAGgahArahAvabhAvAdivarNanarUpA "karNATI suratopacAracaturA lATI vidagdhapriyA' 'ityAdirUpA vA ; tathA dezakathA, yathA dakSiNApatha: pracurAnapAna: strIsambhogapradhAnaH, pUrvadezo vicitravastraguDakhaNDazAlimadyAdipradhAna:, uttarApathe zUrAH puruSA javino vAjinI godhUmapradhAnAni dhAnyAni sulabhaM kuzmaM madhurANi drAkSAdADimakapitthAdIni ; pazcimadeze sukhasparzAni ca vastrANi sulabhA ikSavaH zItaM vArItyeva mAdi ; rATakathA rAjakathA, yathA zUro'smadIyo rAjA, sadhanazcauDaH, gajapatiauDaH, azvapatisturuSka ityAdi / evaM pratikUlA api bhatAdikathA vAcyA ; tathA rogo jvarAdiH, mArgazramo Page #111 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / mArgakhedaH, to mukkhA sakalAM nizAM svApo nidraa| rogamArgazramayostu na pramAdAcaraNam / evamAdipUrvoktakharUpaM pramAdAcaraNaM pariharet / sudhI: zramaNopAsakaH / pramAdAcaritaM ca 'majjaM visayakasAyA niddA vigahA ya paJcamI bhnniyaa| ee paJca pamAyA jIvaM pADenti saMsAre // 1 // iti paJcavidhasya pramAdasya prapaJcaH // 78 // 78 // 80 // dezavizeSe pramAdaparihAramAha* vilAsahAsaniSTrAtanidrAkalahaduSkathAH / jinendrabhavanasyAntarAhAraM ca caturvidham // 81 // jinendrabhavanasyAntarityAdita Arabhya saMbadhyate ; tena jinendrabhavanasya madhye vilAsaM kAmaveSTAM, hAsaM kahakahadhvAnaM hasanaM, niSTrAtaM niSThIvanaM, nidrAM svApaM, kalahaM rATauM, duSkathAM caurapAradArikAdikathAM, caturvidhaM cAhAram-aganapAnakhAdya svAdya kharUpaM prihret| pariharediti pUrvataH sambandhanIyam / tatrAzanaM zAlyAdi muhAdi sabAdi peyAdi modakAdi kSIrAdi sUraNAdi maNDa kAdi ca / yadAha (1) madyaM viSaya kaSAyA nidrA vikathA ca paJcamI bhaNitA / ete paca pramAdA jIvaM pAtayanti sNsaare||1|| Page #112 -------------------------------------------------------------------------- ________________ yogazAstre 'asaNaM poSaNasattugamuggajagArAi khajjagavihI ya / khIrAisUraNAI maMDagapabhiI avismeaM // 1 // pAnaM sauvIraM yavAdidhAvanaM surAdi sarvazcApkAyaH karkaTakajalAdikaM ca / yadAha *pANaM sovIrajavodagAi cittaM surAiyaM ceva / pAukkApo sabbo kakkaDagajalAiyaM ca tahA // 1 // khAdyaM bhRSTadhAnyaM gulprpttikaakhmeNrnaalikerdraakssaakrkttyaampnsaadi| yadAha bhattosaM daMtAI khajjUraM nAlierada kvAI / kakka DigaMbagaphaNasAi bahuvihaM khAimaM neyaM // 1 // svAdyaM dantakASThaM tAmbUlatulamikApiNDArjakamadhupippalI sunnddiimricjiirkhriitkaubibhautkyaamlkyaadi| (1) azanamodanasakamugajagAryAdi khAdya kavidhizca / kSIrAdi sUraNAdi maNDakaprabhRti ca vitneyama // 1 // (2) pAnaM mauvIrayavoda kAdi citraM surAdikaM caiy| apakAyaH sarvaH karkaTakajalAdikaMca tathA // 1 // (3) bhanauSaM danyAdi khajUraM nAlikeraTrAkSAdi / karkaTikAmbapanasAdi bahuvidhaM khAdima neyam // 1 // Page #113 -------------------------------------------------------------------------- ________________ TatIyaH prkaashH| 503 yadAha- . 'daMtavaNaM taMbolaM cittaM tulasIkuheDagAIyaM / mahupippalimuMThAI aNagahA sAimaM hoi // 1 // 81 // uktAni trINi guNavratAni / atha catvAri zikSAvratAnyucyante, tatrApi sAmAyikadezAvakAzikapauSadhopavAsAtithisaMvibhAgalakSaNeSu catuSu zikSAvrateSu prathamaM sAmAyikAkhyaM zikSAvratamAha tyatAtaraudradhyAnasya tyatasAvadyakarmaNaH / muhattaM samatA yA tAM viduH sAmAyikavratam // 2 // muhataM muhartakAlaM, yA samatA rAgaddeSahetuSu madhyasthatA, tAM sAmAyikavataM viduH; samasya rAgaddeSavinirmuktasya sataH, Ayo jJAnAdInAM lAbhaH prazamasukharUpaH, samAyaH ; samAya eva sAmAyikam ; vinayAditvAdikaN / samAyaH prayojanamasyeti vA sAmAyikam / tacca sAmAyikaM manovAkAyaceSTAparihAraM vinA na bhavatIti tyaktAtaraudradhyAnasyetyuktaM, tyaktasAvadyakarmaNa iti ca ; tyataM sAvadyaM vAcikaM kAyikaM ca karma yena tasya / sAmAyika sthazca zrAvakaH gRhastho'pi yatiriva bhavati / (1) dantapAvanaM tAmbUlaM citraM tulasokuheDa kAdikam / madhupippalisuNyAdi anekadhA svAdimaM bhavati // 1 // Page #114 -------------------------------------------------------------------------- ________________ 504 yogazAstre yadAha-- 'sAmAiyaM mi u kae samaNo iva sAvo havada jamhA / eeNa kAraNaNaM bahumo mAmAiyaM kujjA // 1 // ataeva tasya devanAna pUjAdo naadhikaarH| nanvagarhitaM karma kurvANasya devasnAnAdau ko doSaH ; sAmAyikaM hi sAvadyavyApAraniSedhAtmakaM, niravadyavyApAravidhAnAtmakaM ca ; tatvAdhyAyapaThanaparivartanAdivat devapUjAdau ko doSaH ? / naivam / yateriva devasnAtrapUjanAdau nAdhikAraH / bhAvastavArthaM ca dravyastavopAdAnam ; sAmAyike ca sati saMprApto bhAvastava iti kiM dravya stavakaraNana ? / yadAha-- davvasya bho ya bhAvastho ya davvasthatrI bahuguNotti buddhi siyA / aNiuNajaNavayaNamiNaM chajjIvahiyaM jiNA biMti // 1 // . iha zrAvakaH sAmAyikakartA vividho bhavati / RddhimAnaRddhikazca ; yo'sAva vRddhikaH sa caturdA sthAneSu sAmAyikaM karoti ; jinaTahe, sAdhusamIpa, pauSadhazAlAyAM, kharahe vA ; yatra vA vizrAmyati, nirvyApAro vA Aste tatra ca / tatra yadA sAdhusamope (1) sAmAyika eva kRte zramaNa dUba zrAvako bhavati yasmAt / etena kAraNena bahuzaH sAmAyika karyAta // 1 // (2) dravyastavazca bhAvastava dravyasta vo bahuguNa iti buddhiH syAt / anipuNajanavacanamidaM SaDjIvahitaM jinA bruvate // 1 // Page #115 -------------------------------------------------------------------------- ________________ tIyaH prakAzaH / 505 karoti tadAyaM vidhiH ; yadi kasmAccidapi bhayaM nAsti, kenaciddivAdo nAsti, RNaM vA na dhArayati ; mA bhUttatkRtAkarSaNApakarSaNanimittazcittasaMkleza: ; tadA svagrahe'pi sAmAyika kRtvA IyAM zodhayana, sAvadyAM bhASAM pariharan, kASTha leSTvAdinA yadi kArya tadA tatsvAminamanujJApya pratilikhya pramArya ca gRhNan, khelasiGghANakAdoMthAvivecayan vivecayaMzca sthaNDilaM pratyavekSya pramRjya ca ; evaM paJcasamitisamitastriguptiguptaH sAdhvAzrayaM gatvA sAdhUnamaskRtya sAmAyikaM karoti yathA-- karemi bhaMte sAmAiyaM sAvajjaM jogaM paJcakkhAmi jAva sAhU pajjuvAsAmi duvihaM tiviheNaM maNeNaM vAyAe kAeNaM na karemi na kAravami tasma bhaMte paDikamAmi niMdAmi garihAmi appANaM vosirAmi // . sAmAyika sUtrasthAyamartha:-karemi abhyupagacchAmi ; bhaMte iti gurorAmanvaNam, he bhadanta ! bhandate sukhavAn kalyANavAMzca bhavati ; bhaduG sukhakalyANayoH, asya auNAdikAntapratyayAntasya nipAtanAt rUpam / AmantraNaM ca pratyakSasya gurostadabhAve parokSasyApi badyA pratyakSauvAtasya bhavati ; yathA jinAnAmabhAve jinapratimAyA AropitajinavAyA: stutipUjAsambodhanAdikaM bhavati, gurozcAbhimukhIkaraNaM tadAyattaH sarvo dharma iti pradarzanArtham / yadAha - Page #116 -------------------------------------------------------------------------- ________________ 506 yogazAstre 'nANasma hoi bhAgI thirayaro daMsaNe caritte ya / dhannA AvakahAe gurukulavAsaM na maMcaMti // 1 // athavA bhavAntahetutvAdbhavAntaH, bhante ityArSatvAt madhyavyaJjanalope rUpaM bhante iti "ata eso puMsi mAgadhyAm" // 8 / 4 / 287 // ityekAro'ImAgadhavAdArSasya sAmAyikamuktanirvacamam / avA pApaM, sahAvadyena sAvadyaH, yujyate iti yogo vyApArastaM pratyAkhyAmi ; pratIti pratiSedhe AGA''bhimukhye, khyAMka prakathane, tatazca pratIpamabhimukhaM khyApakaM sAvadyayogasya karomautyarthaH / . athavA paJcakkhAmoti pratyAcakSe, cakSika vyaktAyAM vAcItyasya pratyApUrvasya rUpam ; pratiSedhasyAdareNAbhidhAnaM karomItyarthaH / jAva sAhU pajjuvAsAmi ; yAvacchabdaH parimANamaryAdA'vadhAraNavacanastatra parimANe yAvatsAdhuparyupAsanaM mama tAvatpratyAkhyAmIti; maryAdAyAM sAdhuparyupAsanAdarvAk, avadhAraNe yAvatsAdhuparyupAsanaM tAvadeva na tasmAtparata ityarthaH / duvihaM tiviheNaM ; he vidhe yasya sa hividhaH sAvadyo yogaH sa ca pratyAkhyeyatvena karma sampadyate ; atastaM dvividhaM yogaM karaNa kAraNalakSaNamanumatipratiSedhasya gRhasthaiH kartumazakyatvAt putrabhRtyAdikkatasya vyApArasya svayamakaraNa'pyanumodanAt vividha neti karaNa dRtIyA / maNeNaM vAyAe kAraNaM iti. vividhasyaiva sUtropAttaM vivaraNaM, manasA vAcA kAyena (3) jJAnasya bhavati bhAgI sthiratarako darzane caritre ca / dhanyA yAvatkathAyAM gurukulavAsaM na muJcanti // 1 // Page #117 -------------------------------------------------------------------------- ________________ TatIya: prakAzaH / 507 ceti, trividhena karaNana na karomi na kArayAmIti sUtrIpAttamevaM hividhamityasya vivrnnm| kiM puna: kAraNamuddezakramamatilaya vyatyAsena nirdezaH kRtaH / ucyate / yogasya karaNAdhInatopadarzanArtham / karaNAdhInatA hi yogAnAm, karaNabhAve bhAvAttadabhAve cAbhAvAdyogasya / tasmeti, tasya anAdhikkato yogaH saMbadhyate ; avayavAvayavibhAvalakSaNasambandha SaSThI ; yo'yaM yogastrikAlaviSayastasyAtItamavayavaM pratikrAmAmi nivarte pratIpaM kAmAmItyarthaH ; nindAmi jugupse garhAmi sa evArthaH, kevalamAtmasAkSiko nindA, gurusAkSiko gare / bhante iti punargurorAmantraNaM bhaktyatizayakhyApanArthaM na punaruktam ; athavA sAmAyikakriyApratyarpaNAya punarguroH sambodhanam / anena caitat jJApitaM bhavati, sarvakriyA'vasAne guroH pratyarpaNaM kAryamiti / uklaM ca bhASyakAraNa-- 'sAmAiyapaccappaNavayaNovAyaM bhyNtshotti| savakiriyAvasANa bhaNiyaM paccappaNamaNaNa // 1 // appANamiti ; AtmAnamatItakAlasAvadyayogakAriNam ; vosirAmIti, vyutsRjAmi ; vizabdo vividhArthI vizeSArtho vA ; ucchabdo bhRshaarthH| vividhaM vizeSeNa vA bhRzaM sRjAmi tyajAmautyarthaH / atra ca karemi bhaMte sAmAiyamiti vartamAnasya (1) sAmAyika pratyaNa vacanopAyo bhadanta zabda iti / sarva kriyA'vasAne bhaNitaM pratyarpaNa manena // 1 // Page #118 -------------------------------------------------------------------------- ________________ yogazAstra sAvadyayogasya prtyaakhyaanm| sAvajjaM jogaM paccakkhAmautyanAgatasya ; tasma bhaMte paDikkamAmItyatItasyeti traikAlikaM pratyAkhyAnamuktamiti trayANAM vAkyAnAM na paunaruktyam / uktaJca-- aiyaM niMdAmi paDupannaM saMvaremi aNAgayaM paJcakavAmIti / evaM kRtasAmAyika IryApathikAyAH pratikrAmati pazcAdAgamanamAlocya yathAjyeSThamAcAryAdIn vandata, punarapi guruM vanditvA pratyupekSya niviSTaH ; zRNoti, paThati, pRcchati vA / evaM caityabhavane'pi draSTavyam / yadA tu svasTahe, poSadhazAlAyAM vA sAmAyika gRhItvA tatraivAste tadAgamanaM nAsti ; yantu rAjAdimaharDikaH sagandhasindhuraskandhAdhirUDhazchatracAmarAdirAjAlaGkaraNAlasato hAstikAkhIya pAdAtirathakaTyAparikarito bherIbhAGkArabharitAmbaratalo bandivandakolAhalAkulokatanabhastalo'nekasAmantamaNDalezvarAhama hamikAsaMprekSyamANapAdakamala: paurajanaiH sazraddhamaGgulyo padI mAno manorathairupaspRzyamAnasteSAmevAnalibandhAn lAjAjalipAtAna ziraHpraNAmAnanumodamAna: aho dhanyo dharmo ya evavidharapyupasevya iti prAkRtajanairapi zlAghyamAno'kRtasAmAyika eva jinAlayaM sAdhuvasatiM vA gacchati, tatra gato rAjakakudAni chatracAmaropAnadamukuTakhagarUpANi pariharati ; jinArcanaM sAdhuvandanaM vA karoti, yadi tvasau katasAmAyika eva gacchet tadA gajAkhAdibhiradhikaraNaM syAt ; tacca na yujyate kartum / tathA katasAmAyikena pAdAbhyAmeva gantavyam, taccAnucitaM bhUpatInAmiti / Page #119 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / Agatasya ca yadyasau zrAvako bhavati tadA na ko'pyabhyutthAnAdi karoti / atha yathA bhadrakastadA pUjA kRtA bhavatviti pUrvamevAsanaM racyate | AcAryAzca pUrvamevotthitA asate mA utthAnAmutthAnakRtA doSA bhUvanniti, AgatazcAsau sAmAyikaM karotItyAdi pUrvavat // 82 // sAmAyikasthazca mahAnirjaro bhavatIti dRSTAntaddAreNAhasAmAyikavratasthasya gRhiNo'pi sthirAtmanaH / candrAvataMsakasyeva kSIyate karma saJcitam // 83 // gRhasthasyApi kRtasAmAyikasya karmanirjarA bhavatIti candrA vataMsaka udAharaNam / tacca sampradAyagamyam / sa cAyam - 508 asti sAketanagaraM zrIsaGketaniketanam / hasitendrapurazrIkaM sitArhacaityaketanaiH // 1 // tatra lokaTTagAnando dvitIya iva candramAH / candrAvataMso rAjA'sodavataMsa ivAvaneH // 2 // sa yathA dhArayAmAsa zastrANi trANahetave / tIkSNAni zikSAvazato vratAnyapi tathA sudhIH // 3 // mAghamAse vibhAvayAM so'nyadA vAsavezmani / AdIpajvalanaM sthAsyAmIti sAmAyike sthitaH // 4 // tacchayyApAlikA dhvAntaM svAmino mA sma bhUditi / yAte prAgyAminIyAme pradIpe tailamakSipat // 5 // Page #120 -------------------------------------------------------------------------- ________________ 510 yogazAstre gate yAme dvitIyasminnapi sA bhaktamAninI / jAgrato dIpake kSINataile tailaM nyadhAtpunaH // 6 // triyAmAyAstRtIyasminnapi yAme vyatIyuSi / mallikAyAM pradIpasya tailaM cikSepa sA punaH // 7 // vibhAtAyAM vibhAvaryAmavasAnamathAsadat / zramotpannavyathAklAnto rAjA sa iva dIpakaH // 8 // sAmAyikaM samadhigamya nihatya karma candrAvataMsanRpatistridivaM tato'gAt / sAmAyikavratajuSo gRhiNo'pi sadyaH kSIyeta karma nicitaM sugatirbhavecca // 8 // // iti candrAvataMsarAjarSikathAnakam // 83 // dvitIyaM zikSAvratamAha- digvate parimANaM yattasya saMkSepaNaM punaH / dine rAtrau ca dezAkAzikAta mucyate // 84 // digvate prathamaguNavrate yaddazasvapi dikSu gamanaparimANaM tasya divA rAtrau copalakSaNatvAgraharAdau ca yat saGkSepaNaM taddezAvakAzikavratam / deze digvatagTahotaparimANasya vibhAge avakAzo'vasthAnaM dezAvakAzaH so'trAstIti dezAvakAzikaM "ato'nekasvarAt" // 7 / 2 / 6 // itokaH / digvratasaMkSepakaraNamaNuvratAdisaMkSepakaraNasyApyupalakSa N draSTavyam / eSAmapi saMkSepasyAvazyaM Page #121 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 511 kartavyatvAt / prativrataM ca saMkSepakaraNasya vibhinna vratatve hAdaza vratAnIti saMkhyA virodha: syAt // 84 // atha TatIyaM zikSAvratamAha -- catuSpI caturthAdikuvyApAraniSedhanam / brahmacaryakriyAsnAnAdityAgaH poSadhavratam // 85 // catuSparvI aSTamI caturdazI-pUrNimA-amAvAsyAlakSaNA, caturNAM parvANAM smaahaarshctussyrvii| parvazabdo'kArAnto'pyasti ; tasyAM caturthAdikaM tapaH, kuvyApArasya sAvadyavyApArasya niSedhaH, brahmacaryakriyA brahmacaryasya karaNaM, snAnAdeH zarIrasatkArasya tyaagH| AdizabdAduhartanavarNakavilepanapuSyagandhaviziSTavastrAbharaNAdiparigrahaH / poSaM puMSTiM prakramAddhammasya dhatte poSadha: sa eva vrataM poSadhavratam / sarvataH poSadha ityarthaH / vividhaM hi poSadhavrataM dezataH sarvatazca / tatrAhArapoSadho dezato vivakSitavikRteravikatarAcAmAmlasya vA sakkadeva hireva vA bhojanamiti / sarvatastu caturvidhasthApyAhArasyAhorAtraM yAvatpratyAkhyAnam ; kuvyApAraniSedhapoSadhastu dezata ekatarasya kasyApi kuvyApArasyAkaraNaM, sarvatastu sarveSAmapi kRSisevAvANijyapAzupAlyagRhakarmAdInAmakaraNaM, brahmacaryapoSadho'pi dezato divaiva rAnAveva vA, sakkadeva hireva vA strIsevAM muktvA brahmacaryakaraNam ; sarvatastu ahorAtraM yAvat brahmacaryapAlanam / dezataH sAnAdeH zarIrasatkArasyaikatarasyAkaraNaM sarvatastu sarvasyApi tasyAkaraNam ; iha ca dezataH kuvyApAraniSedhapoSadhaM Page #122 -------------------------------------------------------------------------- ________________ 512 yogazAstre yadA karoti tadA sAmAyikaM karoti vA navA ; yadA tu sarvataH karoti tadA sAmAyikaM niyamAtkaroti, akaraNe tu tatphalena vaJcayate / sarvataH poSadhavrataM ca cetyagTahe vA, sAdhumUle vA, gRhe vA, poSadhazAlAyAM vA vyaktamaNisuvarNAdyalaGkAro vyapagatamAlAvilepanavarNakaH parihRtapraharaNa: pratipadyate / tatra ca kRte paThati ca pustakaM vAcayati dharmadhyAnaM dhyAyati, yathaitAn sAdhuguNAnahaM mandabhAgyo na samartho dhArayitumiti / iha ca yadyAhArazarIrasatkArabrahmacarya poSadhavat kuvyApArapoSadhavratamapyanyatrAnAbhogenetyAdyA tathA kAroccAraNapUrvakaM pratipadyate tadA sAmAyikamapi sArthakaM syAt / sthUlatvAtpoSadhapratyAkhyAnasya sUkSmatvAcca sAmAyikasyeti / poSadhavatA'pi sAvadyavyApArA na kAryA eva tataH sAmAyikamakurvaMstallAbhAdbhazyatIti / yadi punaH sAmAcArIvizeSAt sAmAyikamiva dvividhaM vividhenetyevaM poSadhaM pratipadyate tadA sAmAyi kArthasya poSadhenaiva gatatvAnna sAmAyikamatyantaM phalavat / yadi paraM poSadhasAmAyikalakSaNaM vratadayaM pratipannaM mayetyabhiprAyAt phalavaditi // 85 // idAnIM poSadhavratakartRn prazaMsati - gRhiNo'pi hi dhanyAste puNyaM ye poSadhavratam / duSpAlaM pAlayantyeva yathA sa culanaupitA // 86 // yatayastAvad dhanyA eva gRhiNo'pi gTahasthA api te dhanyAH dharmadhanaM Page #123 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 513 laJcAraH ye ni:sattvajanaduSpAlaM puNyaM pavitraM poSadhavrataM pAlayanti, yathA sa culanIpiteti dRSTAntaH ; sa ca sampradAyagamyaH / sa cAyam asti vArANasI nAmAnugaGga nagarI varA / vicitraracanAramyA tilakazrIrivAvaneH // 1 // sutrAmevAmarAvatyAmavisUtritavikramaH / jita zatrurabhUttatra dharitrodhavapuGgavaH // 2 // prAsaugRhapatistasyAM mhebhyshclniipitaa| . prApto manuSyadharmeva manuSyatvaM kuto'pi hi // 3 // jagadAnandinastasyAnurUpA ruupshaalinii| .zyAmA nAmAbhavadbhAryA zyAmeva tuhinabUtaH // 4 // aSTau nidhAne'STau vRddhAvaSTau ca vyavahAragAH / iti tasyAbhavan hemnazcaturvizatikATayaH // 5 // ekaikazo gosahasrardazabhiH pramitAni tu / tasyAsan gokulAnyaSTau kulavezmAni sampadAm // 6 // * tasyAM puryAmathAnyeArudyAne koSThakAbhidhe / bhagavAn samavastI viharaMzcaramo jina: // 7 // tato bhagavata: pAdavandanAya surAsurAH / sendrAH samAyayustatra jitazatruzca bhUpatiH // 8 // panayAM cacAla culanIpitA'pyucitabhUSaNaH / vandituM nanditamanA: zrIvIraM trijagatpatim // 8 // 65 Page #124 -------------------------------------------------------------------------- ________________ 14 yogazAstre bhagavantaM tato natvopavizya culniipitaa| zuzrAva parayA maktyA prAJjalirdharmadezanAm // 10 // athotthitAyAM sadasi praNamya caraNI prabhoH / iti vijJapayAmAsa vinItazcalanI pitA // 11 // khAminnasmAdRzAM bodhahetoviharase mahIm / jagahodhaM vinA nAnyo hyarthazcaGkramaNa ravaH // 12 // sarvo'pi yAcyate gatvA sa datte yadi vA nvaa| Agatya yAcito dharma datse hetuH kapA'tra te // 13 // jAnAmi yatidharma cet grahAmi svAmino'ntike / yogyatA paramiyatI mandabhAgyasya nAsti me // 14 // yAce zrAvakadharma tu svAmin ! dehi prasIda me| prAdatte'bdhAvapyudako bharaNaM nijameva hi // 15 // yathAsukhaM grahANeti svAminA'numatastataH / sa pratyAkhyatsthUla hiMsAM mRSAvAdaM ca caurikAm // 16 // pratyAkhyacca svabhAryAyAH zyAmAyA aparastriyam / aSTASTakovyabhyadhikaM svarNe nidhyAdiSu triSu // 17 // vrajebhyo'nyAnathASTabhyaH pratyAcakhyau vrajAnapi / halapaJcazatIto'nyAM kRSiyogyAM mahImapi // 18 // anaHzatebhyaH paJcabhyo digyAyibhyo'paraM tvanaH / saMvahadbhAzca paJcabhyaH pratyAcakhyau mahAmatiH // 18 // digyAtrikANi catvAri catvAri pravahanti ca / vAhanAni vinA so'tha pratyAkhyaditarANi tu // 20 // Page #125 -------------------------------------------------------------------------- ________________ tIyaH prakAzaH / 515 panyatra mandhakASAyyAH pratyAkhyadaGgApuMsanam / ArdrAyA madhukayaSTeritarahantadhAvanam // 21 // anyata: kSIrAmalakApratyAcakhyo phalAnyapi / sahasrapatapAkAbhyAM tailAbhyAM mrakSaNAntaram // 22 // gandhADhyAdanyata: pratyAcakhyAvuharttanAnyapi / / maSTAbhya auSTrikebhyo'mbhaHkumbhebhyo'dhikamajjanam // 23 // vastraM pratyAkhyadanyacca kArpAsAhastrayugmakAt / vilepanAni cAnyatra kuzmAgurucandanAt // 24 // yuSyaM pratyAkhyadanyacca padmAjjAvisrajo'pi ca / karNikAnAmamuTrAbhyAmanyAni bhUSaNAni ca // 25 // mumoca dhUpamagaruturuSkAbhyAmathAparam / anyAzca kASThapeyAyAH payA api samantataH // 26 // khaNDakhAdyA ghatapUrAcetarat khAdyamatyajat / prodanAnyapi ni:zeSANyanyata: kalamaudanAt // 27 // kalAyamuhamArabhya itaraM mUpamatyajat / zaratkAlabhavAtsarva goSTatAdaparaM tam // 28 // zAkaM palyaGgamaNDakIzAkAbhyAmanyamatyajat / vinA snehAmladAlyamle tomanAnyapi sarvataH // 28 // antarikSodakAdanyadudakaM paryavajayat / mukhavAsaM ca tAmbUlAtpaJcasaugandhikATate // 30 // apadhyAnaM hiMsradAnaM pramAdAcaritaM tathA / pApakarmopadezaM nAnarthadaNDAnavarjayat // 31 // Page #126 -------------------------------------------------------------------------- ________________ 516 yogazAstre evaM zrAvakadharmaM sa samyak samyakva pUrvakam / sarvAticArarahitaM prapede purataH prabhoH // 32 // bhagavantaM tato natvA gatvA ca nijavezmani / pratipannaM tathA dharmaM svabhAryAyai nyavedayat // 33 // tenAtha sA'pyanujJAtA rathamAruhya tatkSaNam / upetya bhagavatpArzve ggRhidharmamazizriyat // 34 // tadA ca gautamo natvA papraccheti jagatpatim / mahAvratadharaH kiM syAnna vA'yaM culanIpitA ? // 35 // athoce svAminA naiSa yatidharmaM prapatsyate / dharmarataH kiMtu mRtvA saudharmameSyati // 36 // aruNAbhe vimAne ca catuSpalyopamasthitiH / tavA videheSUtpadya nirvANameSyati // 37 // ( yugmam ) gRhabhAraM jyeSThaputre nyasyAtha culanIpitA / tasthau poSadhazAlAyAM pAlayan poSadhavratam // 38 // tasyAtha poSadhasthasya mAyAmithyAtvavAn suraH / nizIthe kazcidAgacchatpAkhaM vratajighAMsayA // 38 // ghorAkAraH purobhUya khaDgamAkRSya bhISaNam / sa ityUce tamatyuccaizculanopitaraM suraH // 40 // aprArthita prArthaka re ! zramaNopAsakavratam / tvayA kimidamArabdhaM madAdezena mucyatAm // 41 // muJcasIdaM na cette'gre jyeSThaputramahaM tava / kuSmANDamiva khaGgena khaNDa yiSyAmi khaNDazaH // 42 // Page #127 -------------------------------------------------------------------------- ________________ tauyaH prakAza: / 517 bhavataH prekSamANasya purasta pizitAnyaham / kSiptA kaTAhe pakSyAmi zUlabhekSyAmi tatkSaNAt // 43 // AcamiSyAmi tanmAMsazoNitAni tathA'dhunA / prekSamANo yathA hi tvaM svayameva vipatsyame // 44 // . devabruve vivati tatraivaM culniipitaa| na cakamme kesarIva garjatyarjitamambude // 45 // prakSobhaM prekSamANasta culanIpitaraM surH| vibhISayitukAmastaM tayaivo ve punaH punaH // 46 // evaM vibhASamANasya surasya culanI pitaa| na sammukhamapi prekSAJcakre zuna iva hipaH // 47 // sa vikRtya puro jyeSThatanayaM culniipituH| nistriMzena nRzaMsAtmA pazavad vyazamattataH // 48 // chitvA kSiptA kaTAhAntastanmAMsAni papAca ca / bajhajja ca zitaiH zUlairAcacAma ca so'maraH // 4 // adhisehe ca tatsarvaM tattvajJaH culniipitaa| anyatvabhAvanAbhAjAM khAGgacchedo'pi nArttaye // 50 // atho ve sa suro re re ! vratamadyApi nojjhasi / tada jyeSThamiva te putraM hanmi madhyamamapyaham // 51 // tato'hanmadhyamaM putraM tathaivIce punaH pun:|| nirItyAkSubhitaM taM ca kaniSThaM cAvadhItsutam // 52 // tatrApyAlokya niSkampaM taM kruddhaH sa suro'bravIt / nAdyApyujjhasi pAkhaNDaM mAtaraM te vihanmi tat // 53 // Page #128 -------------------------------------------------------------------------- ________________ yogazAstre bhaTrAM nAmAtha culanIpiturmAtaramAturAm / vikaroti sma rudatI karuNaM kurarImiva // 54 // sa suraH punarapyUce mucyatAM prakRtaM tvyaa| khakuTumbapraNAzAya kRtyAtulyamidaM vratam // 55 // anyathA kulame DhiM se mAtaraM hariNImiva / hatvA bhrakSyAmi pakSyAmi bhakSayiSyAmi ca kSaNAt // 56 // tato'pyabhItaM culanaupitaraM vIkSya mo'maraH / bhadrAmArATayattAraM sUnAnyastAmajAmiSa // 57 // yayA bhAra ivoDhastvamudareNodaraMbhariH / mAtaraM hanyamAnAM tAM pazyetyUce puna: suraH // 58 // prathaivaM cintayAmAsa cetasA culanIpitA / aho durAtmA ko'pyeSa paramAdhArmikopamaH // 58 // putratrayaM me purato jaghAna ca cakhAda ca / kravyAdiva mamAmbAmapyadhunA hantumudyataH // 6 // yAvanna hantyamUM tAvadrakSyAmIti cacAla saH / kurvANana mahAzabdamutpate gha sureNa khe // 61 // taM ca kolAhalaM zrukhA bhadrA drutamupaitya tam / kimetaditi cApRcchatso'sittadazeSataH // 62 // tato'bhASiSTa bhaTraivaM mithyAkko'pyayaM suraH / poSadhavratavighnaM te cakre kalimabhISaNaiH // 63 // poSadhavratabhaGgasya kuruSvAlocanaM tataH / pApAya vratabhaGgasya syAdanAlocanaM yataH // 64 // Page #129 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 518 tathaiva pratipade'tha tahAcaM culniipitaa| cakArAlocanAM tasya vratabhaGgasya zuddhadhIH // 65 // athaikAdaza bheje'sau zrAvakapratimAH kramAt / sopAnAnIva sa svargasaudhArohaNakarmaNe // 66 // nistriMzadhArAnizitaM sa evaM zrAvakavratam / suciraM pAlayAmAsa bhagavaddacanocitam // 67 // tataH saMlekhanApUrva prapadyAnazanaM sudhIH / mRtvA saudharma utyede vimAne so'ruNaprabhe // 68 // duSpAlamevaM culanIpitA yathA tatyAlayAmAsa sa poSadhavratam / ye pAlayantyeva tathA pare'pyado dRDhavratAste khalu muktigAminaH // 68 // // iti culanIpituH kathAnakam // 86 // idAnI caturthaM zikSAvratamAhadAnaM caturvidhAhArapAtrAcchAdanasadmanAm / atithibhyo'tithisaMvibhAgavratamudIritam // 87 // atithibhyastithiparvAdyatmavarahitebhyo bhikSArthaM bhojanakAle upasthitebhyaH sAdhubhyo, dAnaM vizrANanaM, caturvidhasyAzanapAnakhAdyasvAdyarUpasyAhArasya, pAtrasyAlAbvAdeH, AcchAdanasya vastrasya kambalasya vA, sadmano vasatarupalakSaNAtpIThaphalakazayyAsaMstArakAdInAmapi / Page #130 -------------------------------------------------------------------------- ________________ 52. yogazAstre . anena hiraNyAdidAnaniSedhasteSAM yterndhikaaraat| tadetadatithisaMvibhAgavatamucyate / atitheH saGgato nirdoSo vibhAgaH pazcAtkarmAdidoSaparihArAyAMzadAnarUpo'tithisaMvibhAgastadrUpaM vratama tithisaMvibhAgavatam / AhArAdInAM ca nyAyArjitAnAM prAsukaiSaNIyAnAM kalpanIyAnAM ca dezakAla zraddhA satkArapUrvakamAtmAnugrahabuddhyA yatibhyo dAnama tithisaMvibhAgaH / yadUcuH -- 'nAyAgayANaM kappaNijjANaM annapANAINaM davANaM desakAlasahAsakArakkamajunaM parAe bhattaue AyANaggahabuddhaue saMjayANaM dANaM atihisNvibhaago| anUditaM caitat prAyaH zuddhaistrividhavidhinA prAsukaireSaNIyaH kalpAprAyaiH svayamupahatairvastubhi: paankaadyaiH| kAle prAptAn sadanamasamathaDayA sAdhuvargAn dhanyAH kecitparamavahitA hanta ! saMmAnayanti // 1 // azanamakhilaM khAdyaM svAdyaM bhavedatha pAnakaM yatijanahitaM vastraM pAtraM sakambalaproJchanam / vasatiphalakaprakhyaM mukhyaM caritravivaInaM nijakamanasaH protyAdhAyi pradeyamupAsakaiH // 2 // (1) nyAyAgatAnAM kalpanIyAnAM annapAnAdInAM dravyANAM dezakAlazraddhAsatkArakramayutaM parayA bhakyA prAtmAnu prahabuddhamA saMyatAnAM dAnaM atithimvibhaagH| Page #131 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 521 tathA 'sAhUNa kappaNijjaM jaM navi dina kahiMci kiMci tahiM / dhIrA jahuttakArI susAvagA taM na bhuMjaMti // 1 // vasahIsayaNAsAbhattapANa bhesjjvsthpttaaii| jaivi na pajjattadhaNo thovAzro vi thovayaM deha // 2 // vAcakamukhyastvAha kiJcicchaDaM kalpAmakalpA syAt syAdakalpAmapi kalpAm / piNDaH zayyA vastraM pAtraM vA bheSajAdyaM vA // 1 // dezaM kAlaM puruSamavasthAmupayogazuddhipariNAmAn / prasamIkSya bhavati kalpaM naikAntAtkalpata kalpAm // 2 // nanu yathA zAstre AhAradAtAraH zrUyante na tathA vastrAdidAtAra:, na ca vastrAdidAnasya phalaM zrUyate tanna vastrAdidAnaM yuktam / naivam ! bhagavatyAdau vastrAdidAnasya sAkSAduktatvAt / yathA samaNe niggaMdhe phAsueNaM esaNijjeNaM asaNapANakhAimasAimeNaM vasthapaDaggahakaMbalapAyapuMchaNaNaM poTa phalagasejjAsaMthAraeNaM paDilA mANa vihara / (1) sAdhUnAM kalpanIyaM yad nApi dattaM kasmiMzcit kiJcit tasmin / dhIrA yathonakArikhaH sumnAvakA stana sujhate // 1 // (2) vasatigayanAsanabhanapAnabhaiSajyavastra pAtrAdi / __yadyapi na paryAptadhanaH stokAdapi stokaM dadyAt // 2 // . (3) tramaNAn niryanyAn prAskena eSaNIyena azanapAnasAdimaskhAdimena Page #132 -------------------------------------------------------------------------- ________________ yogazAstre ityAhAravatsaMyamAdhArazarIropakArakatvAhastrAdayo'pi sAdhubhyo deyAH / saMyamopakAritvaM ca vastrasya tAvat tRNagrahaNAnalasevA. nivAraNArthatvena, dharmazukladhyAnasAdhanArthatvena, glAnapIDApari. hArArthatvena, mRtakapariSThApanArthatvena ca / yadAhu: 'taNagahaNAnalasevAnivAraNA dhammasukkabhANaTThA / diTTa kappaggahaNaM gilANamaraNaThThayA ceva // 1 // vAcako'pyAha zItavAtAtapaidazairmazakaizcApi kheditH| . mA samyavAdiSu dhyAnaM na samyak saMvidhAsyati // 1 // ityAdi pAtrasyApyupayogaH, azuddhasyAnAdegrahaNana tatpariSThApanaM, saMsaktAna sthAvirAdhanAt / pramAdAtyUtarakasahitasya taNDuloda kAgraharI sati tatpariSThApanAmukhaM c| evamAdayo'nye'pi pAtragrahaNe guNAH / yadAhu:-- 'chakkAyarakkhaNaTThA pAyagahaNaM jiNehiM panattaM / je a guNA saMbhoe havaMti te pAyagahaNe vi|| 1 // vasvapatadahakambala pAdaponena pIThaphalakAvyAsastArakeNa pratilAbhyamAnAna vihArayati / (1) tRNagrahaNA'nalasevAnivAraNAya dharmazakladhyAnArthama / diSTaM kalpagrahaNaM glAnamaraNArtha caiva // 1 // (2) SaTakAyarakSaNArthaM pAtragrahaNaM jinaiH prAptam / ye ca guNAH saMbhoge bhavanti te pAtragrahaNe'pi // 1 // Page #133 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / - 523 'ataraMtabAlabuTTA sehA esA gurUasahuvagge / sAhAraNoggahAladdhikAraNA pAyamgahaNaM tu // 2 // nanu tIrthakarANAM vastrapAtraparibhogo na zrUyate, tIrthakaracaritAnukArazca tacchiSyANAM yuktaH / vadanti hi "jArisayaM guruliGgaM sIseNa vi tAriseNa haviavvam / iti maivaM voca: acchidrapANayastIrthakarAH, api candrAdityau yAvacchikhA gacchati ; na tu pAnIyabindurapyadhaH patati ; caturvidhajJAnabalAcca se saMsaktAsaMsaktamannaM satrasamatrasaM ca jalAdi jJAtvA nirdoSamevopAdadate, iti naiSAM pAnadhAraNe guNaH / vastraM tu dIkSAkAle tIrthakarA api gRhanti / yadAhuH savve vi egadUseNa niggayA jiNavarA ghaubbIsa / na ya nAma amaliMge na ya gihiliMge kuliMga vA // 2 // paramASa ca (1) glAnabAlavAt zikSakAt prAdhUrNikAd gurorasahiSNuvargAt / sAdhAraNAvayahAdhikAraNAt pAtrapahaNaM ta // 2 // (2) yAdRzaM guruliGgaM ziSyeNApi tAdRzena bhvitvym| (3) sarve'pi ekadUSyeNa nirgatA jinavarAcaviMzatiH / na ca nAmAnyaliGge na ca gTahiliGge kuliGge vA // 1 // Page #134 -------------------------------------------------------------------------- ________________ 524 yogazAstre __ 'mevemi je aIyA je aNAgayA je a vaTTamANA te savve sovahidhammo desiyavo tti kaTu egaM devadUsamAdAya nikvamiMsu nikavAmaMti nikvamismaMti vA / pravrajyottarakAlaM ca sarvabAdhAsahatvAna vastreNa prayojanamiti yathAkathaJcittadapaitu naam| guruliGgAnuvartanaM ca tacchiSyANAM yaduktaM, tadairAvaNAnukaraNamiva sAmAnyakariNAm / kiM ca / tIrthakarAnukAramicchadbhirmaThe nivasanamAdhAkarmikAdiparibhogastailAbhyaGgo'GgArazakaTIsevanaM dRNapaTIparidhAnaM kamaNDa ludhAraNaM bahusAdhumadhye nivAsazchadmasthAnAM dharmadezanAyAH karaNaM ziSyaziSyAdIkSAdikaM sarvama vidheyaM syAt, tacca kurvanti / kambalasya ca varSAsu bahinirgatAnAM tAtkAlikadRSTAvapkAyarakSaNamupayogaH, bAlavaDaglAnanimittaM varSatyapi jaladhare bhikSAyai niHsaratAM kambalAvRtadehAnAM na tathAvidhApakAyavirAdhanA, uccAraprasravaNAdipIDitAnAM kambalAvRtadehAnAM gacchatAmapi na tathAvidhA viraadhnaa| chatrAdyAcchAditAnAM kambalamantareNApi gacchatAM ko doSa iti cet / na / 'chattasma ya dhAraNaTThAe' ityAgamana chatrasya pratiSiDatvAt // rajoharaNaM punaH sAkSAjjIvarakSArtha pratilekhanAkAritvAdupayogIti kastatra vivAdaM kuryAt ? / mukhavastramapi sampAtimajIvarakSaNAduSNamukhavAtavirAdhyamAnabAhyavAyu (1) seve ye'tItA ye'nAgatA ye ca vartamAnAste sarve sopadhidharmo deSTavya iti kRtvA ekaM devadUSyamAdAya nirakramighuH niSkAmanti nimiSyanti vaa|| Page #135 -------------------------------------------------------------------------- ________________ TatAyA 525 TatIyaH prakAzaH / kAyajIvarakSaNAnmukhe dhUlipravezarakSaNAcco pyogi| pIThaphalakayovarSAsu panakakunyAdisaMsaktAyAM bhuvi bhUzayanasya pratiSihatvAcchaya. nAsanAdAvupayogaH / zayyAsaMstArakayozca zItoSNakAlayoH zayanAdAvupayogaH / vasatizca nivAsArtha ytiinaamtyntopkaarinnii| yadAha 'jo dei uvasmayaM muNivarANa gaMgaguNajogadhArINa / teNaM disA vasthamapANasayaNAsaNavikappA // 1 // jaM tasya ThiyANa bhave sabvesiM teNa tesimuvIgo / raksaparipAlaNA vi, ato disA eva te savve // 2 // 'sIyAyavacorANaM daMsANaM taha ya bAlamasagANaM / . rakvaMto muNivasabhe suraloyasuhaM samajjiNai // 3 // evaM yadanyadapyaudhikamopagrahikaM vA dharmopakaraNaM tatsAdhUnAM dhArayatAM na doSaH ; taddAtRNAM tu sutarAM guNa eva // upakaraNamAnaM tu (1) yo dadAtyupAzrayaM munikarANAmanekaguNa yogadhArikhAm / tena dattA vastrAnapAnazayanAsanavikalpAH // 1 // (2) yattatra sthitAnAM bhavet sarveSAM tena teSAmupayogaH / rakSAparipAlanA api, ato dattA eva te sarve // 2 // (2) zItAtapacaurebhyo daMzebhyasta thA ca bAlamazakebhyaH / ___ rakSan munivRSabhAn suralokasukhaM samarjati // 3 // Page #136 -------------------------------------------------------------------------- ________________ 526 yogazAstra 'jiNA bArasarUvAno therA cohasarUviNo / ajANaM pasavIsaM tu azro urlDa uvaggaho // 1 // ityAdyAgamAdavagantavyaM, iha tu granthagauravabhayAnna pratanyate / iha hotA saamaacaarii| zrAvakeNa poSadhaM pArayatA niyamAtsAdhubhyo dattvA bhoktavyam / katham ? / yadA bhojanakAlo bhavati tadA Atmano vibhUSAM kRtvA pratizrayaM gatvA sAdhUn nimantrayate ; bhikSA grahIteti // sAdhUnAM ca taM prati kA pratipattiH / ucyate / tadaikaH paTa. lakamanyo mukhAnantakamaparo bhAjanaM pratyavekSate ; mA'ntarAyadoSAH sthApanAdoSA vA bhUvaniti / sa ca yadi prathamAyAM pauruSyAM nimantrayate ; asti ca namaskArasahitapratyAkhyAnI, tatastadRhyate / atha nAstyasau tadA na gRhyate. yatastaddoDhavyaM bhavati / yadi punardhanaM lageta, tadA grAhyate saMsthApyate ca ; yo vA uhATapauruSyAM pArayati pAraNakavAnanyo vA tasmai taddIyate ; pazcAttena zrAvakeNa samaM saGghATako vrajati, eko na varttate preSayituM ; sAdhupurataH zrAvakastu mArge gacchati, tato'sau gRhaM nItvA tAvAsanenopanimantrayate ; yadi nivizete, tadA bhavyam, atha na nivizete, tathApi vinayaprayukto bhavati, tato'sau bhaktaM pAnaM ca vayameva dadAti, bhAjanaM vA dhArayati, sthita evAste yAvaddIyate / . sAdhU api pazcAtkarmapariharaNArthaM sAvazeSaM gRhItaH, tato vanditvA visarjayati, anu (1) jinA hAdarUpAH sthavirAcaturdazarUpiNaH / AryANAM paJcaviMzatistu ata amupagrahaH // 1 // (2) khaca pAraNa ke dAtavyo vA tasmai / Page #137 -------------------------------------------------------------------------- ________________ TatIyaH prkaashH| gacchati katicitpadAni ; tataH svayaM bhuGkte // yadi punastatra grAmAdau sAdhavo na bhavanti tadA bhojanavelAyAM hArAvalokanaM karoti, vizuddhabhAvena ca cintayati yadi sAdhavo'bhavithan tadA nistaarito'hmbhvithmiti| eSa poSadhapAraNake vidhiH / anyadA tu dattvA bhuGkte, bhuktvA vA dadAtIti / atrAntarazlokAH annAdInAmidaM dAnamuktaM dharmopakAriNAm / dharmopakArabAhyAnAM svarNAdInAM na tanmatam // 1 // dattena yena dIpyante krodhalobhasmarAdayaH / na tatsvarNaM caritribhyo dadyAccAritranAzanam // 2 // yasyAM vidAryamANAyAM mriyante janturAzayaH / kSitastasyAH prazaMsanti na dAnaM karuNAparAH // 3 // yadyacchavaM mahAhiMsraM tattadyena vidhIyate / tadahiMsramanA lohaM kathaM dadyAhicakSaNaH ? // 4 // saMmUrcchanti sadA yatra bhUyAMsastrasajantavaH / / teSAM tilAnAM ko dAnaM manAgapyanumanyate ? // 5 // dadyAdaIprasUtAM gAM yo hi puNyAya parvaNi / - niyamANAmiva hahA ! varNyate so'pi dhArmikaH // 6 // yasyA apAne tIrthAni mukhenAnAti yA'zucim / tAM manvAnAH pavitrAM gAM dharmAya dadate jaDAH // 7 // pratyahaM duhyamAnAyAM yasyAM vatsaH prapodyate / khurAdibhijantughnIM tAM dadyAhAM zreyase katham ? // 8 // Page #138 -------------------------------------------------------------------------- ________________ 528 yogazAstre svarNamayI rUpyamayI tilamayyAjyamayyapi / vibhajya bhujyate dhenustaddAtuH kiM phalaM bhavet ? // 8 // kAmagaIkarau bandhusneha drumadavAnalaH / kaleH kalitarurdurgadurgatiddArakuJcikA // 10 // mokSadArAgaMlA dharmadhanacaurI vipatkarI | yA kanyA dIyate sA'pi zreyase, ko'yamAgamaH ? // 11 // vivAhasamaye mUDhairdharmabudyA vidhIyate / yattu yautukadAnaM tatsyAdbhasmani hutopamam // 12 // yat saMkrAntau vyatIpAte vaiSTate parvaNorapi / dAnaM pravarttitaM lubdhermugdhasaMmohanaM hi tat // 13 // mRtasya tRpyai ye dAnaM tanvanti tanubuddhayaH / te hi siJcanti muzalaM salilaiH pallavecchayA // 14 // viprebhyo bhojane datte prIyante pitaro yadi / ekasmin bhuktavatyanyaH puSTaH kiM na bhavediha ? // 15 // apatyadattaM ceddAnaM pitRRNAM pApamuktaye / putreNa tapte tapasi tadA muktiM pitA''pnuyAt // 16 // gaGgAyAdau dAnena taranti pitaro yadi / 'tattrocyantAM prarohAya gTahe dagdhA drumAstadA // 17 // gatAnugatikaiH tRptaM na dadyAdupayAcitam / phalanti hanta ! puNyAni puNyAbhAve mudhaiva tat // 18 // (1) ka kha ca tattropyantAM / (2) a vahnidagdhAH / Page #139 -------------------------------------------------------------------------- ________________ tRtIyaH prkaash:| 528 na ko'pi zakyate nAtuM pUrNe kAle surairapi / dattopayAcitaisteSAM bimbaistrANaM mahAdbhutam // 18 // mahokSaM vA mahAjaM vA zrotriyAyopakalpayan / dAtA'tmAnaM ca pAtraM ca pAtayetrarakAvaTe // 20 // dada dharmadhiyA dAtA na tathA'dhena lipyate / jAnavapi yathA doSaM grahItA mAMsalolupaH // 21 // apAtraprANino hatvA pAtraM puSNanti ye punaH / anekabhakaghAtena te proNanti bhujaGgamam // 22 // na svarNAdIni dAnAni deyAnItyahatAM matam / abAdInyapi pAtrebhyo dAtavyAni vipazcitA // 23 // jJAnadarzanacAritrarUparatnatrayAnvitAH / samitIH paJca bibhrANA guptitritayazAlinaH // 24 // mahAvratamahAbhAradharaNe kadhurandharAH / parISahopasargAricamUjayamahAbhaTAH // 25 // nirmamatvAH zarIre'pi kimutAnyeSu vastuSu ? / dharmopakaraNaM muktvA parityaktaparigrahAH // 26 // dvicatvAriMzatA doSaira duSTaM bhaikSamAtrakam / AdadAnA vapurdharmayAtrAmAtrapravRttaye // 27 // navaguptisanAthena brahmacaryeNa bhUSitAH / dantazodhanamAtre'pi parakhe vigataspRhAH // 28 // mAnApamAnayorlAbhAlAbhayoH sukhaduHkhayoH / prazaMsAnindayoharSazokayostulyavRttayaH // 28 // Page #140 -------------------------------------------------------------------------- ________________ 530 ( g ) yogazAstre kRtakAritAnumatipramedArambhavarjitAH / mokSaikatAnamanaso yatayaH pAtramuttamam // 30 // samyagdarzanavantastu dezacAritrayoginaH / yatidharmecchavaH pAtraM madhyamaM gRhamedhinaH // 31 // samyaktvamAtrasantuSTA vratazIleSu 'niHsahAH / tIrthaprabhAvanodyuktvA jaghanyaM pAtramucyate // 32 // . kuzAstrazravaNotpannavairAgyAniSparigrahAH / brahmacaryaratAH steyamRSAhiMsAparAGmukhAH // 33 // ghoravratA maunajuSaH kandamUlaphalAzinaH / zilovkavRttayaH patrabhojino bhaikSajIvinaH // 24 // kaSAyavastrA nirvastrAH zikhAmauNDAjaTAdharAH / ekadaNDAstridaNDA vA gRhAraNyanivAsinaH // 35 // paJcAgnisAdhakA grome galantIdhAriNo hime / bhasmAGgarAgAH khaTvAGgakapAlAsthivibhUSaNAH // 36 // svabuddhyA dharmavanto'pi mithyAdarzanadUSitAH / jinadharmaddiSo mUDhAH kupAtraM syuH kutorthinaH // 37 // prANiprANApaharaNA mRSAvAdaparAyaNAH / parasvaharaNodyuktAH prakAmaM kAmagardabhAH // 38 // parigrahArambharatA na santuSTAH kadAcana / mAMsAzino madyaratAH kopanAH kalahapriyAH // 38 // ma Na niHspRhAH / (2) kha ca Ja kutIrthikAH / Page #141 -------------------------------------------------------------------------- ________________ tIyaH prkaashH| kuzAstramAtrapAThena sadA paNDitamAninaH / tattvato nAstikaprAbA apAtramiti zaMsitAH // 40 // ityapAtraM kupAtraM ca parihatya vivekinaH / pAtradAne pravartante sudhiyo mokSakANiH // 41 // dAnaM syAtsaphalaM pAtre 'kupAtrAparatrayorapi / pAtre dharmAya tacca syAdadharbhAya tadanyayoH // 42 // payaHpAnaM bhujaGgAnAM yathA vissvidd'ye| kupAtrApAnayordAnaM tadbhavavivRddhaye // 43 // svAdu kSIraM yathara kSiptaM kaTalAbuni duSyati / dAnaM dattaM zuddhamapi kupAtrApAtrayIstathA // 44 // dattA kupAtrApAtrAbhyAM sarvoLapi phalAya na / pAtrAya datto grAso'pi zraddhayA syAnmahAphalaH // 45 // iyaM mokSaphale dAne pAnApAnavicAraNA / dayAdAnaM tu tattvajJaiH kutrApi na niSidhyate // 46 // zuddhAzaddhikatA bhaGgAzcatvAraH pAtradAnayoH / AdyaH zuddho dvitIyo vaikalpiko'nyau tu niSphalau ||4thaa dAnena bhogAnApnotItyavimRzyaiva bhASyate / anarghyapAtradAnasya kSudrA bhogAH kiyatphalam ? // 48 / pAtradAne phavaM mukhyaM mokSaH zasyaM kariva / palAlamiva bhogAstu phalaM syAdAnuSaGgikam // 48 // (3) ga pa hitIyastu paakssiko| (1) ja Na ntvpaatrkpaattryoH| 12) ka -dbhavati pApmane / Page #142 -------------------------------------------------------------------------- ________________ 332 yogazAstra jinAnAM dAnadAtAraH prathame mokSagAminaH / dhanAdayo dAnadharmAhodhibIjamupArjayan // 50 // jinAnAM pAraNe bhikSAdAtRRNAM mandirAjire / harSotkarSaparAH sadyaH puSpavRSTiM vyadhuH surAH // 51 // ityatithisaMvibhAgavatametadudIritaM prapaJcena / deyAdeye pAtrApAtre jJAtvA yathocitaM kuryAt // 52 // 87 // yadyapi vivekinaH zraddhAvata: 'satpAtradAne sAkSAtyAramparyeNa vA mokSa: phalaM, tathApi mugdhajanAnugrahArthaM pAtradAnasya prAsaGgika phalamAha-- pazya saGgamako nAma sampadaM vatmapAlakaH / camatkArakarauM prApa munidAnaprabhAvataH // 88 // : pazyetyanena mugdhbuddhimbhimukhyti| saGgamako nAmeti saGgamakAbhidhAnaH, vatmapAlo vatmapAlanajIvakaH, camatkArakarauM sampadaM prApa; kutaH, munidaanprbhaavtH| atra saGgamakasya pAramparyeNa mokSo'pi phalamasti, tathApi prAsaGgikaphalAbhidhAnarabhasena sa noktaH / saGgamakacaritaM ca sampradAyagamyam / sa cAyam magadheSvasti niHsImaratnaprAgbhArabhAsuram / puraM samudravadrAjagaha kulagrAhaM zriyaH // 1 // 1 / ka ga Da sA sugandhyadakapuSpasakaratva- / Page #143 -------------------------------------------------------------------------- ________________ (1) tRtIyaH prakAzaH / rAjA puraM tadaparairanullaGghitazAsanaH / zazAsa zreNikaH pAkazAsanaH svaH puromiva // 2 // zAligrAme'tha dhanyeti kAciducchinnavaMzikA | bAlaM saGgamakaM nAma samAdAya samAyayau // 3 // vasaMstatra sa paurANAM vatsarUpANyacArayat / anurUpA hyasau rorabAlAnAM mRdujIvikA // 4 // athAparedyuH saMjAte tattraM kasmiMzcidutsave / pAyasaM saGgamo'pazyad bhujyamAnaM gRhe gRhe // 5 // gatvA svagehe jananIM yayAce so'pi pAyasam / sA'pyuvAca daridrA'smi mahehe pAyasaM kutaH ? // 6 // bAlena tenAjJatayA yAcyamAnA muhurmuhuH / smarantI pUrvavibhavaM 'tAratAraM ruroda sA // 7 // tasyA ruditaduHkhenAnuviddhahRdayA iva / Agatya `prativezinyaH papracchurduHkhakAraNam // 8 // tAbhyo'bhyadhatta sA duHkhakAraNaM gahadAkSaraiH / kSIrAdyaduzca tAstasyai sA'pacat pAyasaM tataH // 8 // khaNDA hAjyapAyasairbhRtvA sthAlaM bAlasya tasya sA / Arpayatprayayau cAntargRhaM kAryeNa kenacit // 10 // atrAntare ca ko'pyAgAnmunirmAsamupoSitaH / pAraNAya bhavodanvattAraNAyAsya nauriva // 11 // kha ga ca Da tAraM tAraM / (2) 533 ka kha ca prAtivezmanyaH / Page #144 -------------------------------------------------------------------------- ________________ 534 yogazAstre so'cintayadidaM cintAmANikya miva cetanam / jaGgamaH kalpazAkhIva kAmadhenurivApazuH // 12 // sAdhu sAdhu mhaasaadhrmdbhaagyairymaayyo| kuto'nyathA varAkasya mameTTakapAtrasaGgamaH ? // 13 // bhAgyodayena kenApi mamAdya samapadyata / cittaM vittaM ca pAtraM ca triveNIsaGgamo hyayam // 14 // ityasau sthAlamutyAvya pAyasaM sAdha dadau / jagrAhAnugrahAyAsya mahAkAruNiko muniH // 15 // yayau ca sa munirgehAnmadhyAd dhanyA'pi niryyau| manye bhuktamaneneti dadau sA pAyasaM puna: // 16 // tatpAyasamaTataH sannAkaNThaM bubhuje'tha saH / tadajIrNena yAminyAM smaran sAdhuM vyapadyata // 17 // tena dAnaprabhAveNa so'tha rAjagRhe pure / gobhadrebhyasya bhAryAyA bhadrAyA udare'bhavat // 18 // zAlikSetraM suniSpanna svapne'pazyaJca sA tataH / bhartuH zazaMsa, so'pyasyAH sUnuH syAdityacaukathat // 18 // ceddAnadharmakarmANi karomIti babhAra sA / dohadaM, taM tu gobhadraH pUrayApAsa bhadradhIH // 20 // pUrNe kAle tato bhadrA dyutidyotitadigmukham / amUta tanayaM ratnaM vidUraM giribhUriva // 21 // dRSTasvapnAnusAreNa sUnostasya zubhe dine / cakratuH pitarau zAlibhadra ityabhidhAM zubhAm // 22 // Page #145 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 535 'dhAtrIbhiH paJcabhiH pAlyamAnaH sa vavadha kramAt / kiJcidUnASTavarSaH san pitrA'pyadhyApitaH kalAH // 23 // saMprAptayovanazcAsau yuvatIjanavallabhaH / savayobhiH samaM reme pradyumna iva nUtanaH // 24 // tatpurazreSThino'thaitya kanyA hAtriMzataM nijAH / pradAtuM zAlibhadrAya bhadrAnAthaM yayAcire // 25 // atha prahRSTo gobhadraH zAlibhadreNa sAdaram / sarvalakSaNasaMpUrNAH kanyakAH paryaNAyayat // 26 // zAlibhadrastato ramye vimAna iva mndire| . vilalAsa samaM tAbhiH patirdiviSadAmiva // 20 // vivedAnandamagno'yaM na rAtriM na ca vAsaram / tasyApUrayatAM bhogasAmagrI pitarau svayam // 28 // zrIvIrapAdamUle'tha gobhadro vratamagrahIt / / kRtvA cAnazanaM mRtvA devalokaM jagAma ca // 28 // avadhijJAnato jJAtvA zAlibhadraM nijAtmajam / tatpuNyAvarjita: so'bhUtputravAtsalyatatparaH // 30 // divyAni vastranepathyAdInyasya prativAsaram / sabhAryasyArpayAmAsa kalpazAkhIva so'maraH // 31 // yadyanmocitaM kArya bhadrA tattadasAdhayat / pUrvadAnaprabhAveNa bhogAn so'bhuGakta kevalam // 32 // (1) kha ga ca Da pAlyamAnaH sa dhAtrIbhiH pnycbhirv-| (2) ka saH / Page #146 -------------------------------------------------------------------------- ________________ 536 yogazAstre vaNigbhiH kaizcidanyeArgRhItvA ratnakambalAn / zizriye zreNikastAMzca mahAtvena nAgrahIt // 33 // tataste vaNijo jagmuH zAlibhadraniketanam / taduktArpaNa tAn bhadrA'pyagrahaudratnakambalAn // 34 // madyogyo gRhyatAmeko mahAmUlyo'pi kambalaH / ityUce cellaNAdevyA tadA ca zreNiko nRpaH // 35 // . rAjJA'pi mUlyapUrva te kambalaM vaNijo'rthitAH / bhadrA jagrAha tAn sarvAn kambalAnityacaukathan // 36 // zreNikaH prAhiNodekaM pravINaM puruSaM ttH| . bhadrApAkheM mUlyadAnAtka balAdAnahetave // 37 // . yAcitA tena bhadroce chittvA tAn ratnakambalAn / zAlibhadrapriyApAdaproJchanaukatavatyaham // 38 // kArya niSpadyate kiJcijjIrNezcedratnakambaleH / tahatvA''pRccya rAjAnamAgacchAmUn gTahANa ca // 38 // AkhyahatvA sa tadrAne rAjAce cellaNA'pyadaH / pazyAsmAkaM vaNijAM ca rItihamorivAntaram // 40 // tameva puruSaM preSya zreNikena kutUhalAt / AkArite zAlibhadre bhadropetya vyajijJapat // 41 // bahirnahi mahInAtha ! jAtu yAti madAtmajaH / prasAdaH kriyatAM deva ! mahAgamanena me // 42 // kautUhalAcchaNiko'pi tattathA pratyapadyata / taM ca kSaNaM pratIcyAtha sA'gre bhUtvA gRhaM yayau // 43 // Page #147 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 537 vicitravastramANikyacitrakatvamayIM tataH / ArAjahamyaM svagrahAdadRzobhA vyadhatta sA // 44 // tayA''hatastato rAjA kRtAM sadya: surairiva / vibhAvayan hazobhA zAlibhadragrahaM yayau // 45 // svarNastambhopari presadindra nIlAzmatoraNam / . mauktikakhastikazreNidanturahArabhUtalam // 46 // divyavastravatollocaM sugandhidravyadhUpitam / bhuvi divyavimAnAnAM pratimAnamiva sthitam // 47 // tadviveza vizAmozo vismayasmeralocanaH / . bhUmikAyAM caturthyAM tu siMhAsana upAvizat // 8 // saptamyAM bhuvi bhaTretya zAlibhadraM tato'vadat / ihAyAta: zreNiko'sti taM draSTaM kSaNamehi tat / 48 // amba ! tvameva yaddetmi tamarthaM kAraya svayam / kiM mayA tatra karttavyaM sa bhadrAmityabhASata ? // 50 // tato bhadrA'pyavAcainaM kretavyaM vastu na hyadaH / kintvasau sarvalokAnAM yuSmAkamapi ca prabhuH // 51 // tacchrutvA zAlibhadro'pi saviSAdamacintayat / dhik sAMsArikamakhaye yanmamApyaparaH prabhuH // 52 // bhogibhogairivabhirme bhogairalamataH param / / dIkSAM makSu grahISyAmi zrauvIracaraNAntike // 53 // (1) kha ca -pyuvAcaivaM / Page #148 -------------------------------------------------------------------------- ________________ yogazAstre >> evaM saMvegayukto'pi sa mAturuparodhataH / sabhAryo'bhyetya rAjAnamanamahinayAnvitaH // 54 // sasvaje zreNikenAtha svAthai suta ivAmitaH / snehAcchirasi cAghrAtaH kSaNAcANi so'mucat // 55 // tato bhadrA jagAdaivaM devAyaM mucyatAM yataH / mAnuSyamAlyagandhena manuSyo'pyeSa bAdhyate // 56 // devabhUyaM gataH zreSThI sabhAryasyAsya yacchati / divyanepathyavasvAGgarAgAdIn prativAsaram // 57 // tato rAjJA visRSTo'sau yayau saptamabhUmikAm / ihaiva bhoktavyamiti vijJapto bhadrayA nRpaH // 58 // bhadrAdAkSiNyato rAjA pratyapadyata tattathA / sadyaH sA'sAdhayatsarvaM zrImatAM kiM na sidhyati ? // 58 // satrau nAnIyatailAmbacUrNestUrNaM tato nRpaH / aGgulIyaM tadaGgalyAH krIDAvApyAM papAta 'ca // 60 // yAvadanveSayAmAsa bhUpatistaditastataH / tAvadbhadrA''dizahAsauM vApyambho'nyatra nAyyatAm // 61 // tathAkate tayA citradivyAbharaNamadhyagam / aGgArAbhaM svAGgalIyaM dRSTvA rAjA visibhiye // 12 // kimetaditi rAjJoktA dAsyavocadihAnvaham ! / nirmAlyaM zAlibhadrasya sabhAryasya nidhIyate // 63 // (1) ka tat / Page #149 -------------------------------------------------------------------------- ________________ 538 TatauyaH prakAzaH / sarvathA dhanya evaiSa dhanyo'hamapi saMprati / rAjye yasyedRzAH santi vimamarzati bhUpatiH // 64 // bubhuje saparIvAro bhUbhujAmagraNIstataH / citrAlaGkAravastrAdyairarcitazca gRhaM yayau // 65 // zAlibhadro'pi saMsAravimokSaM yAvadicchati / abhyetya dharmasuhRdA vijJaptastAvadIdRzam // 66 // AgAccatu nadharaH surAsuranamaskRtaH / mUrtI dharma ivodyAne dharmaghoSAbhidho muniH // 6 // zAlibhadrastato harSAdadhiruhya rathaM yayau / AcAryapAdAn vanditvA sAdhUMzyopAvizatpuraH // 68 // sa mUrirdezanAM kurvan natvA tenetyapRcyata / bhagavan ! karmaNA kena prabhuranyo na jAyate ? // 68 // bhagavAnapyuvAcedaM dIkSAM gRhNanti ye 'janAH / azeSasyApi jagataH svAmibhAvaM bhajanti te // 70 // yadyevaM nAtha ! tahatvA nijAmApaccya mAtaram / grahISyAmi vratamiti zAlibhadro vyajijJapat // 71 // na pramAdo vidhAtavya ityuktaH sUriNA tataH / zAlibhadro grahaM gatvA bhadrAM natvetyabhASata // 72 // dharmaH zrIdharmaghoSasya sUraradya mukhAmbujAt / vizvaduHkhavimokSasyopAyabhUto mayA zrutaH // 73 // (1) kha ca nraaH| Page #150 -------------------------------------------------------------------------- ________________ 54. yogazAstra akArSIH sAdhvidaM vatma ! pitustasyAsi nandanaH / prazazaMseti bhadrA'pi zAlibhadraM pramodataH // 74 // so'pyavocadidaM mAtarevaM cettat prasauda me| grahISyAmi vratamahaM nanu tasya pituH sutaH // 75 // sA'pyavAdIdidaM vatsa ! yuktaste'sau vratodyamaH / kinvatra lohacaNakAcarvaNIyA nirantaram // 76 // sukumAraH prakRtyA'pi divyabhogaizca lAlitaH / syandanaM tarNaka iva kathaM tvaM vakSyasi vratam ? // 77 // zAlibhadro'pyuvAcaivaM pumAMso bhogalAlitAH / asahA vratakaSTAnAM kAtarA eva netare / 78 // tyaja bhogAn kramAnmaLa mAlyagandhAna sahasva c| ityabhyAsAitaM vatsa ! TIyA itya vAca sA // 78 // zAlibhadrastato bhadrAvacanaM pratipadya tat / bhAryAmekAM tUlikAM ca muJcati sma dine dine // 80 // itazca tasmin nagare dhanyo nAma mahAdhanaH / babhUva zAlibhadrasya kaniSThabhaginIpatiH // 81 // zAlibhadrakhasA 'sAzru sUpayantI tu taM tadA / kiM rodiSIti tenoktA jagAdeti sagagadam ? // 82 // vrataM grahItuM me bhrAtA tyajatyekAM dine dine / bhAyAM ca tUlikAM cAhaM hetunA tena rodimi // 83 // . 1) sva ca saashruH| Da dhanyaM / Page #151 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH | ya evaM kurute pheruriva bhorustapasvAsau / honasattvastava bhrAtetyUce dhanyaH sanarmakam // 84 // sukaraM ceddataM nAtha ! kriyate kiM na hi tvayA ? | evaM sahAsamanyAbhirbhAryAbhirjagade'tha saH // 85 // dhanyo'pyUce vrate vighno bhavatyastAzca puNyataH / anumantrapro'dya me'bhUvan pratrajiSyAmi tad drutam // 86 // tA apyUcuH prasIdedamasmAbhirnarmaNoditam / mA ma tyAkSIH zriyo'smAMzca manakhin ! nityalAlitAH // 87 // anityaM strIdhanAdyetatprojjhA nityapadecchayA / avazyaM pravrajiSyAmItyAlapan dhanya utthitaH // 88 // tvAmanu pravrajiSyAma evamuktavatIzca tAH / anvamanyata dhanyo'pi dhanyaMmanyo mahAmanAH // 88 // itazca vaibhAragirau zrIvIraH samavAsarat / vidAJcakAra taM sadyo dhanyo dharmasuhRhirA // 80 // dattadAnaH sadAro'sAvAruhya zibikAM tataH / bhavabhIto mahAvIracaraNau zaraNaM yayau // 81 // sadAraH so'grahId dIkSAM tato bhagavadantike / tacchrutvA zAlibhadro'pi jitaMmanyaH pratatvare // 82 // so'nvIyamAnastadanu zreNikena mahIbhujA / upetya zrImahAvIrapAdamUle'grahId vratam // 83 // ( 1 ) kha ca projjhani 541 Page #152 -------------------------------------------------------------------------- ________________ 542 yogazAstre tataH saparivAro'pi svAmI middhArthanandanaH / viharabanyato'gacchat sayUtha iva hastirAT // 84 // dhanyatha zAlibhadrazca tAvabhUtAM bhushrutii| mahattapazca tepAte khaGgadhArAsahodaram // 85 // pakSAd mAsAd himAsyAstrimAsyA mAsacatuSTayAt / zarIranirapekSau tau cakratuH pAraNaM munI // 86 // tapasA samajAyetAM nimaaNsrudhiraanggko| carmabhastropamau zAlibhadradhanyau mahAmunI // 17 // anyedyuH zrImahAvIrakhAminA saha to munii| bhAjagmatU rAjagRhaM puraM janmabhuvaM nijAm // 8 // tata: samavasaraNa sthitaM nantuM jagatpatim / . zraddhA'tizayayogenAcchinnamIyurjanAH purAt // 88 // . mAsapAraNake zAlibhadradhanyAvubhAvapi / kAle vihartuM bhikSArtha bhagavantaM praNamatuH // 10 // mATapArkhAtpAraNaM te'dyetyuktaH svAminA tataH / icchAmIti bhaNan zAlibhadro dhanyayuto yayau // 1 // gatvA bhadrAgrahahAri tAvubhAvapi tastha tuH / tapaHkSAmatayA tau ca na kenApyupalakSitau // 2 // zrIvIraM zAlibhadraM ca dhanyamapyadya vanditum / yAmIti vyAkulA bhadrA'pyajJAsaudutsukA na tau // 3 // kSaNamekamavasthAya tatra tau jagmatustataH / maharSI nagarahArapratolyA ca nirIyatuH // 4 // Page #153 -------------------------------------------------------------------------- ________________ 543 tRtIyaH prakAzaH / tadA''yAntI pure tasminvikretuM dadhisarpiSo / zAlibhadrasya prArajanmamAtA dhanyA'bhavatpuraH // 5 // zAlibhadraM tu sA prekSya saJjAta prsrvstnii| vanditvA caraNau bhaktyA hAsyAmapi dadau dadhi // 6 // zrIvIrasyAntike gatvA tadAlocya kRtAJjaliH / zAlibhadro'vadatsvAminmATata: pAraNaM katham ? // 7 // sarvajJo'pyAcacakSe'tha zAlibhadra ! mahAmune ! / prAgjanmamAtaraM dhanyAmanyadapyanyajanmajam // 8 // kRtvA pAraNakaM danA''pRccya ca svAminaM tataH / vaibhArAdriM yayau zAlibhadro dhanyasamanvitaH // 8 // zilAtale zAlibhadraH sadhanyaH pratilekhite / pAdapopagamaM nAma tatrAnazanamAzrayat // 10 // tadA ca bhadrA tanmAtA zreNikazca mahIpatiH / Ajagmaturbhaktiyuktau zrIvIracaraNAntikam // 11 // tato bhadrA'vadadhanyazAlibhadro va to munI ? / bhikSArtha nAgato kasmAdasmaddezma jagatpate ! // 12 // sarvajJo'pi babhASe to tvaddezmani munI gatau / jJAtau na tu bhavatyehAgamanavyagracittayA // 13 // prAgjanmamAtA tvatsU nordhanyA yAntI puraM prati / dadau dadhi tayostena pAraNaM cakratuzca tau // 14 // (1) Da -prsnv-| Page #154 -------------------------------------------------------------------------- ________________ 544 yogazAstre ubhAvatha mahAsattvI 'satvarau bhavamujjhitum / vaibhAraparvate gatvA'nazanaM tau pracakratuH // 15 // zreNikena samaM bhadrA vebhArAdriM yayau tataH / tathAsthitAvapazyaca tAvazmaghaTitAviva // 16 // tatkaSTamaya pazyantI smarantau tatsukhAni ca / sA'rodIdrodayantIva vaibhArAdriM prativanaiH // 10 // AyAto'pi grAhaM vatsa ! mayA tu khalpabhAgyayA / na jAto'si pramAdenAprasAdaM mA kathA mayi // 18 // yadyapi tyaktavAnastvaM tathApi nijadarzanAt / AnandayiSyasi dRzau puretyAsonmanorathaH // 18 // prArambheNAmunA putra ! shriirtyaaghetunaa| manorathaM tamapi me bhatumasyudyato'dhunA // 20 // prArabdhaM yattapastatra na te vighnIbhavAmyaham / kinvetatkarkazatamaM zilAtalamito bhava // 21 // prathoce zreNiko harSasthAne kimamba ! rodiSi ? / IdRg yasyAH sutaH strISu tvamekA putravatyasi // 22 // tattvajJo'yaM mahAsattvastyatvA TaNamiva zriyam / prapade svAminaH pAdAn sAkSAdiva paraM padam // 23 // (3) kha Da tvaM skaa| (1) kha ca stvrN| (2) ka ga ca kiM nAma / Page #155 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 545 prasau jagatsvAmiziSyAnurUpaM tapyate tapaH / mudhA'nutapyate mugdhe ! kiM tvayA strIsvabhAvata: ? // 24 // bhaTraivaM bodhitA rAjJA vanditvA tau mahAmunI / vimanaskA nijaM dhAma jagAma zreNikastathA // 25 // mRtvA tatasto sarvArthasiddhasvarge babhUvatuH / surottamau trayastriMzatsAgarapramitAyuSau // 26 // . satpAtradAnaphalasampadamahitIyAM sa prApa saGgamaka AyativaImAnAm / kAryo narairavitathAtithisaMvibhAge ... bhAgyArthibhinanu tataH satataM prayatnaH // 127 // // iti saGgamakakathAnakam // 88 // uktAni hAdazavratAni, atha taccheSamaticArarakSaNalakSaNaM prastotumAha vratAni sAticArANi sukRtAya bhavanti na / aticArAstato heyAH paJca paJca vrate vrate // 86 // aticAro mAlinyaM tadyutAni vratAni na sukatAya bhavanti, tadarthamevaikaikasmin vrate paJca paJcAticArA: pariharaNIyAH / nanu sarvaviratAvevAticArA bhavanti, saMjvalanodaya eva teSAmabhidhAnAt / Page #156 -------------------------------------------------------------------------- ________________ 546 yogazAstra yadAha 'sabvevi a aArA saMjalaNANaM tu udayato huti| mUlacchijjaM puNa hoi bArasagaha kasAyANaM // 1 // saMjvalanodayazca sarvaviratAnAmeva, dezaviratAnAM tu pratyAkhyAnAvaraNodaya iti na dezaviratAvaticArasambhavaH / yujyate caitat, alpIyastvAttasyAH, kunthuzarIre vraNAdyabhAvavat / tathAhi prathamANavate sthUlaM saGkalpaM niraparAdhaM vividhaM trividhenetyAdivikalpaivizeSitatvenAtisUkSmatAM gate dezAbhAvAtkathaM dezavirAdhanArUpA aticArA bhavantu, ata: sarvanAza eva tasyopapadyate / mahAvrateSu tu te saMbhavanti, mahattvAdeva ; hastizarIre vraNapaTTabandhAdi. vditi| uccte| dezaviratAvaticArA na saMbhavantItyasaGgatam / upAsakadazAdiSu prativratama ticArapaJcakAbhidhAnAt / atha bhaGgA eva te, na tvticaaraaH| naivam / bhaGgAdbhadenAticArasyAgame saMmatatvAt / yccoktm| sarve'pyaticArA: saMjvalanodaya eva / tatsatyam / kevalaM sarvaviraticAritramevAzritya taducyate, na tu smyktvdeshvirtii| yataH-saJcevi a aiyArA ityAdi gAthAyA evaM vyAkhyA-saMjvalanAnAmevodaye sarvaviratAvaticArA bhavanti, zeSodaye tu mUlacchedyameva tasyAm / evaM ca na dezaviratAvaticArAbhAvaH // 8 // (1) sarve'pi ca aticArAH saMjvalanAnAM tu udayato bhavanti / malacchedyaM punarbhavati hAdazAnAM kaSAyANAm // 1 // Page #157 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / tatra prathamavrate tAnAhakrodhAbandhavicchedo'dhikabhArAdhiropaNam / prahAro'nnAdirodhazcAhiMsAyAM parikIrtitAH // 60 // ahiMsAyAM prathamANuvrate amI paJcAticArA:-bandho rajjvAdinA gomahiSyAdInAM niyantraNam ; svaputrAdInAmapi vinayagrAhaNArthaM kriyate, ata: krodhAdityuktam ; krodhAt prabalakaSAyodayAdyo bandhaH sa prathamo'ticAraH 1 / chaviH zarIraM tvagvA, tasyAH chedo dhIkaraNam ; sa ca pAdavalmIkopahatapAdasya putrAderapi kriyate iti krodhAdityanuvartate / krodhAdyaH chavicchedaH sa dvitIyo'ticAraH 2 / adhikasya vor3hamazakyasya bhArasyAropaNaM go-karabha-rAsabhamanuSyAdeH skandhe pRSThe zirasi vA vAhanAyAdhiropaNam ; ihApi krodhAdityanuvartate, 'tena krodhAttadupalakSitAllobhAhA yadadhikabhArAropaNaM sa TatIyo'ticAra: 3 / prahAro laguDAdinA tADanaM krodhAdeveti caturtho'ticAraH 4 / anAdirodho bhojanapAnAdeniSedhaH krodhAdeveti paJcamo'ticAraH 5 / atra cAyamAvazyakacarpoA to vidhiH / bandho hipadAnAM catuSpadAnAM vA syAt, so'pi sArthako'narthako vA, tatrAnarthakastAvad vidhAtuM na yujyate, sArthakaH punarasau vividhaH, sApekSo nirapekSazca, tatra sApakSo yo dAmagranthinA zithilena, yazca pradIpanAdiSu mocayituM chattuM vA zakyate / nirapekSo yat nizcalamatyarthaJca badhyate / evaM tAvat (1) ka tat / Page #158 -------------------------------------------------------------------------- ________________ 548 yogazAstre catuSpadAnAM bandho dvipadAnAmapi dAsadAsIcaurapAThAdipramatta putrAdInAM yadi bandhastadA savikramaNA eva bandhanIyA rakSaNIyAzca, yathA'gnibhayAdiSu na vinazyanti ; tathA dipadacatuSpadAH zrAvakeNa ta eva saMgrahItavyA ye abaDA evAsate iti, chavicchedo'pi tathaiva / navaram / nirapekSo hastapAdakarNanAsikAdi yanirdayaM chinatti, sApekSa: punargaNDaM vA arurvA chindyAhA dahedeti ; tathA'dhikabhAro'pi nAropayitavyaH, pUrvameva hi yA dvipadAdivAhanena jIvikA sA zrAvakeNa moktavyA, athAnyA'sau na bhavet ; tadA dipado'yaM bhAraM svayamurikSapati, avatArayati ca taM vAhyate, catuSpadasya tu yathocitabhAra: kiJcidUnaH kriyate, halazakaTAdiSu punarucitavelAyAmaso mucyata iti ; prahAro'pi tathaiva / navaram / nirapekSaH prahAro nirdayatADanA, sApekSa: puna: zrAvakeNAdita eva bhItaparSadA bhavitavyaM. yadi punaH ko'pi na karoti vinayaM tadA taM marmANi muktvA latayA davarakeNa vA sakaTa hirvA tADayediti / tathA annapAnAdirodho na kasyApi karttavyastIkSNabubhukSo hyevaM sati 'mriyate ; svabhojanavelAyAM tu jvaritAdIn vinA niyamata evAnyAn vikRtAn bhojayitvA svayaM bhuJjIta ; annAdirodho'pi sArthakAnarthakabhedo bandhavat draSTavyaH / nvrm| sApekSo rogacikitmArtha syAt, aparAdhakAriNi ca vAcaiva vadeda-adya te na dAsyate bhojanAdi / zAntinimittaM copavAsAdi kArayet / 11) Da biyet| (2) ka vAcaivaM / Page #159 -------------------------------------------------------------------------- ________________ hatIyaH prakAzaH / 540 kiM bahunA ? mUlaguNasyAhiMsAlakSaNasyAticAro yathA na bhavati tathA yatanayA vartanIyam / nanu hiMsaiva zrAvakeNa pratyAkhyAtA tato bandhAdikaraNe'pi na doSo hiMsAviraterakhaNDitatvAt ; atha bandhAdayo'pi pratyAkhyAtAstadA tatkaraNa vratabhaGga eva, viratikhaNDanAt / kiJca / bandhAdInAM pratyAkhyeyatve vratayattA 'vizauryeta ; prtivrtmticaarvtaanaamaadhikyaaditi| evaM ca na bandhAdInAmaticAratati / ucyate -satyaM hiMsaiva pratyAkhyAtA na bandhAdayaH, kevalaM tatpratyAkhyAne arthataste'pi pratyAkhyAtA draSTavyAH, hiMsI. ' pAyatvAtteSAm / na ca bandhAdikaraNe'pi vratabhaGgaH kinvaticAra ev| katham / iha vividhaM vratam- antavRttyA bahivRttyA ca ; tatra mArayAmIti vikalpAbhAvena yadA kopAdyAvezAtparaprANaprahANamavigaNayan bandhAdau pravarttate na ca hiMsA bhavati, tadA nirdayatAviratyanapekSapravRttatvenAntavRttyA vratasya bhaGgaH, hiMsAyA abhAvAcca bahivRttyA pAlanamiti / dezasya bhaJjanAddezasyaiva pAlanAdaticAravyapadezaH prvrtte| taduktamna mArayAmIti katavratasya vinaiva mRtyaM ka ihAticAraH ? / nigadyate yaH kupito vadhAdIn karotyaso sthAniyamA'napekSa: // 1 // mRtyorabhAvAniyamo'sti tasya kopAhayAhInatayA tu bhagnaH / dezasya bhaGgAdanupAlanAcca pUjyA atIcAramudAharanti // 2 // (1) ka vishiiryte| Page #160 -------------------------------------------------------------------------- ________________ 550 yogazAstre yaccoktam-vratayattA 'vizauryeta iti / tdyuktm| vizuddAhiMsAsadbhAve hi bandhAdInAmabhAva ev| tat sthitametabandhAdayo'ticArA eva / bandhAdigrahaNasya copalakSaNatvAnmantratantraprayogAdayo'nye'pyaticAratayA jeyAH // 8 // atha dvitIyasya vratasyAticArAnAhamithyopadezaH sahasA'bhyAkhyAnaM guhyabhASaNam / vizvastamantrabhedazca kUTalekhazca sUnRte // 61 // mithyopadezo'sadupadezaH, pratipannasatyavratasya hi parapIDAkaraM vacanamasatyameva, tataH pramAdAtparapIDAkaraNe upadeza aticAro yathA, vAhyantAM kharoSTrAdayo hanyantAM dasyava iti / yahA / yathAsthito'rthastathopadezaH sAdhIyAn, viparItastu ayathArthopadezo yathA-paraNa sandehApabena pRSTe na tathopadezaH / yhaa| vivAde svayaM pareNa vA anyatarAbhisandhAnopAyopadeza iti prathamo'ticAraH 1 / sahasA anAloyAbhyAkhyAnamasadoSAdhyAropaNaM yathA--caurastva pAradAriko vetyAdi / anye tu sahasA'bhyAkhyAnasthAne rahasyAbhyAkhyAnaM paThanti ; vyAcakSate ca - raha ekAntastatra bhavaM rahasyaM rahasyenAbhyAkhyAnamabhizaMsanamasadadhyAropaNaM, rahasyAbhyAkhyAnaM yathA-yadi vRddhA strI tatastasyai kathayati,-ayaM tava bhartA taruNyAmatiprasaktaH, atha taruNI tata evamAha-ayaM te bhartI prauDhaceSTitAyAM madhyamavayasi yoSiti prasaktaH, tathA'yaM kharakAmo mRdukAma iti vA parihasati, (1) ka Da vishiiryt-| Page #161 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH | 551 tathA striyamabhyAkhyAti bharttuH puraH - yathA patnI te kathayati evamayaM mAM rahasi kAmagardabhaH khalIkaroti, athavA dampatyoranyasya vA puMsaH striyA vA yena rAgaprakarSa utpadyate tena tAdRzA rahasyenAneka prakAreNAbhizaMsanaM hAsyakrIDAdinA natvabhinivezena ; tathA sati vratabhaGga eva syAt / yadAha 'sahasA bhakvAgAI jANato jai karejja to bhaMgo / jadU puNa NAbhogAIhiMto to hoi adhyAro // 1 // iti dvitIyo'ticAraH 2 / tathA guhyaM gUhanIyaM naH sarvasmai yatkathanIyaM rAjAdikAryya saMbaddhaM tasyAnadhikkRtenaivAkAreGgitAdibhirjJAtvA 'nyasmai prakAzanaM guhyabhASaNaM yathA - ete hodamidaM ca rAjaviruddhAdikaM mantrayante, athavA guhyabhASaNaM paizunyaM yathA - - dvayoH protau satyAmekasyAkArAdinopalabhyAbhiprAyamitarasya tathA kathayati yathA prItiH praNazyati / iti tRtIyo'ticAraH 3 | tathA vizvastA vizvAsamupagatA ye mitrakalattrAdayasteSAM mantro mantraNaM tasya bhedaH prakAzanaM tasyAnuvAdarUpatvena, satyatvAt yadyapi nAticAratA ghaTate tathApi mantritArthaprakAzanajanitalajjAdito mitrakalatrAdermaraNAdisambhavena paramArthato' 'syAsatyatvAt kathaJcidbhaGgarUpatvenAticArataiva / guhyabhASaNe guhyamAkArAdinA vijJAyAnadhi (1) sahasAbhyAkhyAnAdIn jAnan yadi kuryAt tato bhaGgaH | yadi punaranAbhogAdibhyastato bhavatyaticAraH // 1 // Page #162 -------------------------------------------------------------------------- ________________ 552 yogazAstre kata eva guhyaM prakAzayati, iha tu svayaM mayitveva mantra bhinattItyanayorbhedaH / iti caturtho'ticAraH 4 / tathA kUTamasadbhUtaM tasya lekho lekhanaM kUTalekha:, anyasvarUpAkSaramudrAkaraNam, etanna yadyapi kAyenAsatyAM vAcaM na vadAmotyasya na vadAmi na vAdayAmautyasya vA vratasya bhaGga eva, tathApi sahasAkArAnAbhogAdinA atikramAdinA vA'ticAraH; athavA asatyamityasatyabhaNanaM. mayA pratyAkhyAtamidaM punarlekhanamiti bhAvanayA vratasApekSasyAticAra eveti paJcamo'ticAraH 5 // 81 // ___atha tRtIyavratAticArAnAha - stenAnujJA-tadAnItAdAnaM viTAjyalaGghanam / pratirUpakriyA mAnAnyatvaM cAsteyasaMzritAH // 62 // stenAthaurAsteSAmanujJA-harata yUyamiti haraNa kriyAyAM preraNA, athavA stenopakaraNAni kuzikAkarttarikAghardharikAdIni teSA marpaNaM vikrayaNaM vA stenaanujnyaa| atra ca yadyapi caurya na karomi na kArayAmautyevaM pratipannavratasya stenAnujJAvratabhaGga eva, tathApi kimadhunA yUyaM nirvyApArAstiSThata ?, yadi vo bhaktAdi nAsti tadA'haM taddadAmi ?, bhavadAnItamoSasya vA yadi vikrAyako na vidyate tadA'haM vikreSthe ? ityevaMvidhavacanaizcaurAn vyApArayata: vakalpanayA tayApAraNaM pariharato vratasApekSasyAsAvaticAraH / iti prathamo'ticAraH 1 / tathA tacchabdena stenaparAmarthaH stenarAnItamAhRtaM kanakavastrAdi tasyAdAnaM grahaNaM mUlyena mudhikayA Page #163 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 553 vA tadAnItAdAnaM, stenAnItaM hi kANakrayeNa mudhikayA vA pracchannaM grAhaMzcoro bhavati, tatazcaurya karaNAitabhaGgaH, vANijyameva mayA kriyate na cauriketyadhyavasAyena vratasApekSatvAnna tadbhaGga iti bhaGgAbhaGgarUpo'ticAraH / iti dvitIyaH 2 / tathA dviSoviruddhayorAjoriti zeSaH, rAjyaM niyamitA bhUmi: kaTakaM vA tasya laGghanaM vyavasthA'tikramaH ; vyavasthA ca parasparaviruddharAjakataiva, . tallaGghanaM cAnyatararAjyanivAsina itararAjye pravezaH, itararAjyanivAsino vA anyatararAjye pravezaH, hiDrarAjyalaGghanasya yadyapi khasvAminA ananujJAtasya 'sAmijIvAdattaM titthayareNaM taheva ya gurUhiM' ityadattAdAnalakSaNayogena tatkAriNAM ca cauryadaNDayogena adattAdAnarUpatvAitabhaGga eva, tathApi hiDAjyalaGghana kurvatA * mayA vANijyameva kRtaM na caurya miti bhAvanayA vratasApekSatvAlloke ca cauro'yamiti vyapadezAbhAvAdaticAratA / iti vatIyaH 3 / tathA pratirUpaM sadRzaM vrIhINAM palanjiH, tasya vasA, hiGgoH khadirAdiveSTaH, tailasya mUtraM, jAtyasuvarNarUpyayoyuktisuvarNarUpye, ityAdipratirUpaNa kriyAvyavahAraH, brauhyAdiSu palajamAdi prakSipya ttthikonniite| yahA, apahatAnAM gavAdInAM sazRGgANAmagnipakkakAliGgIphalasvedAdinA zRGgANyadhomukhAni praguNAni tiryagvalitAni vA yathAruci vidhAyAnyavidhatvamiva seSAmApAdya sukhena dhAraNa vikrayAdi karoti / iti caturthaH 4 / (1) kha ca vA bha-| (2) ka Da -yAnya tvamiva / 70 Page #164 -------------------------------------------------------------------------- ________________ 554 ___ yogazAstre tathA mIyate'neneti mAnaM kuDavAdi, palAdi, hastAdi, tasyAnyatvaM honAdhikatvaM, honamAnena dadAti, adhikamAnena grahNAti / iti paJcamaH 5 / pratirUpakriyA mAnAnyatvaM ca paravyasanena paradhanagrahaNarUpatvAdbhaGga eva, kevalaM khAtrakhananAdikameva cauyaM prasihaM, mayA tu vaNikkalaiva kRtati bhAvanayA vratarakSaNodyatatvAdaticArAveveti / athavA stenAnujJAdayaH paJcApyamI vyaktacauryarUpA eva, kevalaM sahasAkArAdinA atikramavyatikramAdinA vA prakAreNa vidhIyamAnA aticAratayA vyapadizyante / na caite rAjasevakAdInAM na sambhavanti, tathAhi-AdyayoH spaSTa eva sambhavaH, viDrAjyalaGghanaM tu yadA sAmantAdiH kazcit khakhAmino vRttimupajIvati, tabiruddhasya ca sahAyoM bhavati, tadA'syAticAro bhavati, pratirUpakiyA mAnAnyatvaM ca yadA rAjA bhANDAgAre dravyANAM vinimayaM mAnAnyatvaM ca kArayati, tadA rAjJo'pyaticAro bhvti| ete ca paJcApyasteyavratAzritA aticArAH // 83 // atha caturthavratAticArAnAhaitvarAttAgamo'nAttAMgatiranyavivAhanam / * madanAtyAgraho'naGgakrIDA ca brahmaNi smRtAH // 64 // brahmaNi brahmacaryavrate, ete'ticArAH smRtAH / itvarI pratipuruSamayanazIlA, vezyA ityarthaH ; sA cAsAvAttA ca kaJcitkAlaM bhATIpadAnAdinA saMgrahItA, puMvadbhAve itvraattaa| athavA ikharaM Page #165 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH | stokamapyucyate, itvaraM stokamalpamAttA itvarAttA, vispaSTapaTuvat samAsaH / athavA itvarakAlamAttA itvarAttA, mayUravyaMsakAditvAt samAsaH, kAlazabdalIpazca / tasyAM gama Asevanam / iyaM cAtra bhAvanA - bhATI pradAnAditvarakAlasvIkAreNa svakalatrIkRtya vezyAM sevamAnasya svabuddhikalpanayA khadAratvena vratasApekSa - cittatvAnna bhaGgaH, alpakAlaparigrahAcca vastuto'nyakalatratvAdbhaGgaH, iti bhaGgAbhaGgarUpatvAditvarAttAgamo'ticAraH / iti prathamaH 1 / tathA anAttA aparigTahItA vezyA svairiNo, proSitabhartRkA .kulAGganA` vA'nAthA tasyAM gatirAsevanam / iyaM cAnAbhogAdinA zratikramAdinA vA aticAraH / imau cAticArau khadArasantoSiNa eva, na tu paradAravarjakasya ; itvarAttAyA vezyAtvena anAttAyAH svanAthatayaivAparadAratvAt, zeSAstvaticArA hayorapi ; idaM ca sUtrA'nupAti / 555 yadAhu:-. 'sadArasaMtosasma ime paJca aiyArA jANiyavvA na samAyariavvA / anye tvAhuH -itvarAttAgamaH khadArasantoSavato'ticArastava bhAvanA kRtaiva, anAttAgatistu paradAravarjinaH / anAttA hi vezyA yadA tAM gRhItAnyasaktabhATikAmabhigacchati, tadA paradAragamanajanyadoSasambhavAt kathaJcit paradAratvAccAbhaGgatvena bhnggaabhnggruupo'ticaarH| iti dvitIyaH 2 / tathA'nyeSAM svasvApatyavyatiri (1) svadAra santoSasyeme paJcAticArA jJAtavyAH, na samAcaritavyAH / Page #166 -------------------------------------------------------------------------- ________________ 556 yogazAstre tAnAM vivAhanaM vivAhakaraNaM kanyAphalalipsayA, snehasambandhAdinA vA pariNayanavidhAnam / idaM ca khadArasantoSavatA svakalatrAt paradAravarjakena ca svakalanavezyAbhyAmanyatra manovAkkAyamaithunaM na kAyaM na ca kAraNIyamiti yadA pratipannaM vrataM bhavati, tadA anyavivAha karaNaM maithunakAraNamarthataH pratiSiddhameva bhavati, tadvatI tu manyate-vivAha evA'yaM mayA vidhIyate na maithunaM kAryate iti vratasApekSatvAdaticAra iti kanyAphalalipsA ca samyagdRSTeravyutpannA'vasthAyAM sambhavati, mithyAdRSTastu bhadrakAvasthAyAmanu. grahArthaM vratAdAne sA smbhvti| nanvanyavivAhanavat svApatyavivAha ne'pi samAna eva doSaH / satyam / yadi khakanyAyA vivAho na kAryate, tadA svacchandacAriNI syAt, tatazca zAsanopadhAta: syAt ; vihitavivAhA tu patiniyantritatvena tathA syAt / pare'pyAhu: pitA rakSati kaumAre bhartA rakSati yauvne| putrasta sthavire bhAve na strI svAtanvAmahati // 1 // yastu dAzAhasya kRSNasya ceTakarAjasya ca svApatyeSvapi vivAhaniyamaH zrUyate, sa cintakAntarasadbhAve draSTavyaH / anye vAhu:anyasya kalanA'ntarasya viziSTa santoSAbhAvAt svayaM vivAhanamanya vivAhanam / ayaM vadArasantuSTasyA'ticAraH / iti TatauyaH 3 / madane kAme'tyAgrahaH parityaktAnyasakalavyApArasya tadadhyavasAyata: yoSAmukhakakSorUpasthAntareSvaviTaptatayA prakSipya prajananaM mahatoM velAM nizcalo mRta evAste, caTaka iva caTakAyAM muhu Page #167 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 557 rmuhuryoSAyAmArohati, jAtabalakSayaca vAjIkaraNAnyupayuGkte ; anena khalvauSadhaprayogeNa gajaprameko turagAvamardIva puruSo bhavatoti bujhA / iti caturthaH 4 / tathA anaGgaH kAmaH, sa ca puMsaH strIpuMnapuMsakeSu sevanecchA, hastakarmAdIcchA vA vedodayAt / yoSito'pi yoSinapuMsakapuruSAsevanecchA hastakarmAdIcchA vA, napuMsakasyApi napuMsaka puruSastrIsevanecchA hastakarmAdIcchA vA / eSo'naGgo nAnyaH kazcit tena tasmin vA krIDA ramaNamanaGgakrIDA | yahA / AhAryaiH kASThapustaphalamRttikA carmAdibhirghaTitaiH prajananaiH svaliGgena kRtakRtyo'pi yoSitAmavAcyadezaM bhUyo bhUyaH kuthAti, kezAkarSaNaprahAradAnadantanakha kadarthanA''diprakAraizca mohanauyakarmAvezAt tathA krIDati yathA balavAn rAgaH prasUyate / athavA'GgaM dehAvayavo methunApekSayA yonirmehanaM vA tAtiriktAnyaGgAni kucakakSoruvadanAdIni teSu krIDA anaGgakrIDA | iha ca zrAvakA'tyantapApabhIrutayA brahmacaryaM cikIrSurapi yadA vedodayAsahiSNutayA taddidhAtuM na zaknoti, tadA yApanAmAtrArthaM svadArasantoSAdi pratipadyate / maithunamAtreNaiva ca yApanAyAM sambhavantyAM madanAtyAgrahAnaGgakrIDe arthataH pratiSiDe / tatsevane na ca kazvidguNaH, pratyuta tAtkAlikI chidA rAjayakSmAdayazca rogA doSA eva bhavanti / evaM pratiSiddhAcaraNAdbhaGgo niyamAbAdhanAccAbhaGga ityaticArAvetau / anye tvanyathA'ticAraddayamapi bhAvayanti - sahi svadArasantoSau maithunameva mayA pratyAkhyAtamiti svakalpanayA vezyAdau tat pariharati, nAliGganAdi ; paradAravivarjako'pi Page #168 -------------------------------------------------------------------------- ________________ 558 yogazAstre paradAreSu maithunaM pariharati, nAliGga nAdi ; iti kthnycihtsaapeksstvaadticaarau| evaM khadArasantoSiNaH paJcAticArAH paradAradharjakasya tUttare traya eveti sthitam / anye tvanyathA'ticArAn vicArayantiyathA. .'paradAravajjiNo paJca hunti timi u sadArasaMtuDhe / . itthIu timi paJca va bhaMgavigappehi aiyArA // 1 // itvarakAlaM yA pareNa bhAvyAdinA parigTahItA vezyA tAM gacchataH paradAravarjino bhaGgaH kathaJcit paradAratvAttasyAH, loke tu paradAratvArUDhena bhaGga iti bhnggaabhnggruupo'ticaarH| aparigRhItAyAmanAthakulAGganAyAM yA gatiH paradAravarjinaH so'pyaticAraH ; tatkalpanayA'parasya bharturabhAvanAparadAratvAdabhaGgaH, loke ca paradAratayA rUDherbhaGga iti pUrvavadaticAraH / zeSAstu trayo hayo. rapi bhaveyuH, striyAstu svapuruSasantoSaparapuruSavarjanayona bhedaH ; svapuruSavyatirekeNA'nyeSAM parapuruSatvAt / anyavivAhanAdayastu trayaH khadArasantoSiNa iva svapuruSaviSayAH syuriti paJca vaa| katham / AdyastAvadyadA svakIyapatirvArakadine sapatnayA parirahoto bhavati, tadA sapatnIvArakaM vilupya taM paribhuJjAnAyA aticAra:, dvitIyastvatikramAdinA parapuruSamabhisaratyA aticAraH, brahma (1) paradAravarjinaH paJca bhavanti trayastu svadArasantuSTe / striyAstrayaH paJca vA bhaGgavikalpairaticArAH // 1 // Page #169 -------------------------------------------------------------------------- ________________ 558 TatIyaH prakAza: / cAriNaM vA svapatimatikramAdinA'bhisarantyA aticAraH / zeSAstrayaH striyAH pUrvavat // 84 // atha paJcamavratasyA'ticArAnAhadhanadhAnyasya kupyasya gavAdeH kSetravAstunaH / hiraNya henazca saMkhyA'tikramo'tra parigrahe // 65 // atra zrAvakadharmocita parigrahavate yaH saMkhyA'tikramaH so'ticAra: kasya kasyetyAha-dhanaM gaNimadharimameyaparIkSyalakSaNam / yadAha-- 'gaNimaM jAIphalaphopphalAi dharimaM tu kuzmaguDAi / mejja coppaDaloNAi rayaNavatthAi paricchejnaM // 1 // dhAnyaM saptadazavidham / yadAha vrIhiryavo masUro godhUmamuhamASatilacaNakAH / aNava: priyaGgukodravamakuSTakAH zAlirADhakyaH // 1 // kiJca kalAyakulatthau saNasaptadazAni dhAnyAni / dhanaM ca dhAnyaM ca dhanadhAnyaM tasya dhanadhAnyasya / atrottaratra ca samAhAranirdezaH parigrahasya pnycvidhtvjnyaapnaarthH| tathA sati yaticArapaJcakaM suyojaM bhavati / kupyaM rUpyasuvarNavyatiriktaM kAMsya (1) gaNimA jAtiphalapUgaphalAdi dharimA tu kuGkamaguDAdi / meyaM mrakSaNalavaNAdi ratna vastrAdi paricchedyam // 1 // Page #170 -------------------------------------------------------------------------- ________________ yogazAstre lohatAmrasIsakatrapumRdbhANDatvacisAravikArodazikASThamaJcakama-.. JcikAmasUrakarathazakaTahala prabhRti dravyaM, tasya kupyasya / gauranar3Ana'naDAhI ca, sa Adiryasya dipadacatuSpadavargasya sa gavAdiH / AdizabdAnmahiSameSA'vikakarabharAsabhaturagahastyAdicatuSyadAnAM haMsamayUrakurkuTazukasArikApArApatacakorAdipakSidipadAnAM patnIuparuddhAdAsIdAsakarmakarapadAtyAdimanuSyANAM ca saMgrahaH / kSetra sasyotpattibhUmiH, tat trividhaM, setuketUbhayabhedAt / tatra setukSetra yadaraghaTTAdijalena siyate, ketukSetramAkAzodakapAtaniSpAdyasasyam ; ubhayamubhayajalaniSyAdyasasyam / vAstu grahAdi grAmanagarAdi ca / tatra grahAdi trividhaM ; khAtaM bhUmigrahAdi, ucchritaM prAsAdAdi, khAtocchritaM bhUmigTahasyopari grahAdisanivezaH / kSetraM ca vAstu ceti samAhArabandaH / tathA hiraNyaM rajataM, ghaTitaM aghaTitaM cA'nekaprakAraM pAyAdi, evaM suvarNamapi, hiraNyaM ca hema cetyatrA'pi samAhAraH / saMkhyA vratakAle yAvajjIvaM caturmAsAdikAlAvadhi vA yatparimANaM grahItaM tasyA atikrama ullaGghanaM saMkhyAtikramo'ticAra: // 85 // nanu pratipannavratasaMkhyA'tikramo bhaGga eva syAt, kathamaticAraH ? ityAhabandhanAdbhAvato garbhAdhojanAd dAnatastathA / pratipannavratasyaiSa paJcadhA'pi na yujyate // 66 // na sAkSAt saMkhyA'tikramaH, kintu vratasApekSasya bandhanAdibhiH Page #171 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / paJcabhirhetubhiH svabuddhyA vratabhaGgamakurvata evAticAro bhavati ; bandhanAdayaza yathAsaMkhyena dhanadhAnyAdInAM parigrahaviSayANAM smbdhynte| tatra dhanadhAnyasya bandhanAt saMkhyA'tikramo yathAkatadhanadhAnyaparimANasya ko'pi labhyamanyahA dhanaM dhAnyaM vA dadAti, tacca vratabhaGgabhayAccaturmAsyAdiparato gRhagatadhanAdivikraye vA kRte grahISyAmIti bhAvanayA bandhanAt, yantraNAt, rajjvAdisaMyamanAt, satyazAradAnAdirUpAhA khokRtya tad gRhaeva tat sthApayato'ticAra: 1 / kupyasya bhAvataH saMkhyA'tikramo yathA-kupyasya yA saMkhyA katA tasyAH kathaJcid dviguNave sati vratabhaGgabhayAd bhAvato hayoIyormIlanena ekIkaraNarUpAt paryAyAntarAt svAbhAvikasaMkhyAbAdhanAt saMkhyAmAtrapUraNAJcAticAraH / athavA bhAvato'bhiprAyAdarthitvalakSaNAhivakSitakAlAvadheH parato grahIthAmi ato nAnyasmai deyamiti parApradeyatayA vyavasthApayato'ticAraH 2 / tathA gomahiSIghaDavAdevivakSitasaMvatsarAdyavadhimadhya eva prasave adhikagavAdibhAvAd vratabhaGgaH syAditi tadbhayAt kiyatyapi kAle gate garbhato garbhagrahaNAdarbhasthagavAdibhAvena bahistadabhAvena kathaJcidvatabhaGgAd vratino'ticAraH 3 / tathA kSetravAstuno yojanAt kSetravAstvantaramaulanAhItasaMkhyAyAatikramo'ticAraH / tathAhi -kilaikameva kSetra vAstu cetyabhigrahavato'dhikataratadabhilASe sati vratabhaGgabhayAt prAktanakSetravAstupratyAsanna tad gRhItvA pUrveNa saha tasyaikatvakaraNArthaM vRttibhittyAdyapanayanena tattatra yojayato vratasApekSatvAt kathaJcihirati Page #172 -------------------------------------------------------------------------- ________________ pra yogazAstre bAdhanAccAticAraH 4 / tathA hiraNyahemnordAnAdditaraNAda gRhItasaMkhyAyA atikramaH / yathA kenApi caturmAsAdyavadhinA hiraNyAdisaMkhyA pratipannA, tena ca tuSTarAjAdeH sakAzAt tadadhikaM tallabdhaM tadanyasmai vratabhaGgabhayAd dadAti pUrNe'vadhau grahISyAmItyabhiprAyeNeti vratasApekSatvAdaticAra: / eSa gRhItasaMkhyA'tikramaH, paJcadhA'pi paJcabhirapi prakAraiH pratipannavratasya zrAvakasya na yujyate, kartumiti zeSaH, vratamAlinyahetutvAt / yaJcadhetyupalakSaNamanyeSAM sahasAkArAnAbhogAdInAm / uktA aNuvratAnAM pratyekaM paJca paJcAticArAH 5 // 86 // atha guNavratAnAmavasaraH, tattrA'pi prathamaguNavratasya digviratilakSaNasyA'ticArAnAha - smRtyantardhAnamUrdhvAdhastiryagbhAgavyatikramaH / cevavRddizca paJceti smRtA digvirativrate // 67 // digvirativrate paJcAticArAH, ityanena rUpeNa, smRtAH pUrvAcAryaiH / tadyathA - smRteryojanazatAdirUpadikparimANaviSayAyA ativyAkulatva pramAditvamatyapATavAdinA'ntardhAnaM bhraMzaH / tathAhikenacit pUrvasyAM dizi yojanazatarUpaM parimANaM kRtamAsIt, gamanakAle ca spaSTatayA na smarati, kiM zataM parimANaM kRtamuta paJcAzat ? tasya caitraM paJcAzatamatikrAmato'ticAraH zatamatikrAmato bhaGgaH, sApekSatvAnnirapekSatvAcceti / tasmAt smartavyameva gRhItavrataM, smRtimUlaM hi sarvamanuSThAnamiti prathamo Page #173 -------------------------------------------------------------------------- ________________ TatIyaH prkaashH| 563 'ticAraH 1 / tathA Urddha parvatataruzikharAdeH, adho grAmabhUmigRhakUpAdeH, tiryak pUrvAdidikSu, yo'sau bhAgo niyamitaH pradezaH, tasya vyatikramaH ; ete trayo'ticArAH / yatsUtram - 'uDadisipamANAikkame ahodisipamANAikkame tiriyadisipamANAikkame iti // ete ca anAbhogAtikramAdibhirevA'ticArA bhavanti, anyathApravRttau tu bhagA eva / yastu na karomi na kArayAmIti vA niyamaM karoti, sa vivakSitakSetrAt parataH svayaM gamanata: pareNa nayanAnayanAbhyAM ca dikpramANAtikramaM pariharati, tadanyasya tu tathAvidhapratyAkhyAnA'bhAvAt pareNa nayanAnayanayona doSaH 2 / 3 / 4 / tathA kSetrasya pUrvAdidezasya digvrataviSayasya husvasya sataH, vRddhivardhanaM pazcimAdikSetrAntaraparimANaprakSepaNa dIrdhIkaraNaM, kSetrahahiriti pnycmo'ticaarH| tathAhi--kenApi pUrvAparadizoH pratyeka yojanazataM gamanaparimANaM kRtaM, sa cotpatraprayojana ekasyAM dizi navatiM yojanAni vyavasthApya anyasyAM dizi tu dazottarayojanazataM karoti, ubhAbhyAmapi prakArAbhyAM yojanazatavayarUpasya parimANasyAvyAhatatvAdityevamekatra kSetra vardhayato vratasApekSatvAdaticAra iti| yadi vA'nAbhogAt kSetraparimANamatikrAnto bhavati tadA nivartitavyaM, jJAte vA na (1) arddhadika pramANAtikramo'dhodikapramANAtikramastiryadika pramANAti krmH|| Page #174 -------------------------------------------------------------------------- ________________ 564 . yogazAstre gantavyam, anyo'pi na visarjanIyaH / athAnAjJayA ko'pi gato bhavet tadA yat tena labdhaM, svayaM vA vismRtito gatena labdhaM tat parihartavyam // 87 // atha ditIyaguNavratasya bhogopabhogamAnarUpasyAticArAnAhasacittastena sambaddhaH sanmiyo'bhiSavastathA / duSpakkAhAra ityete bhogopabhogamAnagAH // 68 // saha cittena cetanayA vartate yaH sa sacittaH AhAra eva, AhArastu duSyavAhAra ityasmAdAkRSya sambadhyate, evamuttareSvapyAhArazabdo yojanIyaH / sacittastu kandamUlaphalAdiH pRthvIkAyAdirvA / iha ca nivRttiviSayoktapravRttau bhaGgasadbhAve'pyaticArA. bhidhAnaM vratasApekSa syAnAbhogAtikramAdinA pravRttI draSTavyam 1 / tena sacittena sambaddhaH pratibaddhaH sacittasaMbaddhaH, sacetanavRkSAdinA sambaddho gundAdiH pakkaphalAdirvA, sacittAntarbIjaH khajUrAmrAdiH, tadAhAro hi sacittAhAravarjakasyAnAbhogAdinA sAvadyAhArapravRttirUpatvAdaticAraH / athavA bIjaM tyakSyAmi tasyaiva sacetanatvAt, kaTAhaM tu bhakSayiSyAmi tasyAcetanatvAditi buddhyA pakkaM khajurAdiphalaM mukhe prakSipata: sacittavarjakasya sacittapratibaddhAhAro hitIyaH 2 / tathA sacittena mizraH zabalaH AhAraH sanmiyAhAraH / yathA-AdrakadADimabIjakulikAciTikAdimitraH pUraNAdiH, tilamitho yavadhAnAdirvA, aympynaabhogaatikrmaadinaa'ticaarH| athavA sambhavatsacittAvayavasyApakka kaNikAdeH piSTatvAdinA ace Page #175 -------------------------------------------------------------------------- ________________ TatIyaH prkaash:| - 565 tanamiti buddhA AhAraH sanmiyAhAraH vratasApekSatvAdaticAra iti tRtIyaH 3 / abhiSavo'nekadravyasaMdhAnaniSpannaH surAsauvIrakAdiH, mAMsaprakArakhaNDAdirvA, surAmadhvAdyabhisyandikRSyadravyopayogo vA, ayamapi sAvadyAhAravarjakasyAnAbhogAtikramAdinA'ticAra iti caturthaH 4 / tathA duSpako mandapakka: sa cAsAvAhArazca duSpakkAhAraH, sa cArdhakhinnapRthukatandulayavagodhUmasthUlamaNDaka'karkaTakaphalAdiraihikapratyavAyakArI yAvatA cAMzana sacetanastAvatA paralokamapyupahanti pRthukAderduSpakatayA sambhavatsacetanAvayavatvAt pakvatvenAcetanaiti bhuJjAnasyA'ticAra iti paJcamaH 5 / kecit tvapakkAhAramapyaticAratvena varNayanti / apakkaM cAgnyAdinA yadasaMskRtam / eSa ca sacittAhAre prthmaaticaare'ntrbhvti| tucchauSadhibhakSaNamapi kecidaticAramAhuH / tucchauSadhayazca muhAdikomalazimbIrUpAstAzca yadi sacittAstadA sacittAticAra evAntarbhavanti, atha agnipAkAdinA acittAstahi ko doSaH ? iti / evaM rAtribhojanamadyAdinivRttiSvapi anAbhogAtikramAdibhiraticArA bhAvanIyAH / ete paJcAticArA bhogAbhogaparimANagatA bojavyAH // 18 // atha bhogopabhogAticArAmupasaMharan bhogopabhogavratasya lakSaNAntaraM tahatAMzcAtiMcArAnupadarzayitumAhaamI bhojanatastyAjyAH karmata: kharakarma tu / tasmin paJcadaza malAn karmAdAnAni saMtyajet // 66 // (1) ka-kaTukaphala-1 Page #176 -------------------------------------------------------------------------- ________________ 566 yogazAstre amI uktasvarUpA: paJcAticArAH, bhojanato bhojanamAzritya, tyAjyA vrjniiyaaH| bhogopabhogamAnasya ca vyAkhyAnAntaraMbhogopabhogasAdhanaM yadravyaM tadupArjanAya yatkarma vyApArastadapi bhogopabhogazabdenoyate, kAraNa kAryopacArAt / tataza karmata: karmAthitya, kharaM kaThoraM prANibAdhakaM yatkarma koTTapAlanaguptipAlanavautapAlanAdirUpaM tattyAjyaM, tasmin kharakarmatyAgalakSaNa bhogopabhogavate, paJcadaza malAnaticArAn saMtyajet / te ca karmAdAnazabdenoyante, karmaNAM pApaprakRtInAmAdAnAni kAraNAnIti kRtvA // 8 // tAneva nAmata: zlokahayena darzayati aGgAravanazakaTabhATakasphoTajIvikA / dantalAkSArasakezaviSavANijyakAni ca // 10 // yantrapIDA nirlAJchanamasatIpoSaNaM tathA / / davadAnaM saraHzoSa iti paJcadaza tyajet // 101 // jIvikAzabdaH pratyekaM sambadhyate / aGgArajIvikA 1 vanajIvikA 2 zakaTajIvikA 3 bhATakajIvikA 4 sphoTajIvikA 5 / uttarArdhe'pi vANijyazabdaH pratyekama bhismbdhyte| dantavANijyaM 6 lAkSAvANijyaM 7 rasavANijyaM 8 kezavANijyaM 8 viSavANijyaM 10 ; yantrapauDA 11 nirlAJchanaM 12 asatIpoSaNaM 13 davadAnaM 14 sara:zoSaH 15 ityetAn paJcadazAticArAn tyajet // 100 // 101 // Page #177 -------------------------------------------------------------------------- ________________ hatIyaH prkaashH| krameNa paJcadazApyaticArAn vyAcaSTe, tatrAGgArajIvikAmAha aGgArASTrakaraNaM kumbhaayHsvrnnkaaritaa| ThaThAratveSTakApAkAviti hyaGgArajIvikA // 102 // aGgArakaraNaM kASThadAhenA'GgAraniSpAdanaM taddikrayazca, aGgArakaraNa hi SaNAM jIvanikAyAnAM virAdhanAsambhavaH / evaM ca ye ye'gnivirAdhanArUpA ArambhAste te'GgArakarmaNyantarbhavanti; prapaJcAyaM tu bhedauktaH / bhrASTrasya caNakAdibhajanasthAnasya karaNaM bhrASTrakaraNaM, bhrASTrajoviketyarthaH / tathA kumbhakAritA kumbhakaraNapAcanavikrayanimittA jiivikaa| tathA ayo lohaM tasya karaNaghaTanAdinA jiivikaa| varNakAritA suvarNarUdhyayorgAlanaghaTanAdinA jIvikA / kumbhAyaHsvarNAni karotItyevaM zIlastasya bhaavstttaa| tathA ThaThAratvaM zulvanAgabaGgakAMsapittalAdInAM karaNaghaTanAdinA jiivikaa| iSTa kApAkaH iSTakAkavellukAdInAM pAkastena jIvikA / ityevaMprakArA aGgArajIvikA // 102 // atha vanajIvikAmAhachinnAcchinnavanapatraprasUnaphalavikrayaH / kaNAnAM dalanAt peSAd vRttizca vanajIvikA // 103 // chinnasya vidhAkRtasya acchinnasya ca vanasya vanaspatisamUhasya patrANAM prasUnAnAM phalAnAM ca chinAcchinnAnAM vikrayo vanajIviketyuttareNa smbndhH| kaNAnAM ca gharaTTAdinA dalanAda vaidhI Page #178 -------------------------------------------------------------------------- ________________ yogazAstre karaNAt, zilAzilAputrakAdinA peSAt cUrNIkaraNAdyA vRttiH sA vnjiivikaa| vanajIvikA ca vanaspatikAyAdighAta sambhavA // 103 // atha zakaTajIvikAmAhazakaTAnAM tadaGgAnAM ghaTanaM kheTanaM tthaa| vikrayazceti zakaTajIvikA parikIrtitA // 104 // zakaTAnAM catuSpadavAhyAnAM vAhanAnAM, tadaGgAnAM zakaTAGgAnAM cakrAdInAM, ghaTanaM svayaM pareNa vA niSpAdanaM, kheTanaM vAhanaM, tacca zakaTAnAmeva sambhavati svayaM pareNa vA; vikrayazca zakaMTAnAM tadaGgAnAM ca, iti sakalabhUtopamardajananI gavAdInAM ca vadhabandhAdihetuH zakaTajIvikA prakIrtitA // 104 // atha bhATakajIvikAmAhazakaTokSalulAyoSTrakharAzvataravAjinAm / bhArasya vAhanAd vRttirbhavedbhATakajIvikA // 105 // zakaTazabda utArthaH, ukSANo balauvardAH, lulAyA mahiSAH, uSTrAH karabhAH, kharA rAsabhAH, akhatarA vesarAH, vAjino'zvAH, eteSAM bhATakanimittaM yadbhAravAhanaM, tasmAda yA vRttiH sA bhATakajIvikA // 105 // Page #179 -------------------------------------------------------------------------- ________________ 566 hatIya: prakAzaH / ...... atha sphoTajIvikAmAha- .. . . .. saraHkUpAdikhananazilAkuTTanakarmabhiH / pRthivyArambhasambhUtairjIvanaM sphoTajIvikA // 106 // sarasaH kUpasya AdigrahaNAda vApodIrghikAH khananamoDa karma, halAdinA vA kSetrAderbhUvidAraNaM ; zilAkuTTanakarma pASANaghaTanakarma ; etaiH pRthivyAH pRthivIkAyastha ya Arambha upamarda stastha sambhUtaM sambhavo yebhyastaiH pRthivyArambhasambhUtaiH ; upalakSaNaM caitad bhUmikhanane vanaspatitrasAdijantughAtAnAm / ebhirjIvanaM sphoTajIvikA ; sphoTaH pRthivyA vidAraNaM tena jIvikA sphoTajIvikA // 106 // atha dantavANijyamAhadantakezanakhAsthitvagromNo grahaNamAkare / casAGgasya vaNijyArthaM dantavANijyamucyate // 10 // dantA hastinAM upalakSaNatvAdanye'pi trasajIvAvayavA dantagrahaNena gRhyante / tadevAha - kezAzcamaryAdInAM, nakhA ghUkAdInAM, asthauni zaGkhAdInA, tvak citrakAdInAM, romAkhi haMsAdInAM, teSAM grahaNaM mUlyAdinA svIkAraH, romNa ityekavacanaM prANyaGgatvAt / pAkare tadutpattisthAne, trasAGgasva vasajIvAvayavasya, vaNijyArtha vANijyanimittaM ; prAkare hi dantAdigrahaNAtha pulindAnAM yadA dravyaM dadAti tadA tapratikrayA) hastyAdivadhaM te. kurvanti, 72 Page #180 -------------------------------------------------------------------------- ________________ yogazAstre AkaragrahaNaM cAnAkare dantAdehaNe vikraye ca na doSa iti jJApanArtham // 107 // atha lAkSAvANijyamAhalAkSAmanaHzilAnaulodhAtakITakaNAdinaH / vikrayaH pApasadanaM lAkSAvANijyamucyate // 108 // lAkSA jatu atrApi lAkSAgrahaNamupalakSaNamanyeSAM sAvadyAnAM mana:zilAdInAm / tAnyevAha-mana:zilA kunaTI, naulau gulikA, dhAtako vRkSavizeSaH tasyAH tvak puSpaM ca madyasandhAnahetu. rdhAtakI, TaGkaNa: kSAravizeSa: ; AdizabdAt saMkUTAdayo gRhyante, teSAM vikrayaH / sa ca pApasadanaM TaGgaNamana:zilayorbAhyajIvaghAtakakhena, nIlyA jantudhAtAvinAbhAvena, dhAtakyA madyahetutvena tatkalkasya ca kRmihetutvena pApasadanatvaM tatastahikrayasthA'pi pApasadanatvam / tadetad lAkSAvANijyamucyate // 108 // . atha rasakezavANijye ekenaiva zlokenAhanavanItavasAkSaudramadyaprabhRtivikrayaH / dipAccatuSyAdvikrayo vANijyaM rasakezayoH // 10 // navanItaM dadhisAraM, ghasA bhedaH, kSaudraM madhu, madyaM surA, prabhRtigrahaNAt majjAdigrahaH / eSAM vikrayo rasavANijyam, hipardA manuSyAdInAM catuSpadAM gavAkhAdInAM vikrayaH kezavANijyam, sajIvAnAM vikrayaH kezavANijyamajIvAnAM tu jIvAGgAnAM Page #181 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH / 571 vikrayo dantavANijyamiti vivekH| rasakezayoriti yathAsaMkhyena yogaH / doSAstu navanIte jantusaMmUrcchanaM, vasAkSaudrayo. jantughAtodbhavatvaM, madyasya madanajananaM tagatakamivighAtazceti ; hipAccatuSpAdikraye tu teSAM pAravazyaM vadhabandhAdayaH kSutpipAsApIDA ceti // 10 // atha viSavANijyamAha viSAstrahalayanvAyoharitAlAdivastunaH / vikrayo jIvitaghnasya viSavANijyamucyate // 11 // viSaM zRGgikAdi taccopalakSaNaM jIvaghAtahetUnAmastrAdInAm / tAnyevAha-astraM khagAdi, halaM lAgalaM, yantramaraghaTTAdi, ayaH kuzIkuddAlAdirUpaM, haritAlaM varNakavizeSaH / aAdizabdAdanyeSAmupaviSANAM grahaNam / evamAdivastuno vikrayo viSavANijya viSAdevizeSaNaM jIvitaghnasya amISAM jIvitaghnatvaM prasiddhameva // 110 // atha yantrapIDAkarmAhatilekSusarSapairaNDajalayanvAdipIDanam / dalatailasya ca kRtiryanvapIDA prakIrtitA // 111 // yantrazabdaH pratyekama bhisambadhyate / tilayantraM tilapIlanopakaraNam, ikSuyantra ko kAdi, sarSapairaNDayantre tatpIlanopakaraNe, jalayantramaraghaTTAdi, dalatailaM yatra dalaM tilAdi dIyate selaM ca prati Page #182 -------------------------------------------------------------------------- ________________ 572 yogazAstre gRhyate taddalatailaM tasya kRtividhAnamiti, yantrapIDA yantrapIDanaM yantrapauDAkarmaNazca pauDanIyatilAdikSodAttahatatrasajIva. vadhAcca sadoSatvam / laukikA api hyAcakSate-dazasUnAsamaM cakramiti // 111 // atha nirlAJchanakarmAha-- nAsAvadho'GkanaM muSkacchedanaM pRsstthgaalnm| . karNakambalavicchedo nirlAJchanamudIritam // 112 // nitarAM lAJchanamagAvayavacchedaH, tena karma jIvikA nirlAJchanakarma / ta dAnAha-nAsAvedho gomahiSAdInAm, azanaM gavAkhAdInAM cihnakaraNaM, muSko'NDastasya cchedanaM vardhitakIkaraNaM gavAkhAdInAmeva, pRSThagAlanaM karabhANAM, gavAM ca karNakambalavicchedaH / eSu jantubAdhA vyaktava // 112 // athAsatIpoSaNamAhasArikAzukamArjArazvakukuMTakalApinAm / poSo dAsyAzca vittArthamasatIpoSaNaM viduH // 113 // asatyo duHzaulAstAsAM poSaNaM, liGgamatantram, zukAdInAM puMsAmapi poSaNamasatIpoSaNaM, sArikA vyaktavAk pakSivizeSaH, zukaH kauraH, mArjAro biDAla:, khA kukkuraH, kukkuTastAmracUDaH, kalApI mayUraH, eteSAM tiravAM poSa: poSaNaM, dAsyAzca poSa iti vartate, sa ca bhATIgrahaNArthamasatIpoSaH / eSAM ca duHzaulAnAM poSaNaM pApahetureva // 113 // Page #183 -------------------------------------------------------------------------- ________________ TatIyaH prkaashH| atha davadAnasara:zoSAvekena zlokenAhavyasanAt puNyabuddhyA vA davadAnaM bhaved dvidhA / saraHzoSaH saraHsindhuhadAderambusaMplavaH // 114 // davasya davAgne: tRNAdidahananimittaM dAnaM vitaraNaM davadAnaM, tacca vidhA saMbhavati-vyasanAt phalanirapekSatAtparyyAt yathA vanecarA eva. mevA'gniM jvAlayanti ; puNyabuddhayA vA yathA me davA deyA maraNakAle iyanto mama zreyo'theM dharmadIpotsavAH karaNIyA iti, athavA DhaNadAhe sati navaDhaNAGguro dAd gAvazcarantIti kSetre vA ssysmpttivRdye'gnijvaalnm| atra jIvakoTInAM vadha: syAt / sarasaH zoSa: sara:zoSaH sarograhaNamupalakSaNaM jalAzayAntarANAm / tadevAha-saraHsindhuhadAdibhyo yo'mbuno jalasya saMplavaH sAraNIkarSaNaM dhAnyavapanArtha, AdizabdAt taDAgAdiparigrahaH / tatA'khAtaM saraH, khAtaM taDAgam / sara:zoSe ca jalasya tahatAnAM trasAmA tatplAvitAnAM ca SasAM jIvanikAyAnAM vadha iti saraHzoSadoSaH / ityuktAni paJcadazakarmAdAnAni, dinAtaM cedam, evaMjAtIyAnAM bahUnAM sAvadyakarmaNAM na puna: parigaNanamiti / iha caivaM viMzatisaMkhyA'ticArAbhidhAnamanyatrApi paJcAticArasaMkhyayA tajjAtIyAnAM vratapariNAmakAluSyanibandhanavidhInAmaparaSAM saMgraha iti jJApanArtham / tena smRtyantardhAnAdayo yathAsambhavaM sarvavrateSvaticArA dRshyaaH| nanvaGgArakarmAdayaH kathaM kharakarmaNyaticArAH ?, kharakarmarUpA eva hyte| satyam / kharakarmarUpA evaite, kintvanA Page #184 -------------------------------------------------------------------------- ________________ 574 yogazAstre bhogAdinA kriyamANA aticArAH, upetya kriyamANAstu bhaGgAeveti // 114 // . athaanrthdnnddvirtivrtsyaa'ticaaraanaahsNyuktaadhikrnntvmupbhogaatirikttaa| maukharyamatha kautkucyaM kandarpo'narthadaNDagAH // 115 // anarthadaNDagA ityanarthadaNDa virativratagAmina ete paJcAticArAH / tadyathA-adhikriyate durgatAvAtmA'nenetyadhikaraNamudUkhalAdisaMyuktam, udUkhalena muzalaM, halena phAla:, zakaTena yugaM, dhanuSA zarAH, evamekamadhikaraNamadhikaraNAntareNa saMyuktaM saMyuktA'dhikaraNaM tasya bhASastattvam / iha ca zrAvakeNa saMyuktamadhikaraNaM na dhAraNIyam / tathA sati hi yaH kazcit saMyuktamadhikaraNamAdadIta, viyuktAdhikaraNatAyAM tu sukhena paraH pratiSedhayituM shkyte| etacca hiMsrapradAnarUpasyAnathadaNDa syAticAraH 1 / tathA upabhogasyopalakSaNatvAdbhogasya coktanirvacanasya yadatiriktatvamatireka: sA upbhogaatirikttaa| ayaM pramAdAcaritasyA'ticAraH / iha ca nAnapAnabhojanacandanakuzmakastUrikAvastrAbharaNAdInAmatiriktAnAmArambho'narthadaNDaH / atrA'pi vRddhasampradAyaH-atiritAni bahUni telAmalakAni yadi grahAti, tadA tallolyena bahavaH snAnAthaM taDAgAdau vrajanti, tatazca pUtarakApkAyAdivadho'dhikaH syAt ; na caivaM kalpate, tataH ko vidhiH ? tatra sAnecchunA tAvagRha eva sAtavyam, tadabhAve tu tailAmalakairgRha eva ziro gharSayitvA tAni sarvANi zATayitvA Page #185 -------------------------------------------------------------------------- ________________ . TatIyaH prkaashH| 575 taDAgAdInAM taTe niviSTo'JjalibhiH nAti / tathA yeSu puSyAdiSu saMsaktiH sambhavati tAni pariharati, evaM sarvatra vAcyamiti hitIyo'ticAraH 2 / tathA mukhamasyA'stIti mukharo'nAlocitabhASI vAcATaH tasya bhAvo maukhayaM dhASTraprAyamasabhyAsambaddhabahupralApitvam, ayaM ca pApopadezasyAticAraH, maukhaye sati pApopadezasambhavAditi tRtIyaH 3 / tathA kuditi kutsAyAM nipAto, nipAtAnAmAnantyAt / kut kutsitaM kucati bhUnayanauSThanAsAkaracaraNamukhavikAraiH saGghacatauti kutkucastasya bhAvaH kautkucyam, aneka prakArA bhaNDAdiviDambanakriyA ityrthH| athavA kaukuccamiti pAThaH, tatra kumita: kucaH kukucaH saGkocAdikriyAbhAk tadbhAva: kokucyam, atra ca yena paro hasati, Atmanazca lAghavaM bhavati, na tAdRzaM vaktuM ceSTituM vA kalpate. pramAdAttathAcaraNe cAticAra iti caturthaH 4 / tathA kandarpa: kAmastahetustapradhAno vA vAkprayogo'pi kandarpaH / iha ca sAmAcArI-zrAvakeNa na tAdRzaM vaktavyaM yena svasya parasya vA mohoTreko bhavatIti paJcamaH 5 / etau hAvapi pramAdAcaritasyAticArI, ityavasitA guNavratAticArAH // 115 // atha shikssaavrtaaticaaraavsrH| tatrApi sAmAyikasya tAvadaticArAnAha kAyavAGmanasAM duSTapraNidhAnamanAdaraH / smRtyanupasthApanaM ca smRtAH sAmAyikavate // 116 // Page #186 -------------------------------------------------------------------------- ________________ yogazAstre kAyasya vAco manasazca praNihiti: praNidhAnam, duSTaM ca tatpraNidhAnaM duSTapraNidhAnaM sAvakhe pravartanaM kAyaduSpaNidhAnaM, vAgduSpaNidhAnaM, manoduSpaNidhAnaM cetyarthaH / tatra zarIrAvayavAnAM pANipAdAdInAmanibhRtatA'vasthApanaM kAyaduSpaNidhAnam, varNa saMskArAbhAvo'rthAnavagamazcApalaM ca vAgduSpaNidhAnam, krodhalobhadrohA'bhimAna rNAdayaH kAryavyAsaGgasamdhamazca manoduSpaNidhAnam ; ete tryo'ticaaraaH| yadAhuH 'anirikkhiyApamajjiyathaNDille ThANamAi sevnto| hiMsAbhAve vi na so kaDasAmAio pamAyAu // 1 // kaDasAmAiu puvviM buddhIe pahiUNa bhAsijjA / sai niravajja vayaNaM abaha sAmAiyaM na have // 2 // sAmAiyaM tu kAuM gharacintaM jo u cintae sddo| avasaTTovago niratyayaM tamma sAmAiyaM // 3 // tathA'nAdaro'nutsAhaH pratiniyatavelAyAM sAmAyikasyAkaraNam. (1) anirokSitA'pramArjitasthaNDile sthAnAdi mevamAnaH | hiMsAbhAve'pi na sa katasAmAyikaH pramAdAt // 1 // satasAmAyikaH pUrva buddhayA precya bhaasset| sahA niravadyaM vacanamanyathA sAmAyikaM na bhavet // 2 // sAmAyikaM tu kRtvA gTahacintAM yastu cintayet zrAddhaH / ArtavazArtApagato nirarthakaM tasya sAmAyikam // 3 // Page #187 -------------------------------------------------------------------------- ________________ TatIyaH prakAzaH / 577. yathA kathaJciddA karaNam, prabalapramAdAdidoSAt karaNAnantarameva pAraNaM ca / yadAhuH 'kAUNa takhaNaM citra pArei karei vA jhicchaae| aNavaTThiyasAmAiyaM aNAyarAbho na taM suddhaM // 1 // .. iti caturthaH // 4 // smRtau smaraNa sAmAyikasyA'nupasthApanaM smRtyanupasthApanaM sAmAyikaM mayA kartavyaM na kartavyamiti vA, sAmAyikaM mayA kRtaM na kRtamiti vA, prabalapramAdAdyadA na smarati tadA aticAraH, smatimUlatvAnmokSasAdhanA'nuSThAnasya / yadAhuH na sarai pamAyajutto jo sAmAiyaM kayA ya kAyavvaM / kayamakayaM vA tasma hu kayaM pi vihalaM tayaM neyaM // 1 // nanu kAyaduSpaNidhAnAdau sAmAyikasya nirarthakatvAdipratipAdane - 'na vastuto'bhAva evoktaH, aticArazca mAlinyarUpa eva bhavatIti kathaM samAyikAbhAve sa bhavet ?, ato bhaGgA evaite nAticArA iti cet / ucyate / anAbhogato'ticAratvam / nanu hividhaM trividhena sAvadyapratyAkhyAnaM sAmAyikaM, tatra ca kAyaduSpaNidhAnAdau pratyAkhyAnabhaGgAt sAmAyikAbhAva eva, tadbhaGgajanitaM ca prAyazcittaM (1) kRtvA tarakSaNameva pArayati karoti vA yatheccham / anavasthitasAmAyikamanAdarAd na tat zuddham // 1 // (2) na smarati pramAdayukto yaH sAmAyikaM kadA ca kartavyam / latamakataM vA tasya khalu kRtamapi viphalaM tajjJeyam // 1 // Page #188 -------------------------------------------------------------------------- ________________ 578 yogazAstre vidheyaM syAt manoduSpaNidhAnaM cAzakyaparihAraM manaso'navasthitatvAdataH sAmAyikapratipatteH sakAzAttadapratipattireva shreysii| ydaahuH-avidhiktaahrmktmiti| naivam / yataH sAmAyika vividhaM trividhena pratipannam, tatra ca manasA vAcA kAyena sAvA na karomi na kArayAmIti SaT pratyAkhyAnAni itye katarapratyAkhyAnabhaGge'pi zeSasadbhAvAnmithyAduSkRtena manoduSpaNidhAnamAtrazuddhezca na sAmAyikasyAtyantAbhAvaH, sarvaviratisAmAyike'pi ca tathA'bhyupagatam ; yato guptibhaGge mithyAduSkRtaM prAyazcittamuktam / kiJca sAticArAdapyanuSThAnAdabhyAsata: kAlena niraticAramanuSThAnaM bhavati / yadAhurbAhyA api- . abhyAso hi karmaNAM kauzalamAvahati, na hi saktanipAtamAtreNodabindurapi grAvaNi nimnatAmAdadhAti / na cAvidhikatA varamakRtamiti yuktam, asUyAvacanavAdasya / yadAhuH-- 'avihikayA varama kayaM asUyavayaNaM bhaNanti samaya / pAyacchittaM jamA akae guruaM kae lahuaM // 1 // kacittu poSadhazAlAyAM sAmAyikamekenaiva kAyaM na bahubhiH, 'ege (1) avidhikRtAd varamakatamassUyAvacanaM bhaNanti smyjnyaaH| prAyazcittaM yasmAdakate gurukaM kRte lavukama // 1 // Page #189 -------------------------------------------------------------------------- ________________ tRtIyaH prkaashH| abIe' iti vacanaprAmANyAdityAhuH / nAyamekAnto vacanAntarasyA'pi shrvnnaat| vyavahArabhASthe'pyuktAm - 'rAjasuyAI paJca vi posahasAlAi saMmiliyA / ityalaM prasaGgena // 116 // ete paJcAticArAH sAmAyikavrate uktAH, idAnIM dezAvakAzikavratAticArAnAhapreSyaprayogAnayane pudgalakSepaNaM tthaa| zabdarUpA'nupAtau ca vrate dezAvakAzike // 117 // digvratavizeSa eva dezAvakAzikavratam, iyAMstu vizeSaHdigavrataM yAvajjIvaM saMvatsaracaturmAsoparimANaM vA, dezAvakAzika tu divasapraharamuhUrtAdiparimANam / tasya ca paJcAticArAH / tadyathA-preSyasyA''dezyasya prayogo vivakSitakSetrAihiSyayojanAya vyApAraNam, svayaM gamane hi vratabhaGgaH syAditi preSyaprayogaH / dezAvakAzikavrataM hi mA bhUd gamanAgamanAdivyApArajanitaprANyapamarda ityabhiprAyeNa grAhyate, sa tu svayaM kRto'nyena kArita iti na kathit phale vizeSaH ; pratyuta khayaM gamane IryApathavizu DerguNaH, parasya punaranipuNatvAdIyAsamityabhAve doSa iti prathamo'ticAra: 1 / AnayanaM vivakSitakSetrAd bahiH sthitasya sa vetanAdidravya tya vivakSitakSetra prApaNaM sAmarthyAt preSyeNa ; svayaM gamane hi vratabhaGgaH syAt, pareNa tu Anayane na vratabhaGgaH syAditi (1) rAjasutAdayaH paJcA'pi poSadhazAlAyAM maMmilitAH / Page #190 -------------------------------------------------------------------------- ________________ 580 yogazAstre buddhayA preSyeNa yadA''nAyayati sacetanAdi dravyaM tadA'ticAra iti ditIyaH 2 / tathA puhalA: paramANavastatsaMghAtasamudbhavA bAdarapariNAma prAptA loTeSTakA: kAThazalAkAdayo'pi puhalAsteSAM kSepaNaM preraNam / viziSTadezAvagrahe hi sati kAryArthI parato gamananiSedhAdyadA loSTAdIn pareSAM bodhanAya kSipati, tadA loSTAdipAtasamanantarameva te tatsamIpamanudhAvanti ; tatazca tAn vyApArayata: vayamanupamardakasyAticAro bhavatIti tRtIyaH 3 / zabdarUpAnupAtau ceti zabdAnupAto rUpAnupAtazca / tatra svagrahavRttiprAkArAdivyavacchinnabhUdezAbhigrahaH prayojane utpanne svayamagamanAda vRttiprAkArapratyAsabavartI bhUtvA abhyutkAsitAdizabdaM karoti, AhvAnIyAnAM zrotre'nupAtayati, te ca tacchabdazravaNAttatsamIpamAgacchanti iti shbdaanupaato'ticaarH| tathA rUpaM svazarIrasambandhi utpanna prayojana: zabdamanuccArayan, AhvAnIyAnAM dRSTAvanupAtayati, taddarzanAcca te tatsamIpamAgacchantIti ruupaanupaatH| . iyamatra bhAvanA - vivakSitakSetrAvahiHsthitaM kaJcana naraM vratabhaGgabhayAdAhvAtumazaknuvan yadA svakIyazabdazrAvaNarUpadarzanavyAjena tamA- . kArayati, tadA vratasApekSatvAcchabdAnupAtarUpAnupAtAvaticArAviti caturyapaJcamau 4 / 5 / iha cAdyAticArahayamavyatpannabuddhitayA, sahasAkArAdinA vA ; antyatrayaM tu mAyAvitayA aticAratAM yaati| atra digvratasaMkSepakaraNavad vratAntarANAmapi saMkSepakaraNaM dezAvakAzikavratamiti vRddhaaH| aticArAzca digvratakaraNasyaiva zrUyante na vratAntarasaMkSepakaraNasya, tatkathaM vratAntara Page #191 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH | saMkSepakaraNaM dezAvakAzikavratam ? / atrocyate / prANAtipAtAdiviramaNavratAntarasaMkSepakaraNeSu vadhabandhAdaya evAticArAH, digvratasaMkSepakaraNe tu saMkSiptatvAt kSetrasya, preSyaprayogAdayo'ticArAH / bhinnAticArasambhavAcca digvatasaMkSepakaraNasyaiva dezAvakAzikatvaM sAkSAduktamiti // 117 // atha poSadhavratasyAticArAnAha-- 581 utmagIdAnasaMstArAnanavekSyApramRjya ca / anAdaraH smRtyanupasthApanaM ceti poSadhe // 118 // utsarjanamutsargasyAga uccAraprasravaNakhela siMghANakAdInAmavekSya pramRjya ca sthaNDilAdau utsargaH kAryaH / avekSaNaM cakSuSA nirIkSaNam / pramArjanaM vastraprAntAdinA sthaNDilAdereva vizuddhIkaraNam / athAnavekSyApramRjya cotsargaM karoti tadA poSadhavratamaticaratIti prathamo'ticAraH 1 / AdAnaM grahaNaM yaSTipIThaphalakAdInAm, tadapyavekSya pramRjya ca kAryam, anavekSitasyApramArjitasya cAdAnamaticAraH / AdAnagrahaNena nikSepo'pyupalakSyate yaSTyAdInAm, tana so'pyavekSya pramAjyaM ca kAyryaH ; anavekSyApramRjya ca nikSepo'ticAra iti dvitIyaH 2 / tathA saMstIryate yaH pratipanna - poSadhavratena darbhakuzakambalivastrAdiH sa saMstAraH, sa cAvekSya pramArNya ca kartavyaH, anavekSyApramAye ca karaNe'ticAraH / iha cAnavekSaNena duravekSaNam, apramArjanena duSpramArjanaM saMgTahyate, naJaH kutmArthasyA'pi darzanAt, yathA kutsito brAhmaNo'brAhmaNaH / Page #192 -------------------------------------------------------------------------- ________________ 582 yogazAstre yat sUtram - 'appaDilehiaduppaDi ne hiasijjAsaMthArae, appamajjiaduppamajjiasijjAsaMthArae, appaDilehiaduppaDile hisauccArapAsavaNabhUmIe, appamajjiaduppamajjiauccArapAsavaNabhUmi // iti dRtIyaH 3 / tathA anAdaraH poSadhavratapratipattikartavyatAyAmiti caturthaH 4 / tathA smRtyanupasthApanaM tahiSayameveti paJcamaH, poSadhe sarvataH poSadhe, dezataH poSadhe tu nAyaM vidhiH 5 // 118 // athAtithisaMvibhAgavatasyAticArAnAhasacitta kSepaNaM tena pidhAnaM kAlalavanam / matmaro'nyApadezazca turyazikSAvrate smRtAH // 116 // sacitte sajIve pRthvojalakumbhopacullo dhAnyAdI, kSepaNaM nikSepo deyasya va tunaH, tacca adAnabuddhyA nikSipati, etajjAnAtyasau tucchabuddhiH yat sacittanikSiptaM na grahate sAdhava ityato deyaM copasthApyate na cAdadate sAdhava iti lAbho'yaM mameti prathamo'ticAraH 1 / tathA tena sacittena sUraNa kandapatra puSpaphalAdinA tathAvidhayaiva buddhyA pidhatte, iti hitIya: 2 / tathA kAlasya sAdhUnAmucitabhikSAsamaya sya laGghanamatikramaH, ayamarthaH-ucito yo bhikSAkAla: sAdhUnAM taM lavayitvA, anAgataM vA bhuGkte (1) apratilekhitaduSpatilekhitazayyAsaMstArake, apramArjitaduSpamArjitazayyAsaMsta rake, apatilekhita dumati lekhitoccAra prastravaNabhUmau, apramArjitaduSpamArjitoccAraprasravaNabhUmau / Page #193 -------------------------------------------------------------------------- ________________ dRtIyaH prakAzaH / 583 possdhvrto| iti tRtIyaH 3 / tathA matsara: kopaH yathA mArgitaH san kupyati, sadapi mAgitaM na ddaati| athavA'nena tAvad dramakeNa mArgitena dattam, kimahaM tato'pi hIna iti mAtsayAddadAti; atra paronnativaimanasyaM mAtsaryam, yaduktamasmAbhirevA'nekArthasaMgrahe-matsaraH parasampattyakSamAyAM tahati krudhi / iti caturthaH 4 / tathA anyasya parasya sambandhIdaM guDakhaNDAdIti vyapadezo vyAjo'nyApadezaH, yadanekArthasaMgraheapadezastu kAraNe vyAje. lkssye'pi| iti paJcamaH 5 / ete paJcAticArAsturya zikSAvrate atithisaMvibhAganAmni smRtAH / aticArabhAvanA punariyam-yadA anAbhogAdinA aticaranti tadA aticArAH, anyathA tu bhaGgAH ; ityavasitAni samyaktvamUlAni hAdazavratAni, tadaticArAzcAbhihitAH // 118 // idAnImuktazeSaM nirdizan zrAvakasya mahAzAvakatvamAhaevaM vratasthito bhaktyA saptakSevayAM dhanaM vapan / dayayA cAtidIneSu mahAzrAvaka ucyate // 120 // evaM pUrvokta prakAreNa samyaktvamUleSvaticAravizuddheSu hAdazasu vrateSu sthito nizcalacittatvena nilaunaH, saptAnAM kSetrANAM samAhAraH saptakSetrI jainabimbabhavanAgamasAdhusAdhvIzrAvaka zrAvikAlakSaNA tasyAM, nyAyopAttaM dhanaM vapan nikSipan ; kSetre hi bIjasya vapanamucitamityuktaM vapanniti, vapanamapi kSetre ucitaM nA'kSatre iti saptakSetravAmityuktam / kSetratvaM ca saptAnAM rUDhameva / vapanaM ca Page #194 -------------------------------------------------------------------------- ________________ 584 yogazAstre saptakSetrayAM yathocitasya Travyasya bhaktyA zraddhayA, tathAhi-jinabimbasya tAvaddiziSTalakSaNalakSitasya prasAdanIyasya vajendranIlA'JjanacandrakAntasUryakAntariSTAGgakarketanavidrumasuvarNa rUpyacandanopalamRdAdibhiH sAradravyavidhApanam / yadAha sanmRttikAmalazilAtalarUpyadArusauvarNaratnamaNicandanacArubimbam / kurvanti jainamiha ye svadhanAnurUpaM te prApnuvanti nRsureSu mahAsukhAni // 1 // tathAhi 'pAsAiA paDimA lakkhaNajuttA samattalasaraNA / . jaha pahlAei maNaM taha nijjaramo viANAhi // 1 // tathA nirmitasya jinabimbasya zAstrokta vidhinA pratiSThApanam, aSTAbhizca prakArairabhyarcanaM, yAtrAvidhAnaM, viziSTAbharaNabhUSaNaM, vicitravastraiH paridhApanamiti jinabimbe dhanavapanam / yadAha gandhairmAlyairviniryadahalaparimalairakSatedhUpadIpaiH sAnAjyaiH prAjyabhedaizcarubhirupahataiH pAkapUtaiH phalaizca / ambhaHsampUrNapAtreriti hi jinapateracanAmaSTabhedAM kurbANA vezmabhAja: paramapadasukhastomamArAllabhante // 1 // (1) prAsAditA pratimA lakSaNayuktA samastAlaGkaraNA / yathA prahlAdayati manastathA nirjIryAmo vijAnIhi // Page #195 -------------------------------------------------------------------------- ________________ 585 . TatIyaH prakAzaH / nanu jinabimbAnAM pUjAdikaraNa na kazcidupayogaH, na hi pUjAdibhistAni Tapyanti tuSyanti vA, na cATaptatuSTAbhyo devatAbhyaH phalamApyate / naivam ! cintAmaNyAdibhya ivA'TaptatuSTebhyo'pi phalaprAptAvirodhAt / yaduktaM vItarAgastotre'smAbhiH aprasannAt kathaM prApyaM phalametadasaGgatam ? / . cintAmaNyAdayaH kiM na phalantyapi vivetanAH // 1 // tathA - 'uvagArAbhAvammi vi pujjANaM pUyagasma uvgaaro| mantAisaraNajalaNAdisevaNe jaha tahahaM pi // 1 // eSa tAvat svakAritAnAM bimbAnAM pUjAdividhiruktaH, anya kaaritaanaampi| akAritAnAM ca zAkhatapratimAnAM yathArha pUjanavardhanAdividhiranuSTheyaH / trividhA hi jinapratimA:-bhaktikAritA: svayaM pareNa vA caityeSu kAritA:, yA idAnImapi manuSyAdibhirvidhApyante ; maGgalyakAritA yA gRheSu hArapatreSu maGgalAya kAryante, zAzvatyastu akAritA eva adhastiryagUrkha lokAvasthiteSu jinabhavaneSu vartanta iti / na hi lokatraye'pi tatsthAnamasti yantra pAramekharIbhiH pratimAbhi: pvilitmiti| jinapratimAnAM ca vItarAgasvarUpAdhyAropaNa pUjAdividhirucita iti| jinabhavanakSetre svadhanavapanaM yathA-zalyAdirahitabhUmau svayaMsiddhasyopalakASThAdi (1) upakArAbhAve'pi pUjyAnAM puujksyopkaarH| mantrAdikAraNajvalanAdisevane yathA tathehAApi // 1 // .. 74 Page #196 -------------------------------------------------------------------------- ________________ 586 yogazAstre dalasya grahaNena sUtrakArAdibhRtakAnatisandhAnena bhRtyAnAmadhikamUlyavitaraNena SaDjIvanikAyarakSAyatanApUrvakaM jinabhavanasya vidhApanam, sati vibhave bharatAdivad ratnazilAbhirbaddhacAmIkarakuTimasya maNimayastambhasopAnasya ratnamayatoraNazatAlaGkArakRtasya vizAlazAlAnalAnakasya zAlabhaJjikAbhaGgibhUSitastambhAdipradezasya dahyamAnakarpUrakastUrikAguruprabhRtidhUpasamucchalaDUmapaTalajAtajaladazazAnRtyalkalakaNThakulakolAhalasya caturvidhA''todyanAndIninAdanAditarodasIkasya devAGgaprabhRtivicitravastrollocakhacitamuktAvacUlAlaGgatasya utpatavipatahAyabRtyahalAsiMhAdinAditavatsurasamUhamahimAnumodanapramodamAnajanasya vicitracitracitrIyitasakalalokasya cAmaradhvajacchatrAdyalaGkAravibhUSitasya mUrdhAropitavijayavaijayantInibadakiGkiNoraNatkAramukharitadigantasya kautukAkSiptasurAsurakinaraunivahA'hamahamikAprArabdhasaGgItasya gandharvagItadhvanitiraskRtatumburumahimro nirantaratAlArasarAsakahallIsakapramukhaprabandhanAnAbhinayanavyagrakulAGganAcamatkAritabhavyalokasyA-- 'bhinoyamAnanATakakoTirasAkSiptarasikajanasya jinabhavanasyotuGgagirizRGgeSu jinAnAM janmadIkSAjJAnanirvANasthAneSu sampatirAjavacca pratipuraM pratigrAmaM pade pade vidhApanam ; asati tu vibhave DhaNakuvyAdirUpasyA'pi / yadAha-- yastRNamayImapi kuTauM kuryAddadyAttathaikapuSyamapi / bhatyA paramagurubhyaH puNyonmAnaM kutastasya ? // 1 // Page #197 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH | 587 kiM punarupacitadRDhaghanazilA samuhAtaghaTita jinabhavanam / ye kArayanti zubhamativimAninaste mahAdhanyAH // 2 // rAjAdestu vidhApayituH pracuratarabhANDAgAragrAmanagarama NDalagokulAdipradAnaM jinabhavanakSetre vapanam, tathA jIrNazIrNAnAM caityAnAM samAracanam, naSTabhraSTAnAM samuddharaNaM ceti / nanu niravadyajinadharmasamAcaraNacaturANAM jinabhavanabimbapUjAdikaraNamanucitamiva pratibhAsate SaDjIvanikAya virAdhanAhetutvAttasya, bhUmokhananadala-pATakAnayanagartApUraNeSTakAcayanajalaplAvanavanaspatitratakAyavirAdhanAmantareNa na hi tadbhavati / ucyate / ya Arambhaparigrahaprasakta: kuTumba paripAlananimittaM dhanopArjanaM karoti, tasya dhanopArjanaM viphalaM mA bhUditi jinabhavanAdau dhanavyayaH zreyAneva / na ca dharmArthaM dhanopArjanaM yuktam / yataH - dharmArthaM yasya vittehA tasyAnIhA garIyasI / prakSAlanADi paGkasya dUrAdasparzanaM varam // 1 // ityuktameva / na ca vApIkUpataDAgAdikhananavadazubhodakaM jinabhavanAdikaraNam, api tu saGghasamAgama dharmadezanAkaraNavratapratipattyAdikaraNena zubhodarkameva / SaDjIvanikAyavirAdhanA ca yatanAkAriNAmagAriNAM kRpAparavazatvena sUkSmAnapi jantUn rakSayatAmavirAdhanaiva / 1 yadAhu: Page #198 -------------------------------------------------------------------------- ________________ 588 - yogazAstre _ 'jA jayamANasma bhave virAhaNA suttavihisamaggasma / sA hoi nijjaraphalA abbhastha visohijuttasma // 1 // *paramarahasmamisINaM smttgnnipiddgbbhriprsaaraann| pariNAmiaM pamANaM nicchayamavalambamANANaM // 2 // yastu nijakuTumbArthamapi nArambhaM karoti pratimApratipannAdiH, tasya mA bhuujjinbimbaadividhaapnmpi| yadAhu: 'dehAinimittaM pi hu je kAyavahammi iha payanti / jiNapUAkAyavahammi tesimapavattaNaM moho // 1 // ityalaM prasaGgena / jinAgamakSetre ca khadhanavapanaM yathA-jinAgamo hi kuzAstrajanitasaMskAraviSasamucchedanamahAmantrAyamANo . dharmAdharmakRtyAkatyabhakSyAbhakSyapeyApevagamyAgamyasArAsArAdivivecanahetuH saMtamase dIpa iva, samudre dopamitra, marau kalpataruriva, saMsAra durApaH / jinAdayo'pyetatprAmANyAdeva nishciiynte| yadavocAma stutiSu yadIyasamya vabalAt pratImo bhavAdRzAnAM paramAptabhAvam / kuvAsanApAzavinAzanAya namo'stu tasmai tava zAsanAya // 1 // (1) yA yatamAnasya bhaved virAdhanA sUvidhisamayasya / sA bhavati niraphalA'bhyartha nAvizodhiyuktAya // 1 // (2) paramarahasya mRSINAM samasta gaNipiTa kamtamArANAm / pariNAmitaM pramANaM nizayamavalambamAnAnAm // 2 // (3) dehAdinimittamapi khalu ye kAyavadhe raha pravartante / / jinapUjAkAyavadhe teSAmapravartana mohH|||| Page #199 -------------------------------------------------------------------------- ________________ tRtIyaH prkaashH| 588 jinAgamabahumAninA ca devagurudharmAdayo'pi bahumatA bhavanti / kiM ca kevalajJAnAdapi jinAgama eva prAmANyenA'tiricyate / yadAhuH- .. . ... .. . 'mohe suprIvauttI suyanANI jai hu gilai asuddhaM / taM kevalo vi bhuJjai apamANaM suaMbhave iharA // 1 // ekamapi jinAgamavacanaM bhavinAM bhavanAzahetuH / . . yadAhuH ekamapi ca jinavacanAdyasmAnirvAhakaM padaM bhavati / zrUyante cAnantAH sAmAyikamAtrapadasiddhAH // 1 // iti // yadyapi ca mithyAdRSTibhya Aturebhya iva pathyAnaM na rocate jinavacanam, tathApi nAnyat svargApavargamArgaprakAzanasamartham ;. iti samyagdRSTibhistadAdareNa zraddhAtavyam, yata: kalyANabhAjina eva jinavacanaM bhAvato bhAvayanti / itareSAM tu karNazUlakAritvenAmRtamapi viSAyate / yadi cedaM jinavacanaM nAbhavithat, tadA dharmA'dharmavyavasthAzUnyaM bhavAndhakUpa bhuvanamapatiSyat / yathA ca harItakI bhakSayed virekakAma: iti vacanAdvarItakobhakSaNaprabhavavirekalakSaNena pratyayena sakalasyA'pyAyurvedasya prAmANyamavasIyate, tathA aSTAGga nimittakaivalikAcandrArkagrahacAradhAtuvAdarasarasAyanAdibhirapyAgamopadiSTairdaSTAryavAkyAnAM prAmANyanizcayenA'dRSTArthAnAmapi (1) aoghe zrutopa yuktaH zrutajJAnI yadi khala gTahvAtya zuddham / tada kevalyapi bhuGakne'pramANaM zrutaM bhaveditarathA // 1 // Page #200 -------------------------------------------------------------------------- ________________ yogazAstre vAkyAnAM prAmANyaM mandadhIbhirnizcetavyam / jinavacanaM ca duHSamA kAlavazAducchivaprAyamiti matvA bhagavadbhirnAgArjunaskandilAcAryyaprabhRtibhiH pustakeSu nyastam / tato jinavacanabahumAninA tat pustakeSu lekhanIyaM vastrAdibhirabhyarcanIyam / 580 yadAha na te narA durgatimApnuvanti na mUkatAM naiva jaDasvabhAvam | na cAndhatAM buddhivihInatAM ca ye lekhayantIha jinasya vAkyam // 1 // lekhayanti narA dhanyA ye jinAgamapustakam / te sarvaM vAGmayaM jJAtvA siddhiM yAnti na saMzayaH // 2 // jinAgamapAThakAnAM vastrAdibhirabhyarcanaM bhaktipUrva saMmAnanaM ca / yadAha paThati pAThayate paThatAmasau vasanabhojana pustaka vastubhiH / pratidinaM kurute ya upagrahaM sa iha sarvavideva bhavennaraH // 1 // likhitAnAM ca pustakAnAM saMvignagItArthebhyo bahumAnapUrvakaM vyAkhyAnArthaM dAnam, vyAkhyAyamAnAnAM ca pratidinaM pUjApUrvakaM zravaNaM ceti / sAdhUnAM ca jinavacanAnusAreNa samyak cAritramanupAlayatAM durlabhaM manuSyajanma saphalIkurvatAM svayaM tIrNAnAM paraM tArayitumudyatAnAmAtIrthaGkaragaNadharebhya A caitahinadocitebhyaH sAmAyikasaMyatebhyo yathocitapratipattyA svadhanavapanam, yathA-upakAriNAM prAsukeSaNIyAnAM kalpanIyAnAM cAzanAdonAM, rogApahAriNAM ca bheSajAdInAM, zItAdivAraNArthAnAM ca vastrAdInAM pratilekhanAheto rajoharaNAdInAM, bhojanAdyarthaM - , Page #201 -------------------------------------------------------------------------- ________________ tRtIyaH prakAzaH | pAtrANAM, aupagrAhikANAM ca daNDakAdInAM, nivAsArthamAzrayANAM dAnam / na hi tadasti yaddravya kSetra kAlabhAvApekSayA'nupakArakaM nAma, tatsarvasvasyA'pi dAnam, sAdhudharmodyatasya svaputra - putraprAderapi samarpaNaM ca / kiM bahunA ? yathA yathA munayo nirAbAdhavRttyA svayamanuSThAnamanutiSThanti tathA tathA mahatA prayatnena sampAdanam, jinavacanapratyanIkAnAM ca sAdhudharmanindAparANAM yathAzakti nivAraNam / " yadAha - 'tayA saha sAmatthe ANabhaTThammi no khalu uvehA / aNukUlageyare hi a aNusaThThI hoi dAyavvA // 1 // tathA ratnatrayadhAriNISu sAdhvISu sAdhuSviva yathocitAhArAdidAnaM svadhanavapanam / nanu strINAM niHsattvatayA duHzIlatvAdinA ca mokSe'nadhikAraH, tatkathametAbhyo dAnaM sAdhudAnatulyam ? / ucyate / niHsattvamasiddham, brAhmIprabhRtInAM sAdhvInAM gRhavAsaparityAgena yatidharmamanutiSThantInAM mahAsattvAnAM nA'sattvasambhavaH / yadAha - " 581 brAhmI sundaryAryA rAjImatI candanA gaNadharA'nyA / api devamanujamahitA vikhyAtAH zIlasattvAbhyAm // 1 // gArhasthye'pi sattvA vikhyAtAH zIlavatItamA jagati / sItAdayaH kathaM tAstapasi vizIlA visattvAzca ? // 2 // ( 1 ) tasmAt sati sAmarthye''sAbhraSTe no khalUpekSA / anukUlaketare hi cAnuziSTirbhavati dAtavyA // 1 // kaDava, visattvA vizIlAca | (2) Page #202 -------------------------------------------------------------------------- ________________ 582 saMtyajya rAjyalakSmIM patiputrabhrAtRbandhusambandham / pArivrAjyavahAyAH kimasattvaM satyabhAmAdeH ? // 3 // nanu mahApApena mithyAtvasahAyena strItvamarjyate ; na hi samyagdRSTiH strItvaM kadAcidu badhnAti iti kathaM strozarIravartina Atmano muktiH syAt ? / maivaM vocaH, samyakvapratipattikAla evA'ntaH koTIkoTisthitikAnAM sarvakarmaNAM bhAvena mithyAtvamohanIyAdInAM kSayAdisambhavAnmithyAtvasahitapApakarmasambhavatvamakAraNam, mokSakAraNavaikalyaM tu tAsu vaktumucitam / tacca nAsti / yataH yogazAstre jAnIte jinavacanaM zratte carati cA''ryikA zabalam / nA'syAstyasambhavo'syAM nAdRSTavirodhagatirasti // 1 // iti // tatmimetanmuktisAdhanadhanAsu sAdhvISu sAdhuvadu dhanavapanamucitamiti / etaccAdhikaM yat sAdhvInAM duHzIlebhyo nAstikebhyo gopanam, khagTahapratyAsattau ca samantato guptAyA guptaddAMrAyA vasaterdAnam, svastrIbhizca tAsAM paricayAvidhApanam, svaputrikANAM ca tatsannidhau dhAraNam, vratodyatAnAM svaputraprAdInAM pratyarpaNaM tathA vismRtakaraNIyAnAM tatsmAraNam, anyAyapravRttisambhave tannivAraNam, sakkadanyAyapravRttau zikSaNam, punaH punaH pravRttau niSThurabhASaNAdinA tADanam, ucitena vastuno'pacAraNaM ceti / zrAvakeSu svadhanavapanaM yathA - - sAdharmikAH khalu zrAvakasya zrAvakAH, zl (1) ca-pakaraNaM / Page #203 -------------------------------------------------------------------------- ________________ 6 -COOT 2 1900--0 12 o r CCOON 14 . Markandeya Purana, Fasc. 5-7 @ /10/ each Rs. 1 *Mimainsa Darcana, Fasc. 10-19 @ /10/ each Nyayavartika, Fasc. 1 --6 @ 110/ each ... *Nitisara, Fasc. 3-5 @ 110/ each Nityacarapaddhatih, Fasc. 1 --7 @ /10/ each Nityacarapradipah Vol. 1, Fasc. 1.-8; Vol. II, Fasc. 1-3. @[10) each Nyayabindutika, Fasc. 1 @ /10/ each ... O 10 Nyaya Kusimanjali Prakarana Vol. I, Fasc. 2-6; Vol. II, Fasc. 1--3 @ /10/ each Padumawati, Fasc. 1.-5 @ 21 *Paricista Parvan, Fane. 3-5 @ /10/ ench Prakrita-Paingalam, Farc. 1--7 @ /10/ each . Prithiviraj Rasa. Part II, Faso. 1--5 @ /10/ ench ... Ditto (English) Part II, Fasc. 1 @ 1/- ... 1 0 Prakrta Laksanam Fasc. 1 @ 1/8/ each ... 1 .8 ucara Smpti, Vol. I, Fasc. 1.-8; Vol. II, Fasc. 1-6; Vol. 180. 1.-6 @ /10/ each 128 ara, Institutes of (English) @ 1/- each ... 10 mukha Sutram Thacintamani (English) Fasc. ).--3 @ 1/4) each Rasarnavam, Fasc, 1-2 Saddarsada-Samuocaya, Fasc. 1-2 @ /10/ each Sama Veda Sanhita, Vols. ), Fasc. 7--10: II, 1-6; III, . IV, 1.-6; V, 1-8, @ /10/ ench ... + Samarnieca Kaha Firse, 1.2, @ 101 Baykhya Satra Vrtti, Fasc. 1-4 @ 710) each Ditto (English) Fasc. 1-3 @ 1/- each Sankara Vijaya, Basc. 2-3 @ 119/ each Six Buddhist Nyiya Tracts. Sraddha Kriya Kaumudi, Fasc. 1-6. /10/ each Srauta Sutra Latyayan, Fasc, 4-9 @ /10/ each 3 12 ,, Asbalayana, Fasc. 4-11 @ /10/ each Sueruta Sarihita, Eng.) Fasc. 1 @ 17- each Suddhikaumudi, Fasc. 1.4 @ /10/ each ... 28 Suryya Siddhanta fasc. 1 ... *Taittreya Brahmana, Fasc. 11-25 @ /10/ each Pratisakhya. l'ase. 1-3 @ /10/ each Taitteriya Sinhits. Masc. 27-45 @ 10/ each Tandyn Brahmana, kasc. 10-19 @ each Tantra Varteka (English) Fasc. 1.11 @11/ each Tattva Cintamani, Vol. I, Fasc. 1-9, Vol 11. TANO. 2-10, Vol. III, Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fasc. 1--5, Part IV. Vol. II, Fasc. 1-12 @ /10/ each Tattvartlai l: Sutram, Faso 1-3 @ 110/ cach ... Trikandn-Mandanam, Fasc. 1-3 @ * each ... Tulsi Satsai, Fasc. 1--5 @ /10/ each ... *Upamita-lakaaya-prapanca-katha, Fasc. 1-2, 5-13 @ 214heaok ... 6 14 Uvasagulasao, Text and English) Fasc. 1-6 @ 1), each Vallala Carita, Fasc 1 @ 10/ 0 10 Varsa Kriya Kaumudi, Fasc 1-6 @ /10/ each .. 3 12 Vavu Purana, Vol. I, Fasc. 3-6Vol. II, Fasc. 1.-7. @ /10/ each 614 Vidhana Parijata, Fasc. 1-8 Vol. II. Fasc. I @ (10) each - 5 10 - Ditto Vol. II, Fasc. 2-4 @ 1/4 .. 312 Vivadaratnakara, Fasc. 1-7 @ /10/ each Vrhat Svayambha Purana, Fasc. 1.-6 @ /10/ each ... 3:12 *Yoga Aphorisms of Patanjali, Fasc. 3-5 @ /20/ each 14 Yogasastra df Hemchandra Vol I. Fase. 1-2 28 Tibetan Series. Euthyastotrasangraha, Vol. I ( Tib. & Sans.) A Lower Ladakhi version of Kesarsiga, Fase. 1 --4 @ 1/- each Nyayahindu of Dharmakirti, Fasc. l ... ... 10 Pag-Sam Shi Tin, Fago. 1-4 @ 1 - cach ... Rtogs brjod dpag hkhri s'in ( Tib. & Sans. Avadana Kalpalata ) Vol. I, Fasc. 1--7; Vol. II. Fasc. 1--6 @ 1/- each Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Faso, 1-6, @ 1/ each 14 Arabic and Persian Serics. 'Alamgirnamah, with Index, (Text) Fasc. 1--13 @ /10/ each ... ... 8 2 Al-Muqaddasi (English) Vol. I, Fasc. 1--3 @ 1/- cach Ain-l-Akbari, Fasc. 1-22 @ 1/8/ each ... ... 33 0 Ditto (English) Vol. I, Fasc. 1--7, Vol. II, Fasc. 1.-5, Vol Ditto Index to Vol : 2. Fasc. 1.-5, @ 2/- each ... Akbarnamal, with Index, Fasc. 1-37 @ 1/8/ each ... ... 55 8 Ditto (English) Vol. I, Fasc. 1.-8; Vol. II, Fasc. 1.6 @ 1/4/ each 17 8 Arabic Bibliography, by Dr. A. Sprenger, @ /10/ ... ... 0 10 *Badshahnamah, with Index, Fasc. 1--19 /10/ each ... 11 14 *The other Fasciculi of these works are out of stock and complete copies cannot be supplied. vo COO 000 ... 36 0 Page #204 -------------------------------------------------------------------------- ________________ ye? : nanu mahA Conquest of Syria, Fasc. 1-9 @/10/each Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each ... Catalogue of the Persian Books and Manuscripts in the Library Asiatic Society of Bengal. Fasc. 1--3 @ 1/ each ... Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ Farhang-i-Rashidi, Fasc. 1-14 @ 1/8/ each i .. Fibrist-i-Tusi, or, Tusy's list of Shy'ah Books, Faso. 1.-4 @ 1/- each Futuh-ush-Sham of Waqidi, Fasc. 1--9 @ /10/ each Ditto of Azadi, Fasc. 1.-4 @ /10/ each ... History of Gujarat Haft Asman, History of the Persian Masnawi, Fasc. 1 @ /12/ each History of the Caliphs, (English) Fasc. 1.-6 @ 1/4/ each Iqbalnamah-i-Jahangiri, Fasc: 1--3 @ /10/ each Isbah, with Supplement, 51 Fasc. @ 1/- each ... Ma'asir-i Alamgiri, Fasc. 1-6 @ /10/ each .. Maisir-ul-Umara, Vol. I, Fasc. 1--9, Vol. II, Faso: 1-9; Vol. 111. 1.1 Index to Vol. I, Fasc. 10-11; Index to Vol. , Fasc. 10-1 Index to Vol. III, Fasc. 11-12 @ /1/ each Maaseri Rabinsi, Part 1, Fasc. 1. Maghazi of Waqidi, Fasc. 1--5 @ /10/ each Muutakhabit-t-Tawarikh, Fasc. 1--15 @ /10/ each ... * Ditto (English) Vol. I, Fasu. 1:7; Vol. II, Fus 1-5 and 3 Indexes ; Vol. III. Fasc: 1 @ 1/ each ... Muntakhabu-l-Lubab, Fasc. 1-19 @ /10/ each ... Nukhbatu-l-Fikr, Fasc. 1 @ /10/ Nizami's Khiradnamah-i-Iskandari, Fase. 1-2 @ /12/ each ... Qawaninu 's-Sayyad of Khuda Yar Khan 'Abbasi, edited in the original Persian with English notes by Lieut. Col. D. C. Pluillott. Riyazu-s-Salatin, Fasc. 1.-5. @ 710/ each ... Ditto ..." (English) Fase. 1.-5 @ 1/ ... Tabaquat-1-Naviri, English, Fasc. 1-14 @ 1/- each littoIndex Tarik -1-Firuz Shabi of Ziyau-d-din Barni Fasc. 1.-7 @ /10/ each Tarikh-i-Firuzshahi; of Slams-i-Sirai Ail, Fasc. 1-6 @ /10/, each Ten Ancient Arabic Poems, Fasc. 1..2 @ 1/8/ each ...... Tuile-i-Jahangiri, (Eng) Fase. 1 @ 1/ ... Wis-o-Rimin, Fasc. 1--5 @ /10/ each ... Zafarnamah, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1-8 @ /10/ each ... fa: B koTisthi kSayAdisa kAraNavaiH ja: --- tamidame fafaia JUTH, vasatena ca tatsa ca, tathA tanivAra niSThurabhA zrAvakeSu ASIATIC SOCIETY'S PUPLICATIONS. 1. ASIATIO RESEARCHES. YOX X X X W 20/ each 2. PROOKEDINGS theo ciety from 170 to 19047 87 Ther-Vo. 3. JOURNXf the Asiatic Scients (8), s . 1870 18) T (8), 1874 (81, 1875:71. 1876 (+), 1877 ,:8), 1879:7), 1880 18811), 1883 (6), 1883 5), 1894 ), 1885 (6). 1886 (8), 1887 ( 1888 171, 1889 (71*180 1 1891 (7). 1892 18). 1893 (11). 16 *(8), 1895 (7). 1896 8), 139, (8), 1898 (8). 1899 (8), 1900 2.15 . 1902 0 0$ 8), 1904 (16), @ 1'8 per No. to Members a o k per No, to Non-Members N 'he figures enclosed in trakets gine the number of Nos. in each 4. Jurnal and Troceedings, N. S., 1905, d., Vos. 1-4 of 1905 are ou stock), @ 1-8 say No, to Members and Rs. 2 per No. to Non-Merak 5. Materials for Flor of the Malayan Peninsula, by Sir Geo. King. and J. S. Gam ! (Extr . A. S. B. Vol. 14, & fasc. 1) . Do Do (Extra .A.S. B. Vol. 14 & Fasc. 2.) .. A Grammar a Dictioni.. Kanawari, the Language of Kanawar in the Bashahre, Punjah, compiled by Pandit Tika Ram Joshi, and edited by I . Rose. (Ex. No, Jl. broc. Vol. 5. 1909.) An Introduct.a to the Maillicli Dialect of the Bihari Language as. spoken in North Bihar' by Dr G. A. Grierson. Second Edition, Part 1, Grammer. (Ex. No. Jl.hxoc. Vol. 5, 1969.) Sea Fishing (A lecture, by Dr Travis Jenkins ).. ... 6. Memoirs, 1905, to date. Price varies from number to number, Discount of 25% to Members. 7. Centenary Review of the Researches of the Society froin 1784-1883 . 8. Catalogue of the Library of the Asiatic Society, Bengal, Part I, A to E; Part 2, Ft M. Part 3, N to R ... ... 9. Moore and Hewitson's Descriptions of New Indian Lepidoptera, .. Parts I-III, with 8 coloured Plates, 4to. @ 6/ each ... 10. Kasmiracabdainsta, Parts I & II @ 1/8/ 11. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D. C. Phillott.. Notices of Sanskrit Manuscripts, Fasc, 1-34 @ 1/ each .. Nepalese Buddhist Sanskrit Literature, by Dr. fitra N.B.-All Cheques, Money Orders, &c. must be payable to the Asiatic Society," only. Books are supplied by V. PP.