________________
टतीयः प्रकाशः । - ५२३ 'अतरंतबालबुट्टा सेहा एसा गुरूअसहुवग्गे ।
साहारणोग्गहालद्धिकारणा पायम्गहणं तु ॥ २ ॥ ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि
"जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण हविअव्वम् । इति मैवं वोच:
अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति ; न तु पानीयबिन्दुरप्यधः पतति ; चतुर्विधज्ञानबलाच्च से संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैषां पानधारणे गुणः । वस्त्रं तु दीक्षाकाले तीर्थकरा अपि गृहन्ति । यदाहुः
सव्वे वि एगदूसेण निग्गया जिणवरा घउब्बीस ।
न य नाम अमलिंगे न य गिहिलिंगे कुलिंग वा ॥ २ ॥ परमाष च
(१) ग्लानबालवात् शिक्षकात् प्राधूर्णिकाद् गुरोरसहिष्णुवर्गात् ।
साधारणावयहाधिकारणात् पात्रपहणं त ॥ २ ॥ (२) यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम। (३) सर्वेऽपि एकदूष्येण निर्गता जिनवराचविंशतिः ।
न च नामान्यलिङ्गे न च ग्टहिलिङ्गे कुलिङ्गे वा ॥ १ ॥