________________
५२४
योगशास्त्रे
__ 'मेवेमि जे अईया जे अणागया जे अ वट्टमाणा ते सव्वे सोवहिधम्मो देसियवो त्ति कटु एगं देवदूसमादाय निक्वमिंसु निकवामंति निक्वमिस्मंति वा ।
प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम। गुरुलिङ्गानुवर्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च । तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटीसेवनं दृणपटीपरिधानं कमण्ड लुधारणं बहुसाधुमध्ये निवासश्छद्मस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीक्षादिकं सर्वम विधेयं स्यात्, तच्च कुर्वन्ति ।
कम्बलस्य च वर्षासु बहिनिर्गतानां तात्कालिकदृष्टावप्कायरक्षणमुपयोगः, बालवडग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधापकायविराधना, उच्चारप्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना। छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष इति चेत् । न । 'छत्तस्म य धारणट्ठाए' इत्यागमन छत्रस्य प्रतिषिडत्वात् ॥ रजोहरणं पुनः साक्षाज्जीवरक्षार्थ प्रतिलेखनाकारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ?। मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानबाह्यवायु
(१) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधर्मो देष्टव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिघुः निष्कामन्ति निमिष्यन्ति वा।।