________________
योगशास्त्रे इत्याहारवत्संयमाधारशरीरोपकारकत्वाहस्त्रादयोऽपि साधुभ्यो देयाः । संयमोपकारित्वं च वस्त्रस्य तावत् तृणग्रहणानलसेवा. निवारणार्थत्वेन, धर्मशुक्लध्यानसाधनार्थत्वेन, ग्लानपीडापरि. हारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च । यदाहु:
'तणगहणानलसेवानिवारणा धम्मसुक्कभाणट्ठा ।
दिट्ट कप्पग्गहणं गिलाणमरणठ्ठया चेव ॥ १ ॥ वाचकोऽप्याह
शीतवातातपैदशैर्मशकैश्चापि खेदितः। .
मा सम्यवादिषु ध्यानं न सम्यक् संविधास्यति ॥१॥ इत्यादि पात्रस्याप्युपयोगः, अशुद्धस्यानादेग्रहणन तत्परिष्ठापनं, संसक्तान स्थाविराधनात् । प्रमादात्यूतरकसहितस्य तण्डुलोद काग्रहरी सति तत्परिष्ठापनामुखं च। एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः । यदाहु:--
'छक्कायरक्खणट्ठा पायगहणं जिणेहिं पनत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि॥ १ ॥
वस्वपतदहकम्बल पादपोनेन पीठफलकाव्यासस्तारकेण प्रतिलाभ्यमानान विहारयति । (१) तृणग्रहणाऽनलसेवानिवारणाय धर्मशक्लध्यानार्थम ।
दिष्टं कल्पग्रहणं ग्लानमरणार्थ चैव ॥ १ ॥ (२) षटकायरक्षणार्थं पात्रग्रहणं जिनैः प्राप्तम् ।
ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ १ ॥