________________
टतीयः प्रकाशः ।
५२१
तथा
'साहूण कप्पणिज्जं जं नवि दिन कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥ १ ॥ वसहीसयणासाभत्तपाण भेसज्जवस्थपत्ताई। जइवि न पज्जत्तधणो थोवाश्रो वि थोवयं देह ॥ २ ॥
वाचकमुख्यस्त्वाह
किञ्चिच्छडं कल्पामकल्पा स्यात् स्यादकल्पामपि कल्पाम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥ १ ॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् ।
प्रसमीक्ष्य भवति कल्पं नैकान्तात्कल्पत कल्पाम् ॥ २ ॥ ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातार:, न च वस्त्रादिदानस्य फलं श्रूयते तन्न वस्त्रादिदानं युक्तम् । नैवम् ! भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा
समणे निग्गंधे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वस्थपडग्गहकंबलपायपुंछणणं पोट फलगसेज्जासंथारएणं पडिला माण विहर ।
(१) साधूनां कल्पनीयं यद् नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् ।
धीरा यथोनकारिखः सुम्नावका स्तन सुझते ॥१॥ (२) वसतिगयनासनभनपानभैषज्यवस्त्र पात्रादि ।
__यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं दद्यात् ॥ २ ॥ . (३) त्रमणान् निर्यन्यान् प्रास्केन एषणीयेन अशनपानसादिमस्खादिमेन