________________
४२४
योगशास्त्रे अथादिष्टेनरेन्द्रण नरेन्द्रमन्त्रकौशलम् । निजं प्रयुक्तं तत्राभूत्तद्भस्मनिहुतोपमम् ॥ ३२ ॥ मृतो जीवयितुं शक्यो नायं तावहिजोऽप्ययम् । कथं तु च्छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ॥ ३३ ॥ यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्वं ततोऽधुना । भृशमानौयतां रक्षा जीवयामस्तया त्वमुम् ॥ ३४ ॥ ततो हास्थैर्नृपादेशात्पुयां ग्रामेषु चेक्षितम् । गृहं न दृष्टं तत्किञ्चिन्मृतो यत्र न कश्चन ॥ ३५ ॥ राजाऽप्यूचे मदीयेऽपि कुले कुलकरा मृताः । भगवानृषभखामी भरतश्चक्रवर्त्यपि ॥ २६ ॥ राजा बाहुबलिः सूर्ययशाः सोमयशा अपि। . अन्येऽप्यनेकश: केऽपि शिवं केऽपि दिवं ययुः ॥ ३७ ॥ जितशत्रुः शिवं प्राप सुमित्रस्त्रिदिवं ततः । सर्वसाधारण मृत्यु स्वसूनोः सहमे न किम् ॥ ३८ ॥ विप्रोऽप्यूचे सत्यमेतत्तथाऽप्येको हि मे सुतः। रक्षणीयस्त्वया दीनानाथनाणं सतां व्रतम् ॥ ३८ ॥ अथोचे चक्रवत्येवं हहो ब्राह्मण ! मा मुहः । शरणं मरणात्ततॊ हि भववैराग्यभावना ॥ ४० ॥ व्याजहार हिजोऽप्येवं यद्येवं साधु बुधसे । महोश ! मा मुहः षष्टिसहस्रसुतमृत्युना ॥ ४१ ॥ ततः स यावद्भूपो हा किमेतदित्यचिन्तयत्।। तावत्संकेतिताः सैन्याः सर्वमाख्यत्रुपेत्य ते ॥ ४२ ॥